Book Title: Chandraraja Charitram
Author(s): Ajitsagarsuri
Publisher: Ajitsagarsuri Shastra Sangraha

View full book text
Previous | Next

Page 370
________________ Shri Mahavir Jain Aradhana Kendra ॥ चंद्रराजचरित्रम् ।। ॥१७८॥ *2104 XX(-)108) www.kobatirth.org घात् । चान्द्रादिकुलोत्पत्तिर्भव्याम्बुजबोधनै कतिग्मांशोः || ५ || सच्छुक्लपक्षस्थितिरुज्ज्वलश्री - विध्वस्तदोषो गतनीलपचः । सदोदितो नाशितमोहराशिः, श्रीचान्द्रवंशो विधुरन्य एव ॥ ६ ॥ ततः क्रमात् ख्यातगुणोऽभवज्जग-चन्द्रः सदाचाम्लतपोनुरक्तः । सूरीश्वरो लब्ध गुरुप्रभा भरस्तस्मात्तपागच्छ जनिर्वभूव ॥ ७ ॥ कल्याणराजिकलितोऽत्र तपोगणोऽयं, हेमाद्रिवद्विजयते स्थितिमाननन्पः । विश्वातिशायिविभवश्रमणानुयोगी, सद्धर्मशालि सुमनोभिरधिष्ठिताध्वा ॥ = ॥ तत्पट्टसन्ततिपरम्परया विधिज्ञः, श्रीहीरसूरिरभवत्वितिपप्रबोधी । सर्वत्र विश्वगुरुरित्यभिधां दधानो-मारी प्रवर्त्तकवरो विशदप्रभावः ॥ ६ ॥ वाचकपदभूषयिता, सागरसहजो मुनीश्वरः श्रीमान् । तत्पट्टोदय भूधर - भानुविभां धारयन् बभौ जगति ॥ १० ॥ तत्पट्टपूर्वाचलसा नुभानु - र्जितप्रवादिप्रकटप्रभावः । विशुद्धगीर्वाचकपुङ्गवोऽभूत्सद्धर्भवादी जयसागराख्यः ॥ ११ ॥ तत्पट्टोदयभूधरोष्णकिरणः संवेगरत्नाकरः, श्रीमद्वाचकमान सागर गणी सत्योपदेशाम्बुधिः । भव्यात्मप्रतिबोधनैक पदुषीर्धीमद्भिरासेवितः, सच्चारित्रपथक्रमप्रथयिता जज्ञे जगद्विश्रुतः ।। १२ ।। तदीयपट्टाम्बरभानुमाली, गुणातिशाली विजितान्तरारिः । समुद्धरन्भव्यगणान् गणीशो - भवाम्बुराशेर्जित सागरोऽभूत् ॥ १३ ॥ तत्पट्टामरनाथशैलशिखरं दीव्यश्रिया राजितः, श्रीमन्मङ्गलसागरो गणिबरोऽलश्चक्रिवान्मेधया । भव्याम्भोजगणं स भानुविभया संबोधयन्भूतले निर्बन्धं विहृति शुभोन्नति - करीं कर्त्तुं सदोद्योगवान् || १४ || तत्पट्टप्रवरश्रियं मुनिगणैः संवर्द्धयन्सर्वदा, सर्वज्ञोक्त सुधामयागमपदुः संविग्नशिष्यव्रजः । सर्वत्राऽप्रतिबद्धसङ्गतिरभृदुद्धोधयन्भाविकान्, सद्बोधाम्बुधिपद्मसागरगणिः सिद्धान्तवेद्यग्रणीः ।। १५ ।। तत्पङ्काक्षयसंपदं सुविशदां संवर्द्धयामा सिवान्, श्रीसुज्ञानसरित्पतिर्जितमहावादिवजः संसदि । सद्विद्यामणिखानिरुन्नतसुधीः शिष्यप्रशिष्य For Private And Personal Use Only Acharya Shri Kailassagarsun Gyanmandir *O**०*******-13-03-03 ग्रन्थकार प्रशस्तिः ॥१७८॥

Loading...

Page Navigation
1 ... 368 369 370 371 372 373 374 375 376