Book Title: Chandraraja Charitram
Author(s): Ajitsagarsuri
Publisher: Ajitsagarsuri Shastra Sangraha
View full book text
________________
॥चंद्रराज- * चरित्रम् ।।
चतुर्थोब्बासे नवमः सर्गः॥
मोदमियाय, यथाकालंपञ्जरात्तांनिष्कास्य स्वयंरमयामास, ताश्चपालयितुमेकंपुरुषं सा न्ययुत, स्वयमपि तद्रक्षणसम्यक्तया विदधाति, यतः-यस्याऽस्ति योऽभीष्टकरोऽपरोऽपि, विभिन्नरूपोऽपि गुणेन हीनः । स एव तत्तोषविधानदचो-न तंविना तिष्ठति स क्षणं वै ॥१॥ कदाचिद्दासिका काचित्-तत्स्वरूपं व्यजिज्ञपत् । अविदन्ती सपत्नीनां, द्वेष तिलकमञ्जरीम् ।। २॥ वज्रप्रहारमिव विषमंतद्वचनमाकलय्य सा भृशंव्याकुलिता जज्ञे, चिन्तितश्च तया कूटकारिण्यामय्यसूयां दधानेपा, निजतातगृहादिमाम् । पक्षिणीमानयदुष्टा-ऽधमाः किं कुर्वते न हि ॥१॥ अहो ! सपत्नीप्रवृत्तिविलक्षणा विद्यते, यदिमे सुखाभिलाषिण्यावेकैकस्या:प्रमोदलेशमपि सोढुंन शक्नुतः। अथैकदा द्वे सपत्न्यौ स्वस्वपक्षिणीगृहीत्वा विवादंकुरुतः, तिलकमञ्जरी प्राह--मामिकी मजुला सुभ्र, रूपसौन्दर्यशालिनी । चेतोहराऽस्ति सर्वेषां, जगदेकविमोहिनी ॥ १॥ तदसहमाना रूपमती पाह--असंभाव्यमिमं गर्व, कुर्वाणा किं न लजसे ? । एकैकस्मात्तितौ वस्तु, घधि कं विद्यते सखि ॥२॥ प्रियभगिनि? किं त्वदीयैव मजुला रम्या नापरा तत्रकिंग्रमाणं? नानुचितंवाक्यंजनाः प्रमासयन्तिवचस्तदेव वक्तव्यं, यत्प्रामाण्यमवाप्नुयात् । मृषावादरतो लोकः, परत्रेह च दुःखभाक् ॥ १॥
कोशीमनुपालयन्त्या रूपमत्या छगणके वृश्चिकःसमारोपितः। अथैकदा स्वस्वपक्षप्रतिपादन्त्यावुभे प्रतिज्ञामकाष्टोम् , रूपाकृतित्वेनोभे समाने दृश्येते, किन्तु यस्याः संभाषणेनैष,-लोको रज्यति सात्त्विकः । तत्स्वामिनी भवेत्पूज्या, तद्दास्यमपरा व्रजेत् ।। १॥ ततोमहोत्सवमयीमिमांप्रतिज्ञांसत्यापयितुकामा तिलकमञ्जरी प्रागेव स्वमञ्जुला वक्तुमादिशत् । साऽपि प्राप्तनिदेशा सकलगीतकलाकोविदा सर्वानरञ्जयत् । ततस्तिलकमन्जरी भूरिमोदमावभार । अथरूपमतीनिजकोशविक्तुं
१६६॥
For Private And Personale Only

Page Navigation
1 ... 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376