SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ सनातन जनप्रथमालायां r श्वास वसीयसः श्रेयसश्च टो भवति षे । शोभनं वसीयः ते भूयः । श्वःश्रेयसमस्तु ते । ग्रामकोटात क्ष्णः || १२० || आभ्यां तक्ष्णः टो भवति । ग्रामस्य तक्षा - ग्रामतक्षः । कुठ्यां भव:-कौट:, कौटस्तक्षा कौटतक्षः । | शुनोतेः ॥ १२१ ॥ अतेः परस्य शुनः यो भवति । श्वानमतिक्रांतोऽतिश्वः वराहः । सेवकश्च । * गौणात् ॥ १२२ ॥ गौणादुत्तरस्य शुनष्टो भवति षे । व्याघ्र इव श्वा व्याघ्रश्वः । सिंहश्वः । अजीवे ॥ १२३ ॥ अजीवे वर्तमानात् गौणात् शुष्टो भवति । आकर्ष: श्वा इव आकर्षश्वः । फलकश्वः । शकटश्वः । अजीव इति किं १ कालकश्वा | * [ जैनेंद्र द्वित्रेरंजलेः ॥ १२९ ॥ द्वित्रिपूर्वादंजलेष्टो भवति । द्वयोरंजल्योः समाहार : - झंजली ज्यंजलं । आयुषः समाहारे || १३० ।। ताभ्यामायुषः समाहारे टो भवति । द्वयोरायुषोः समाहारः द्यायुषं । त्र्यायुषं । समाहार इति किं व्यायुः प्रियः । मृगोशरपूर्वाच्च सः ॥ १२४ ॥ एभ्यो गौणाच परात् सक्नष्टो भवति । मृगस्येव सक्थि- मृगसक्थं । उत्तरस्येव सक्थि- उत्तरसक्थं पूर्वसक्थं । फलकमिव सक्थि -फलकसक्थं । गोरपि ॥ १२५ ॥ गोशब्दाट्टो भवति अहृदुपि । पुंगवः । राजगवः । पंचगवप्रियः । दशानां गवां समाहारः- दशगवं । गामतिक्रांता भतिगवी | अहृदुपीति किं ? पंचभिर्गोभिः क्रीतः - पंचगुः । नाबो रात ।। १२६ ।। नावंताद् रसादू टो भवति । द्वयोर्नावोः समाहारः -द्विनावं । त्रिनावं । रादिति किं ? राजनौ: । 1 । अर्द्धात् ॥ १२७ ॥ अर्द्धात् परात् नावष्टो भवति । भर्द्धनावः । अर्द्धनाबी । अर्द्धनावं । खार्या वां ॥ १२८ ॥ खारीशब्दांतात् राहो भवति सांतः अर्द्धा वा । द्वे खायै समाहृते-द्विखारं, द्विखारि । पंचखारं, पंचखारि । अर्द्धखारं, अर्द्धखारि । * पुरुषात् ॥ १३१ ॥ अस्मात् परादायुषः टो भवति षे । पुरुषस्यायुः पुरुषायुषं । ब्रह्मणो राष्ट्रेभ्यः ॥ १३२ ॥ राष्ट्रवाचिभ्यः परात् ब्रह्मणष्टो भवति से सुराष्ट्रेषु ब्रह्मा-सुराष्ट्रब्रह्मः ।अवंतिब्रह्म: । राष्ट्रेभ्य इति किं ? देवब्रह्मा नारदः । कुमहद्भयां वा ॥ १३३ || आभ्यां ब्रह्मणष्टो वा स्यात् । कुत्सितो ब्रह्मा कुब्रशः, कुत्रमा । महाब्रह्मः, महाब्रह्मा । * द्विस्तावात्रिस्तावागोष्ठश्वाः ॥ १३४ ॥ एते वा निपात्यते । द्विस्तावती । त्रिस्तावती । द्विस्तावा वेदिः । त्रिस्तावा वेदिः । अत्ये तीशब्दस्य खं । गोष्ठे वा गोष्टश्वः । अत्सांतः । * प्रत्यनुसमोऽक्ष्णो हे ।। १३५ ।। प्रत्यादेः परादक्षिशब्दाद् हसे टो भवति । अक्षिणी प्रति प्रत्यक्षं अनुगतमक्ष्णः - अन्वक्षं समपिमक्ष्णः समक्षं शरदादेः || १३६ ॥ अस्माट्टो भवति हे । शरदः समीपमुपशरदं । प्रतिशरदं । उपमनसं । अनुदिशं । * जराया ङश्च ॥ १३७ ॥ जराशब्दांतात् भवति ङश्चादेशः । जरायाः समीपमुपजरसं । प्रतिजरस | टो अनः ॥ १३८ ॥ अन्नंताट्टो भवति है । आत्मन्यषि - अध्यात्मं । उपराजं । प्रत्यात्मं । 1 नपो वा ॥ १३९ ॥ अन्नंताद् नपो हे टो वा स्यात् । चर्मणः समीपमुपचर्म । उपचर्म । प्रतिचर्म । प्रतिचर्म । *मय गिरिपोर्णमास्याग्रहायण्या ॥ १४.०/
SR No.010484
Book TitleShabdarnava Chandrika
Original Sutra AuthorN/A
AuthorShreelal Jain Vyakaranshastri
PublisherPannalal Jain Granthamala
Publication Year1915
Total Pages305
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy