Book Title: Chandraraja Charitram
Author(s): Ajitsagarsuri
Publisher: Ajitsagarsuri Shastra Sangraha
View full book text
________________
ShriMahavir Jain ArachanaKendra
Achanach
sagan Gyaan
यितुप्रसस्तदारक्षणयामयाऽनेननिस्त्रिंशेनपञ्चवनीतः । इदानींतच्छकुत्रापिरहसिप्रवेपणीय, यथाकश्चिनजानातितथाविधातव्यमतोगृहमायाहीतिचन्द्रावत्याःकूटभाषितंसमाकर्ण्यसमयवेदीशूरसिंहस्तदाज्ञाऽनुसारेणराजपुरुषकलेवरखण्डशः कृत्वानिजवस्त्रेणनिवख्यतत्पोट्टलकंस्वकीयमस्तकेनिधायतत्प्रक्षेपणायवर्मनिसावधानोऽचलत् । यतःसमयेकृच्छ्रगतःखरमपिपितृव्यंकथयेत् । अथनिःकोशंखनंदधतीचन्द्रावतीतमनुगच्छन्तीतिव्यचिन्तयत्-यद्ययमवतानःस्थास्यतिचेदिदंवघवृन्तान्तंप्रकटीकरिष्यत्यतोऽयमप्यवश्यमयावध्यः । अस्तु, तावदयंमृतपुरुषःकुत्रापिनिवेपणीया, पश्चादस्याऽपिव्यवस्थांकरिष्यामीतिविकल्पयन्तीसाशूरसिंहपुरस्कृत्यसरित्तटामियाय । अथशूरसिंहोऽपिमनस्येवंविज्ञातवान् , इयरपडाऽकृत्यकारिणीविद्यते, मामपियमसदनंनेष्यति, अथवा किमनयाचिन्तया १ अहमपिसावधानोऽस्मीतिसचिन्तयति, तावच्चन्द्रावतीजगौ-शूरसिंह ? अस्यामापगायामिमांशवप्रन्धिप्रतिपेतिकथयित्वातंनिहन्तुमिच्छन्तीसातत्पृष्ठभागेखनकरासावधानाऽस्थात् । तथाविधां तदीयचेष्टांनिरीक्ष्यशूरसिंहोऽवादी-भोभ्रातृपत्नि ? मत्पार्श्वभागवतिष्ठ, यतोऽहंदरतोगत्वाजवेनधावित्वामच्छिरसिस्थितंपोहलकंप्रक्षिपामिचेन्मध्येप्रवाहंपतित्वाप्रवाहेणवाह्यमानंतत्केषामपिदृष्टिगोचरंनस्यादन्यथातटस्थितंतद्विलोक्यलोकाअस्मदीयंवृत्तान्तज्ञास्यन्ति, परम्परयानृपतित्तिचेदस्माकंप्राणान्तशिचास्याद् । चन्द्रावत्यपितद्वचनंसत्यमन्यमानापावेतोऽपमृत्यतस्थौ । शुरसिंहस्ततःसत्त्वरं गत्वाप्रधाव्यशबपोट्टल कंसरिदन्तरेनिक्षिप्यप्रोवाच-रेदष्टे ? किविलोकयसि ? त्वदृष्टितोबजाम्यहमित्युदीर्यद्रुतंसरित्प्रवाहंती परतटमियाय | मां प्रतार्यगतोऽयं दृष्टइतिवदन्तींचन्द्रावतींसजगाद-रेपापिनि ? त्वयामुक्तोऽहंनवजामि, निजशक्तितोऽहं निवन्ध नोजातोऽस्मीत्यभिधायनिजगृहप्रययौ। चन्द्रावत्यपित्वरितगत्यानिजनिकेतनंसमागत्यगृहभूमि
For Private And Personlige Only

Page Navigation
1 ... 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376