SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobalirth.org Acharya Shri Kailassagarsuri Gyanmandie नरविक्रमचरित्रे। आश्वासनम् ।। ॥५४॥ AnicoCHCREAtitioCoitter च जुज्झनिवडियखयररक्खणं च महाडविनिवाडणं च नियनगरागमणं च मंतिसामंतपमुह जणावमाणणं च रजाबहारदक्खं च उवयरियविजाहरोवेक्खणं च नयरनिग्गमणं च भेरवपडणं पडुच्च समागमणं च सिट्ठमेयस्स, अह महाकालेण भणियंअहो विरुद्धकारितगं हयविहिणो जमेरिसे अमममाहसघणे जणे विणिम्मिय एरिसतिक्खदुक्खभायण करेइ, अहवा साहमधणाण हिययं दुक्खं गरुयंषि सहइ निवडतं । इयराण दुहलवेणवि बिहडइ जरसिप्पिणिपुडं व ॥१॥ जइ निवडइ गुरुदुक्खं तहेब मोक्खंपि संभवइ तेसिं । इयराण तुल्लसुहदुक्खसंभवो निच्चकालंपि ॥२॥ कस्म व निरंतराय मोक्खं ? कस्सेव नावया इति? । को सिओ खलेहि नो ? कस्स व संठिया लच्छी? ॥३॥ इय नाउं चय सोयं पुणोऽवि तुह बंछियाई होहिंति । सूरोऽवि रयणितमनियरविगमओ पावए उदयं ।। ४ ।। च युद्धनिपतितखचररक्षणं च महाटवी निपातनं च निजनगरागमनं च मन्त्रिसामन्तप्रमुखजनापमाननं च राज्यापहारदुःखं चोपकृतविद्याधरोपेक्षणं च नगरनिर्गमनं च भैरवपतन प्रतीत्य समागमन शिष्टमेतस्य, अथ महाकालेन भणितम्-अहो विरुद्धकारित्वं हतविधेः यदीरशानसमसाहसधनाजनान् विनिर्माय ईदृशतीक्ष्णदुःखभाजनं करोति, अथवा साहसधनानां हृदयं दुःखं गुरुकमपि सहते निपतत् । इतरेषां दुःखलवेनापि विघटयति जरच्छुक्तिपुटमिव ॥ १ ॥ यथा निपतति गुरुदुःखं तथैव सुखमपि संभपति तेषाम् । इतरेषां तुल्यसुखदुःखसंभवो नित्यकालमपि ॥ २॥ कस्य वा निरन्तरायं सुखं कस्यैव नापद आयन्ति । को दूषितः खलैन ? कस्य वा संस्थिता लक्ष्मीः ॥ ३ ॥ इति ज्ञावा त्यज शोकं पुनरपि तव वाच्छितानि भविष्यन्ति । सूर्योऽपि रजनीतमोनिकरविगमतः प्राप्तोत्युदयम् ॥४॥ ॥ ५४॥ For Private and Personal Use Only
SR No.020690
Book TitleNar Vikram Charitram
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherAjitkumar Nandlal Zaveri
Publication Year1952
Total Pages150
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy