Book Title: Chandraraja Charitram
Author(s): Ajitsagarsuri
Publisher: Ajitsagarsuri Shastra Sangraha

View full book text
Previous | Next

Page 334
________________ |चंद्रराजचरित्रम् ॥ ॥१६॥ समारभ्य, लक्ष्यबिन्दुश्च साध्यते । कृताऽमृताऽनुष्ठानास्ते, चिदानन्दस्वरूपिणः ॥१२ ।। स्वस्वरूपं ततः प्राप्या-ऽनन्तकाल- चतुयानास समावृतम् । लभन्ते केवलज्ञानं, त एव तत्त्ववेदिनः ॥ १३ ॥ अनिलेश्यास्ततः प्रान्ते, कृत्वा योगनिरोधताम् । एरण्डवीजब- सप्तमः त्यक्त्वा, देहं यान्ति परां गतिम् ॥ १४ ॥ साधनन्तस्थितिं लब्ध्वा, जीवो नावर्त्तते पुनः । यत्र संसारमूलानां, कर्मणां सर्व- सर्गः॥ दालयः ॥ १५॥ तस्माद्भोभव्याः ! व्याबाधविकलमक्षयसुखंसमीहमाना अहिंसामूलंसद्धर्ममाराधयत । यतः पठितं श्रुतश्च शास्त्रं, गुरुपरिचरणं गुरुतपश्चरणम् । घनगर्जितमिव विपुलं, विफलं सकलं दयाविकलम् ॥ १ ॥ अतो| दयाहीनधर्मोन साध्यते । यतः-अहिंसासंभवो धर्मः, स हिंसातः कथं भवेत् । न तोयजानि पद्मानि, जायन्ते जातवेदसः ॥१॥ तस्माद्दयामूलसर्वज्ञप्रणीतधर्ममनाराध्य प्राणिनःशिवसुखनैव प्राप्नुवन्ति, यतः-अपूर्वमुखमिच्छन्तो-भव्याः ? भावसमन्विताः । सर्वज्ञकथितं धर्म, निषेवध्वं यथाविधि ॥१॥ शान्तं सुधारसं पीत्वा, तत्वदृष्टिविधीयताम् । यत्यतां कर्ममोक्षायऽ-भीष्टसिद्धियतो भवेत् ॥ २ ॥ करस्थकङ्कणं दृष्टु-मादर्श इव निष्फलम् । अन्यदृष्टान्तमत्रार्थे, मत्तोऽनुभविनोयुधाः । ॥३॥ एवंश्रीमुनिसुव्रतस्वामिनःसुधामयींदेशनांसमाकर्य चन्द्रराजप्रमुखाःसर्वे सभ्या उल्लसितचेतसोबभूवुः । वैराग्यवासितान्तः | करणाः केऽपि यथोचितव्रतनियमजिघृक्षवोजातास्तदानींचन्द्रराजोरचिताञ्जलि समुत्थाय प्रभुप्रणिपत्य पृच्छति-कर्मणाकेनमन्माता, कुकुटं मां विनिर्ममे । नटैः सार्द्ध ममावासः, कथं जातो जगत्प्रभो ? ॥ १॥ प्रेमलासन्निधौ केन, कर्मणान्यवसं सुखम् । * सिद्धाद्रिसंगतोई द्राक्, कथं मानवतां गतः ॥ २॥ हिंसकेन कथं छद्म, विहितं कनकध्वजः । कर्मणा केन कुष्ठित्वं, प्राप्तवान्परमेश्वर? ॥३॥ गुणावल्याः पुनर्योगो,-ऽभवन्मे केन कर्मणा । प्रभो ? मत्संशयान्सर्वान् , छिन्धि ज्ञानाऽसिना द्रुतम् ।।४।। ॥१६॥ For And Persone ly

Loading...

Page Navigation
1 ... 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376