________________
जैनन्यायग्रन्थाः ] कैल्पटिप्पनम् । पृथ्वीचन्द्रसूरिः क्र. १३२(३) [P. P. १।१३,३।१५,३०७]
P. P. ११६९ इत्यनास्य कर्ता देवसेनगणिर्दर्शितो न सम्यग् , टिप्पनकारोऽयं स्वयं देवसेन' गणिशिष्यत्वं प्रतिपश्नवान् ; तथैव चान्यत्र सम्यग् दर्शितम् ।
प्रकीर्णके। ___ अङ्गविद्या
क्र. १३३ [P. P. ३१२३१] वीरसूरिणाऽस्या अध्ययनमकारि; यस्य जन्म सं. ९३८ वर्षे, दीक्षा सं. ९८० वर्षे, स्वर्गमनं च सं. ९९१ वर्षे बभूव इत्यन्यत्र (प्रभा० पृ. २०८) वर्णितम् ।
ज्योतिष्करण्डटीका । मलयगिरिः क्र. २३३
सर्वसिद्धान्तविषमपदपर्यायः क्र. १९७ अस्मिन् ग्रन्थे सर्वेषां जैनसिद्धान्तानां विषमपदानि परिस्फुटानि कृतानि विलोक्यन्ते । श्रीचन्द्रसूरि(पृ. २१)कृतोऽयं ग्रन्थ इति जैनप्रन्थावल्यादौ निरदेशि ।
जैनन्यायग्रन्थाः। सम्मतिटीका ( तत्त्वबोधविधायिनी)। अभयदेवसूरिः
___ क्र. १०२(१) [ A. १०१३९] "सिद्धसेनदिवाकरकृतं मूलं तु मुद्रितम् । टीकैषांऽशतो यशोविजयजैनग्रन्थमालया प्रका. शिता । टीकाकारोऽयमभयदेवसूरी राजगच्छीयप्रद्युम्नसूरिशिष्यः । वादमहार्णवग्रन्थोऽस्य कृतित्वेनान्यत्र (प्रभा० प्रशस्तिः, P. P. ३।१५९) दर्शितः । मुअनृपसभायां वादिविजेता धनेश्वरसूरिरस्य शिष्य भासीदिति सूरिशेखरस्यास्य सत्ता विक्रमीयदशमशताब्द्यां सम्भाव्यते । ले. सं. ११७१ अनेकान्तजयपताकावृत्तिटिप्पनम् । मुनिचन्द्रसूरिः
क्र. २९१ [P. P. ३।१९४] विरहाङ्कहरिभद्रसूरिकृतं मूलम् , परिच्छेदत्रयपर्यन्तं स्वोपज्ञविवरणं च मुद्रितम् । टिप्पनकारोऽयं मुनिचन्द्रसूरिः सुप्रसिद्धस्य वादिदेवसूरेर्गुरुः । अनेन सं. ११७४ वर्षे उपदेशपदवृत्ति. मेरचि । एतदतिरिक्ता धर्मबिन्दुवृत्तिः, ललितविस्तरापञ्जिका, अङ्गुलसप्ततिः, वनस्पतिसप्ततिः,
१ 'पर्युषणा० कल्पटिप्पनकं पृथ्वीचन्द्रीयम् ६४० ।-बृ० २ 'अङ्गविद्या षष्टिअ(थ्य)ध्यायात्मिका ९०००।-वृ० ३ 'ज्योतिष्करण्डवृत्तिः ससूत्रा मलय गिरीया सू. १८५०, वृ. ५०००।-बृ० ४ 'सम्मतिसूत्रं सिद्धसेनदिवाकरकृतम् गा. १०७ । सम्मतिवृत्तिः काण्डत्रयोपेता
प्रद्युम्नशिष्याभयदेवीया २५०००।-६० ५ 'अनेकान्तजयपताकावृत्तिारिभद्री ८२५०, तहिप्पनकं मौनिचन्द्रम् २०००-६०
"हरिभद्रसूरिरचिताः श्रीमदनेकान्तजयपताकाद्याः । ग्रन्थनगा विबुधानामप्यधुना दुर्गमा येऽत्र ॥ सत्पनिकादिपद्याविरचनया भगवता कृता येन । मन्दधियामपि सुगमास्ते सर्वे विश्वहितबुद्ध्या ॥"-गुर्वावल्यां मुनिसुन्दररिः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org