Book Title: Chandraraja Charitram
Author(s): Ajitsagarsuri
Publisher: Ajitsagarsuri Shastra Sangraha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
॥ चंद्रराजचरित्रम् ॥
॥ १६३ ॥
+/++13/08
www.bbatirth.org
धिकंमा वद, मद्वचने सन्देहवेत्तदुपाश्रयंत्रजागः, तद्वसनग्रन्थिनिर्भिद्य त्वदवतंसंदर्शयामि चेदहंसत्यवादिनी त्वया मन्तव्या, स्वीकृततद्वचना रूपमती तथा सार्द्धमुपाश्रयमगमत्, तदानींसच्चरिता सार्या विहितेर्यापथिकी गोचरीमालुलोच । तदन्तिकप्रदेशमासाद्य भक्तिभरभुग्न शिरा मंत्रिसुता कृतवन्दनका तुष्णींतस्थौ, साध्वी जगाद - क्षणमेकंबहिस्तिष्ठ, अद्यास्माकं गोचर्याविलम्बोजातोऽस्ति, गाथा शिक्षितव्या चेत्पश्चाचे दास्यामि, इतिसाध्वीवचनं निशम्य रूपमतीविनीतामुपाश्रयाद्वहिर्यान्तीं राजपुत्री साक्षेपंवदति, धूर्चे ९ बहिः कुतोव्रजसि ? कार्यन्त्वत्रैव वर्त्तते, एवंबुवाणा सा तत्रैवतांरुरोध, विवदमानयोस्तयोः कलकलध्वनिश्रुत्वा साध्वी शङ्कितमानसा व्यचिन्तयत्, अद्य किमेव मियंविवदति, नवीनंकिमपि विद्यते १ तावन्नृपाङ्गजाऽवदत् – आर्ये ? भिक्षाटनं कस्मा - च्छिक्षितं तव को गुरुः । नवीनमीदृशं येन, चौर्यकर्म सह स्थितम् ।। १ ।। धर्मचारिणि ? महाव्रतधारिण्यपि त्वमदत्तादानातिचारंकिंन जानासि १ यतश्वोक्तम् – यन्निर्वर्त्तितकीर्त्ति - धर्मनिधनं सर्वागसां साधनं, प्रोन्मीलद्वधबन्धनं विरचितक्लिष्टाशयोद्बोधनम् । दौर्गत्यैकनिबन्धनं कृतसुगत्या श्लेषसंरोधनं, प्रोत्सर्पत्प्रधनं जिघृक्षति न तद्धीमानदत्तं धनम् ॥ १ ॥ तथाच - वरं वह्निशिखाः पीताः सर्पास्यं चुम्बितं वरम् । वरं हालाहलं लीढं, परस्वहरणं न तु ॥ २ ॥ किञ्च – चौरथौरापको मन्त्री, भेदज्ञः काकक्रयी । श्रन्नदः स्थानदवेति, चौरः सप्तविधः स्मृतः ॥ ३ ॥ अतःसुमेधसोऽदत्तंधनंये वर्जयन्ति ते सर्वत्र सुखंलभन्ते यतः - श्रदत्तं नादचे, कृतसुकृतकामः किमपि यः, शुभश्रेणिस्तस्मिन् वसति कलहंसीव कमले । विपत्तस्माद्दूरं, व्रजति रजनीवाम्बर मणेर्विनीतं विद्येव, त्रिदिवशिवलक्ष्मीर्भजति तम् ॥ १॥ अतस्त्वंप्रत्यर्पय मे ग्रहणकं वितथवादिनींमां माजानीहि प्रथमतस्त्वामहं जानामि,
For Private And Personal Use Only
Acharya Shri Kassagarsuri Gyanmandir
*******0/403084
चतुर्थोलासेटमः सर्गः ॥
॥ १६३॥

Page Navigation
1 ... 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376