________________
ShriMahavir Jain ArachanaKendra
Achanach
sagan Gyaan
यितुप्रसस्तदारक्षणयामयाऽनेननिस्त्रिंशेनपञ्चवनीतः । इदानींतच्छकुत्रापिरहसिप्रवेपणीय, यथाकश्चिनजानातितथाविधातव्यमतोगृहमायाहीतिचन्द्रावत्याःकूटभाषितंसमाकर्ण्यसमयवेदीशूरसिंहस्तदाज्ञाऽनुसारेणराजपुरुषकलेवरखण्डशः कृत्वानिजवस्त्रेणनिवख्यतत्पोट्टलकंस्वकीयमस्तकेनिधायतत्प्रक्षेपणायवर्मनिसावधानोऽचलत् । यतःसमयेकृच्छ्रगतःखरमपिपितृव्यंकथयेत् । अथनिःकोशंखनंदधतीचन्द्रावतीतमनुगच्छन्तीतिव्यचिन्तयत्-यद्ययमवतानःस्थास्यतिचेदिदंवघवृन्तान्तंप्रकटीकरिष्यत्यतोऽयमप्यवश्यमयावध्यः । अस्तु, तावदयंमृतपुरुषःकुत्रापिनिवेपणीया, पश्चादस्याऽपिव्यवस्थांकरिष्यामीतिविकल्पयन्तीसाशूरसिंहपुरस्कृत्यसरित्तटामियाय । अथशूरसिंहोऽपिमनस्येवंविज्ञातवान् , इयरपडाऽकृत्यकारिणीविद्यते, मामपियमसदनंनेष्यति, अथवा किमनयाचिन्तया १ अहमपिसावधानोऽस्मीतिसचिन्तयति, तावच्चन्द्रावतीजगौ-शूरसिंह ? अस्यामापगायामिमांशवप्रन्धिप्रतिपेतिकथयित्वातंनिहन्तुमिच्छन्तीसातत्पृष्ठभागेखनकरासावधानाऽस्थात् । तथाविधां तदीयचेष्टांनिरीक्ष्यशूरसिंहोऽवादी-भोभ्रातृपत्नि ? मत्पार्श्वभागवतिष्ठ, यतोऽहंदरतोगत्वाजवेनधावित्वामच्छिरसिस्थितंपोहलकंप्रक्षिपामिचेन्मध्येप्रवाहंपतित्वाप्रवाहेणवाह्यमानंतत्केषामपिदृष्टिगोचरंनस्यादन्यथातटस्थितंतद्विलोक्यलोकाअस्मदीयंवृत्तान्तज्ञास्यन्ति, परम्परयानृपतित्तिचेदस्माकंप्राणान्तशिचास्याद् । चन्द्रावत्यपितद्वचनंसत्यमन्यमानापावेतोऽपमृत्यतस्थौ । शुरसिंहस्ततःसत्त्वरं गत्वाप्रधाव्यशबपोट्टल कंसरिदन्तरेनिक्षिप्यप्रोवाच-रेदष्टे ? किविलोकयसि ? त्वदृष्टितोबजाम्यहमित्युदीर्यद्रुतंसरित्प्रवाहंती परतटमियाय | मां प्रतार्यगतोऽयं दृष्टइतिवदन्तींचन्द्रावतींसजगाद-रेपापिनि ? त्वयामुक्तोऽहंनवजामि, निजशक्तितोऽहं निवन्ध नोजातोऽस्मीत्यभिधायनिजगृहप्रययौ। चन्द्रावत्यपित्वरितगत्यानिजनिकेतनंसमागत्यगृहभूमि
For Private And Personlige Only