Book Title: Chandraraja Charitram
Author(s): Ajitsagarsuri
Publisher: Ajitsagarsuri Shastra Sangraha

View full book text
Previous | Next

Page 367
________________ www.kobabrithora चिरार्जितसुकतेनैव धर्मसाधनानि लभ्यन्ते, लब्ध्वाऽपि तानि मा विफलीकुरुत, इति सुधोपमांकेवलिदेशनानिशम्य बहवोभव्यजीवाःस्वजीवितंसफलयामासुः । ततोजङ्गमतीर्थीभूतश्चन्द्रकेवलीभूमिपावयन्ननेकान्भव्यान्प्रतिबोधयामास, बालमध्यमोत्तमादिजीवान्यथायोग्यमुपदिशन् कतिचिच्चागम्यभावान्विशदीकृत्य ज्ञापयामास, एवं विहरन् क्रमेण स श्रीसिद्धाचलक्षेत्रमगमत्, अथ पावितात्मा स प्रभुध्याननिमग्नोभावनामभावयत् पुराऽप्यहो ? तीर्थमिदं पवित्रं,पवित्रयन्मां हि महोपकारि । प्रान्तेऽपि चैतन्मम मुक्तिदायि, भविष्यति चेमपथं यियासोः॥१॥ अत्रानन्ताऽनन्तमुनीन्द्राःसिद्धपदप्राप्ताः, अस्य गिरिराजस्य स्मरणेन प्राणभृतां कर्मबन्धास्त्रुट्यन्तीत्यादिस्वरूपमनुभूय भवोद्विनःस तस्मिन्नेव स्थाने मासिकीसंलेखनांकृतवान् । वर्षसहस्रमेकंदीक्षापयर्यायंपालयित्वा हायनानांत्रिंशत्सहस्राणिसर्वायुःप्रपान्य प्रान्तेयोगनिरोधंकृत्वाचतुर्दशेऽयोगिगुणस्थाने पञ्चहस्खाचरोच्चारसमयप्रमाणंस्थित्वाऽघातिकर्मचतुष्टयंनिर्मूल्य लब्ध्वाऽनन्तवीर्याखेदाऽतीन्द्रियाक्षयतामेकसमयमात्रेण विहितोर्ध्वगमनःसिद्धस्थानप्रपेदे । सर्वार्थसिद्धविमानोपरि द्वादशयोजनान्ते ईषत्प्रागभाराऽभिधाना शिला वर्त्तते, तदुपर्येकयोजनलोकान्तंचकास्ति, तत्र स्थितः स निराबाधतया चिरंप्रमोदते-यत्र स्थिताश्चिदानन्दा-राजन्ते सिद्धिगामिनः। यद्गत्वा न निवर्तन्ते,जराजन्मविवर्जितम् ॥ १॥ अथसुमतिशिवकुमारमुनिगुग्गावलीप्रेमलालक्ष्मीसाध्व्योऽपिक्रमेणक्षीणकर्माण प्राप्त केवलाःसिद्धस्थानमवापुः । शिवमालाप्रमुखसाध्वीपरिवारः सर्वार्थसिद्धविमानमवाप, ततश्श्युत्वा महाविदेहे मनुष्यत्वेनोत्पद्य सर्वास्ताः सिद्धिसुखंगमिष्यन्तिसर्वेऽपि ते सिद्धपदानुभाजो-जाता जनिष्यन्ति च कर्मयोगात् । हेतुर्विभाव्योज विशुद्धशीलं, शीलप्रभावोऽस्ति वचोऽतिगम्यः ॥ १॥ शीलरत्नप्रभावेण तेषां कार्यसिद्धिरजनिष्ट, भो भव्याः? चन्द्रराजवदन्योऽपि ब्रह्मव्रतपालयन्मुक्तिसुखाद्विमुखो For Private And Personale Only

Loading...

Page Navigation
1 ... 365 366 367 368 369 370 371 372 373 374 375 376