Book Title: Chandraraja Charitram
Author(s): Ajitsagarsuri
Publisher: Ajitsagarsuri Shastra Sangraha
View full book text
________________
मत्प्रार्थनां परिहरन् , न त्वं क्षत्रकुलोद्भवः । स्त्रीहत्यापातकं दास्ये, नो गृहीष्यसि मा यदि ॥१॥ यदि क्षत्रकुले जाता, परकार्यरतो यदि । तदा दीनतराया मे, प्रार्थना स्वीकुरु प्रभो ॥२॥ चन्द्रराजोवदति-सुभगे ? स्त्रीहत्यापातकादपि शीलभङ्गापापविशेषतरंनिगद्यते यतः-दत्तस्तेन जगत्यकीर्तिपटहो गोत्रे मषीकूर्चक-चारित्रस्य जलाञ्जलिर्गुणगणाऽऽरामस्य दावानलः । सङ्केतः सकलापदां शिवपुरद्वारे कपाटो दृढः, शीलं येन निजं विलुप्तमखिलंत्रैलोक्यचिन्तामणिः ॥१॥ सुमते ? पुनस्त्वंशृणु-पुरा सीतां समीहानो-रावणः का दशां गतः । पद्मोत्तरनृपो हृत्वा, द्रौपदी दुःखितोऽभवत् ॥ १॥ अहल्ल्याः सङ्गमादिन्द्र-स्तद्भर्तुः शापमीयिवान् । सहस्रभगतां प्राप्तः, शीलखण्डनतश्च वै ॥२॥ हिमालयसुतामिच्छन् , वीरभस्मा
दोऽसुरः । पापकर्मरतः सद्यो-भस्मीभूतोऽभवत्खलु ॥ ३ ॥ आयुष्मति ? परदारसङ्गरतःकामुखी जातः १ योद्यखण्डितंशीलव्रतपालयति स ऐहिकंसुखमनुभूय पारमार्थिकंसुखंलभते, प्रमदाजनस्तु भवार्णववर्तिनामश्मगणायते, किंवा शृङ्खलायते, परप्रमदालोहपुत्तलिकामिवसमालिङ्गथ कियन्तःपुरुषा भवार्णवे निमज्जिता अद्यापि ते तस्मादुन्मजितुमप्रभवः ।
किञ्च-ललिताङ्गकुमारोऽपि, परस्त्रीसङ्गमोत्सुकः । असह्यदुःखमापत्रः, कामबहानिपीडितः ॥ १॥ शोभनाङ्गिानाहंकाम* सुभटेन पराजितः, यतोभवाटव्यांपरिभ्रमन्नसह्यदुःखभाजनंभवामि, मानिनि ? स्त्रीहत्याभयेनशीलव्रतंनखण्डयिष्यामि । योहि
भवनिवृत्तिमाकांक्षमाणः, परिणीतामपि भार्यामुपेक्षते तस्य मोक्षसुखंसुलभभवति, कामाग्निज्वलितोनरोभवान्तरेष्वपि दुःखराशि| मनुभवति, किंबहुना त्वामहं धर्मभगिनीं, वेधि वा धर्ममातरम् । तस्मात्ते सत्कुलीनाया-वक्तुमेतन्न साम्प्रतम् ॥ एवंशीलवते दृढमर्तितनरेशविज्ञाय स देवस्तुष्टमानसःसद्यःखेचरीरूपं विहाय निजरूपंप्रकटीचकार, सत्यसङ्गरस्य चन्द्रराजस्य मूर्ध्नि पुष्प
For Private And Personale Only

Page Navigation
1 ... 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376