Book Title: Chandraraja Charitram
Author(s): Ajitsagarsuri
Publisher: Ajitsagarsuri Shastra Sangraha
View full book text
________________
ShriMahavir Jain ArachanaKendra
Achh
agan Gyaan
निजाङ्गजारहसि नीत्वा तदपृच्छत् । साऽपि व्रीडांतनुकृत्य निजगाद, तात? मे सखी रूपमती तं वरंवाञ्छति चेदावामुभे युगपत्तंवृणीवः । यतोबाल्यावस्थायामेवावाभ्यामुभाभ्यामकोवरोवरणीय इतिसङ्केतोविहितोऽस्ति, येनावयोर्वियोगो न भवेत् । मदनभ्रमस्तत्कालमेव निजमन्त्रिणसमाहूय तद्वत्तान्तंव्यजिज्ञपत्. मन्त्रिणा भणितं-राजन्नासिन्विषये मे कश्चिद्विरोधः, मत्पुच्या अपि योग्यसम्बन्धःसर्वथाऽभिमतः, उचितयोगःकेषां न श्लाघ्यः ? ततोऽञ्जसा वैराटमन्त्रिणनिजान्तिके समाहूय मदनभ्रमः स्वाऽभिमतनिवेदयामास-मत्पुत्र्या मन्त्रिपुत्र्याश्च, विवाहः सह निश्चितः। शूरसेनकुमारेण, तर्जितानङ्गमूर्तिना ॥१॥ ततो वैराटमन्त्रीशो-मोदमानो भृशं हृदि । देवज्ञश्च समाहूय, पपृच्छ लग्नवासरम् ॥२॥ सोऽपि शुद्धमहायोगं, निश्चित्य लग्नमुत्तमम् । न्यवेदयत्सभामध्ये, स्वीचक्रुस्तन्नरोत्तमाः ॥ ३ ॥ अथ वैराटमन्त्रीशः, प्रणतो विहिताञ्जलिः । धराधिपमनुज्ञाप्य विराटनगरं ययौ ॥४॥ खस्वामिनं प्रणम्याथ, तद्वृत्तान्तमुवाच सः । तन्निशम्याऽभवत्सोऽपि, भृशं रोमाश्चितो नृपः ॥ ५॥ लग्नाहे | सन्निधौ याते, विवाहोत्सवमातनोत् । सज्जयामास हस्त्यादि-वाहनानि नरोत्तमः॥६॥ महताऽऽडम्बरेणैष,-शूरसेनकुमारकः । जन्ययात्रावृतश्चक्रे, प्रयाणं पितृसंगतः ॥७॥ वैराटाधिपतिर्दृष्टः, संगतस्तिलकापुरीम् । आतोद्यध्वनिभिः सर्वे, दिक्चक्र गजेयनशुभेः ॥८॥ मदनभ्रमभूपालः, समहोत्सवमुत्सुकः । प्रवेशं कारयामास, नगरे मण्डिते निजे || ६ || ततो लग्नक्षणं प्राप्य, पुरोधा विधिनोभयो। पाणिग्रहं जनानन्द, वरवध्वोरकारयत् ॥१०॥ करमोचनवेलायां, भूपेन मन्त्रिणा तथा । गजाश्वरथरत्नादि, वराय बहुधार्पितम् ॥११॥ शूरसेनो धृतोत्साहो-भार्याद्वयसमन्वितः। जगाम स्वपुरं लोका-मो. दयन्परिवारयुक् ॥ १२ ॥ उभेपि वध्वौ श्वश्रूश्वशुरयोमर्यादापालयन्त्यो गृहकार्याणि कुर्वन्त्यौ निजस्वामिनंभोगविलासेन
For Private And Personlige Only

Page Navigation
1 ... 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376