Book Title: Chandraraja Charitram
Author(s): Ajitsagarsuri
Publisher: Ajitsagarsuri Shastra Sangraha
View full book text
________________
ShriMahavir JanArchanaKendra
Achah
agarsun Gyaan
॥चंद्रराजचरित्रम् ॥
चतुर्थोबासे | एकादशः | सर्गः॥
॥१७४॥
विषयप्रसक्ता-नैरयिका विविधःखसंतप्ताः । तिर्यश्चो विधिविकला-मानुपाणां हि धर्मसामग्री ॥२६॥ मानुषं भवमवाप्य दक्षिणावर्त्तशङ्खवद{ भवाम्बुधौ । पूरयेत्सुकृतगाङ्गवारिणा, पापवृत्तिसुरया न चोत्तमः ।। २७॥ आर्यदेशकुलरूपबलायु| बुद्धिबन्धुरमवाप्य नरत्त्वम् । धर्मकर्म न करोति जडो यः, पोतमुज्झति पयोधिगतः सः ॥ २८ ॥ यः प्राप्य दुष्प्रापमिदं | नरचं, धर्म न यत्नेन करोति मूढः । क्लेशप्रबन्धेन स लब्धमब्धौ, चिन्तामणि पातयति प्रमादात् ॥ २६ ॥
अतोमर्त्यजन्म मुधा न हातव्यविवेकिभिः । यतः-स्वर्णस्थाले विपत्ति स रजः पादशौचं विधत्ते, पीयूषेण प्रवरकरिणं वाहयत्येधभारम् । चिन्तारत्नं विकिरति कराद्वायसोड्डायनार्थ, यो दुष्प्रापं गमयति सुधा मर्त्यजन्म प्रमत्तः॥१॥ धर्माराधन| मेव शान्तिसदनं निर्मत्सराणां सता, संपत्तिप्रकरास्पदं सुललितक्षेमसिंपादकम् । चिन्तरत्नमहोदधिः किमपरं स्वर्गापवर्ग| प्रदं, तस्मिन्सर्वगतैरतः सुकृतिभिर्यत्नो विधेयः सदा ॥ २॥ रोगग्रस्तमिदं कलेवरमसौ कौटुम्बवर्गोऽस्थिरो-विद्युयोत इवाऽस्ति भूरिविभवो यत्नेन संमेलितः । अचाणां पटुता न भाति सुचिरं मृत्युमेंटः सन्मुख-स्तमात्संसृतिमोचने सुविहिते धर्मे यतध्वं जनाः ॥३॥ संसारं वधबन्धकष्टकलितं व्यामोहसंपादक, विज्ञायाऽस्थिरमन्वहं शिवसुखप्रत्यर्थिनं भावुकाः ।। नो कार्या मृगतृष्णिकोपमचले सांसारिके शर्मणि, सद्ध्यानैकनिमनपीवरसुखैर्व्यर्थाऽभिलाषा कचित् ॥ ४॥ प्राज्यं राज्यमनल्पकल्पनिधयः सम्बन्धिनो बान्धवाः, ॥ सर्वे त्रातुमलं न कर्मकलितं जन्मान्तरे देहिनम् । तस्मान्मित्रकलत्रपुत्रविषयां निर्बन्धतां मा कुरु, धर्माऽधर्मविचारणां च सततं सम्यक्तया स्वीकुरु, ॥ ५॥ सेवख स्वगुरूपदिष्टवचनं सम्यक्त्वमूलं तथा, मा धेहि चणिकं ममत्वमखिले दृश्यात्मके वस्तुनि । तत्वाऽतत्वविवेकमुन्नतिकरं बुद्ध्यस्व शुद्धात्मना, स्वान्तभविय मोचमार्गमनघं
॥१७४॥
For Private And Personlige Only

Page Navigation
1 ... 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376