Book Title: Chandraraja Charitram
Author(s): Ajitsagarsuri
Publisher: Ajitsagarsuri Shastra Sangraha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
***-**6
www.kobatirth.org
इत्थंतिलकमञ्जर्या वचनं श्रुत्वा रूपमती सविस्मयंप्राह-भगिनि ! त्वमिदं ब्रूषे, सहसा कन्पितं वचः । महाव्रतजुषां तासां न जानासि गुणान्स्वयम् ॥ १॥ विजित्य लोभमोहांस्ताः संवेगसरसस्तटे । राजहंस्य इवाजत्रं, रमन्ते शुद्धवृत्तयः ||२|| तासामुपकृतिं भूरिं, विस्मर्त्तु प्रभवामि नो । ममोपकारकारिण्य-स्ता एव प्रतिवासरम् ॥ ३ ॥ यदि तदूषणं व्यर्थ, पश्यामि काय मे । जायते त्वन्तु तत्पापं प्रचालयसि निन्दके ! ॥ ४ ॥ ताभिस्तत्वोपदेशेन, उद्धताऽस्मि मवार्णवात् । सर्वकन्याणमिच्छन्त्यः, स्वस्तिमत्यो मवन्तु ताः ॥ ५ ॥ जन्मान्तरगता काले, तासां सेवामनुत्तमाम् । स्मरणीयगुणा एता, वन्दनीयाः पदे पदे ।। ६ ।। किञ्चशीलव्रतजुषां साध्वीनामुभयत्रानर्थदायिनी गर्दा कदाचिदपि न विधेया, यतः - शीलगुणः सर्वोत्तमोनिर्दिष्टः शास्त्रेषु । तथाच - शीलं नाम नृणां कुलोन्नतिकरं शीलं परं भूषणं, शीलं ह्यप्रतिपाति वित्तमनघं शीलं सुगत्यावहम् । शीलं दुर्गतिनाशनं सुविपुलं शीलं यशः पावनं, शीलं निर्वृतिहेतुरेव परमः शीलं तु कम्पद्रुमः ॥ १ ॥ शीलवतीनां साध्वीनां निन्दाविधायिनांनिजसुकृत तरुर्विलीयते । एवंमन्त्रिसुतोक्तिमा कर्ण्य नृपसुता मौनमाधाय स्वस्थानंगता, द्वितीयस्मिन्दिने तथैव तिलकमञ्जरी रूपमतीमिलितुं समागता, तदानींसा मौक्तिकहारमग्रध्नात् । उभे सख्यौ प्रमोद गोष्टींकर्त्तुलग्ने, तावन्मध्याह्नममयोजातः भिक्षार्थिन्येका साध्वी मन्त्रिगृहमभियाता, तांविलोक्य परिहृतवार्त्तालापा रूपमती प्रमोदमावहन्ती ससंभ्रमं मोदकादिकेन तामलाभयत, पुनः साऽपवरके गत्वा घृतमानीय सविनयंमहताग्रहेण तांप्रायच्छत् । साध्व्याऽपि तस्यै प्रतिलाभोदत्तः, रूपमती विहिताञ्जलिर्भावनां भावयति - सम्पत्तौ नियमः शक्वौ, सहनं यौवने व्रतम् । दारिद्र्ये दानमत्यल्प - मतिलाभाय जायते || १ || निर्माग्यो विभवान् वप्तुं, सप्तचेत्र्यां न युज्यते । यत्र पत्रादयोऽप्युप्ताः फलं यच्छ
For Private And Personal Use Only
Acharya Shri Kasagarsun Gyanmandir
*********

Page Navigation
1 ... 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376