Book Title: Chandraraja Charitram
Author(s): Ajitsagarsuri
Publisher: Ajitsagarsuri Shastra Sangraha

View full book text
Previous | Next

Page 338
________________ Shri Mahavir Jain Aradhana Kendra ||चंद्रराजचरित्रम् | ॥ १६२॥ **•--•*(-)*•~• www.kobatirth.org Acharya Shri Kaassagarsun Gyanmandr For Private And Personal Use Only 13+3+++******+*-3-*03-03-** न्ति वाञ्छितम् || २ || सारं तदेव सारं, नियोज्यते यञ्जिनेन्द्रभवनादौ । अपरं पुनरपरधनं, पृथ्वीमलखण्डपिण्डं वा ॥ ३ ॥ किञ्च – अतिथिर्यस्य भग्नाशो - गृहात्प्रतिनिवर्त्तते । स तस्मै दुष्कृतं दत्त्वा पुण्यमादाय गच्छति ॥ ४ ॥ जीवति स जीवहो, यस्य गृहाद्यान्ति नार्थिनो विमुखाः । मृतकवदन्यजनोऽसौ दिनानि पूरयति कालस्य ॥ ५ ॥ तिथिपर्वोत्सवाः सर्वे त्यक्ता येन महात्मना । अतिथिं तं विजानीयाच्छेषमभ्यागतं विदुः ॥ ६ ॥ किंच - यद्वस्तु तथाविधे सत्पात्रे विती - र्यते तदेव सफलम् । यतः - चारित्रं चिनुते धिनोति विनयं ज्ञानं नयत्युन्नतिं पुष्णाति प्रशमं तपः प्रबलयत्युलासयत्यागमम् | पुण्यं कन्दलयत्यधं विदलति स्वर्ग ददाति क्रमा - निर्वाणश्रियमातनोति निहितं पात्रे पवित्रं धनम् ॥ १ ॥ इत्यज्ञातस्वरूपोयोमूढ ईदृक्साधुसाध्वीनां गुणानुपेक्षते तज्जन्म वृथैवेति स्वयं सा मन्यते । तदानीं श्रमणायाम सूर्यावहमाना सा नृपकुमारी तदीयस्थालस्थितंताटङ्ककेनाऽप्यलक्षिता साध्या उत्तरीयेऽवध्नात् । भक्तिवासितमना रूपमती तु द्वारंयावत् साध्वीमनुव्रज्य विहितनतिः पश्चात्समागता । ततः सा ताटङ्कशून्यं मौक्तिकस्थालंपश्यन्ती जगाद - राजसुते ! भवत्या मम कर्णभूषणं गृहीतमतस्तच्छी मे समर्पय, किमेवं मामुपहससि १ तेनैव तवार्थश्चेदिदं द्वितीयमपि सुखेन गृहाण, यतः न मे त्वत्तोऽधिकं किञ्चित् सत्यं पार्थिवनन्दने ! । कायेन मनसा वाचा, वाञ्छन्त्यास्तव सङ्गतिम् ॥ १ ॥ नृपनन्दिनी प्राह-उपहासरता नाहं, विषादोत्पादकं हि तत् । स्वद्भूपणं मया नैव, गृहीतं विद्ध्यसंशयम् ॥ १ ॥ परन्तु घृतमानेतुं प्रविष्टा त्वं गृहान्तरे । त्वदार्यया तदेवैतत् गृहीतं गुप्तचेष्टया ॥ २ ॥ कार्यव्यग्रतया चैत- दकृत्यं नेक्षितं त्वया । तद्धर्ममनुपश्यन्त्या, मया साचाद्विलोकितम् ॥ ३ ॥ सत्यप्येवंतत्रदुःखजनकत्वात्सा वार्त्ता मया त्वदग्रे न प्रकाशिता, यतः - मर्मप्रकाशने येषां मानसं दुःखितं भवेत् । ॥१६२॥ चतुर्थोल्लासेऽष्टमः सर्गः ॥

Loading...

Page Navigation
1 ... 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376