SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ [Type text] निशी० १०० आ । इड्डर - गन्त्रीढञ्चनकम् । भग० ३१३ | गन्त्र्याः सम्बन्धि । ओघ० १६६, १६७ इइडरग इड्डरकं महत् पिटकम्। राज० १४१० इड्डरिकादिः - पर्युषितकलनीकृताः अम्लरसा भवन्ति, आरनालस्थिताम्रफलादिर्वा । स्था० २२० | - इड्ढि – ऋद्धिः-आमर्षौषध्यादिः । दशवै० १०३ | भवनपरि वारादिका। जम्बू॰ ६२। उत्त० ३५० \ आव० १७८ स्था० १३२| इढिपत्ता - ऋद्धिप्राप्ता आर्याः । प्रज्ञा० ५५ । ऋद्धिप्राप्ताआर्यप्रथमभेद, अर्हदादयः सम० १३५ इइढिमं - इस्सरो । निशी. १६६ आ इड्ढिमत - ऋद्धिमतः- विस्मयनीयवर्णादिसम्पत्तिमतः। उत्त० ४७३ | इड्ढिसिय- रूढिगम्याः । भग० ४८१ । इड्ढी - ऋद्धिः । प्रज्ञा० ४२४ | इस्सरियं । निशी० १३आ । आत्मशक्तिरूपा । प्रज्ञा० ४६७ | भवनपरिवारादिका । जीवा. २१७॥ विभवैश्वर्यः जीवा• २८० विमानपरिवा रादिका । सूर्य० २५८१ स्था० ११६ । औषधिविशेषः । उत्तः ४८०| कनकादिसमुदायः उत्त० २८४ आमर्षीषध्यादि । आचा० १७८ | विमानवस्त्रभूषणादि उपा० २६| दीनानाथदानादिका विभूतिः । उत्त० ४६५ । श्रावकोपकरणादिसम्पदामर्षौषध्यादिरूपा । उत्त० ६६८ । इड्ढीगारवं- ऋद्धिगौरवम्, ऋद्ध्या- नरेन्द्रादिपूज्याचार्यादित्वाभिलाषलक्षणया गौरव ऋद्धिप्राप्त्याभिमानाप्राप्ति आगम-सागर- कोषः ( भाग :- १) सम्प्रार्थनाद्वारेणात्मनोऽशुभभावगौरवम्। आव० ५७९ | ऋद्ध्या-नरेन्द्रादिपूजालक्षणया आचार्यत्वादिलक्षणया वा अभिमानादिद्वारेण गौरवम्, ऋद्धिप्राप्त्यभिमानाप्राप्त इणमो - इदं वक्ष्यमाणतया प्रत्यक्षासन्नम्। प्रश्न० २ 9 ९०९ | इत्तरा- इत्वरा, ये कल्पसमाप्त्यनन्तरं तमेव कल्पं गच्छं वा समुपयास्यन्ति ते इत्वराः । प्रज्ञा० ६८ । स्वल्पकालभाविनी । अनुयो० १३१ प्रस्तुतकल्पपरिसमाप्तौ ये भूयः स्थविरकल्पं प्रतिपद्यन्ते ते। बृह० २२७आ। प्रार्थनाद्वारेणात्मनोऽशुभभावो भावगौरवम् । स्था० १४३ । इत्तरिए - अल्पकालीनं । भग० ९२१ | निशी० २३९ | इणं- अयम्, अनन्तरोक्तत्वेन प्रत्यक्षः । भग० ३४ | इत्तरियं— इत्वरम्-स्वल्पकालभावीनि । आव० ८३८ \ उत्तरगुणप्रत्याख्यानम् आव० ८०४ अल्पकालिकं दैवसिकादि प्रतिक्रमणमेव आव. १६३३ इत्तरियं दिसं- इत्वरं दिशम् आचार्यलक्षणम्। व्यव० वि इणामेव - एवमेव । प्रज्ञा० ६००| इहिं- इदानीम् । आव० २७३ | इतः स्थितः । २६९ इतर सामान्यसाधुभ्यो विशिष्टतरः आचा० २४३॥ मुनि दीपरत्नसागरजी रचित [Type text] शय्या-तरः । व्यव० २७६ | अन्तप्रान्तः कुलः । आचा० २४३| इता - ज्ञाता । आचा० २८६ | इति- इतिः प्रवृत्तिः । स्था• ३४३ उपदर्शने सूर्य• २८६ | प्रज्ञा० २५५| परिसमाप्तौ एवमर्थ वा उत्त० ६७ एवं प्रकारार्थः । स्था० १०३॥ पूर्वप्रकान्तपरामर्शकः आचा. १४५॥ इतिसो वा अर्थे । निशी० १३७ आ । आमं-तणे परिसमत्तीए उवप्पदरिसणे वा दशकै• ६३] हेतौ । आचा० १००। उपप्रदर्शने । उत्त० ५७०। दशवै० ७६ । आद्यर्थः । उत्त० ५६१ प्रत्येकं पर्यायस्वरूपनिर्देशार्थः । उत्त॰ ८\ आद्यर्थे। आव॰ २८। प्रख्यातगुणानुवादनार्थः । भग० ६७ । एवंप्रकाराः । स्था० ३५४ | इतिकत्तव्वं— इतकर्त्तव्यं। आव० २१३ । इतिकर्तव्यताआदर्शनिक्षेपे संपूर्ण कर्तव्यतार्थः आचा० ५ इत्तरं स्वल्पः | निशी० १८९ अ परिमितकालम् । दशवै० २६। चतुर्थादिषण्मासान्तमिदं तीर्थमाश्रित्य । स्था० ३६४ | पादपोपगमनापेक्षया नियतदेशप्रचाराभ्युपगमादिगि तमरणम्। आचा० २८५ | इत्तरकं- इत्वरकम्, स्वल्पकालं, नियतकालावधिकं । उत्त० ६०० | इत्तरकालिकं प्रथमपश्चिमतीर्थकरतीर्थेष्वनारोपितव्रतस्य इत्वरकालिकम्। स्था० ३२३ | अल्पकालिकम् । भग ० २००अ इत्तरिय - इत्वरं, भरतैरावतेषु प्रथमपश्चिमतीर्थकरतीर्थे [162] “आगम-सागर-कोषः” [१]
SR No.016133
Book TitleAgam Sagar Kosh Part 01
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages238
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy