________________
१५०
सनातनजेनग्रंथमालायी--
.
दर्शनं । अकितीति किं ! सृष्टः । दृष्टः। संश्लेषः संनिकषी वा संधिरिति लोकत एव ज्ञेयं । अस्पृशादिसपो वा ॥६१॥ स्पृशादीनां सृपेश्च वक्ष्यति 'अचीको यण,,दध्यशानासंधाविति किं ! शस्यकिति अम् वा भवति । स्पष्टा । स्पर्धा ।। दषि अशान । मटा | मष्टा । ऋष्टा । कर्दा । त्रप्ता । ता । संहितैकपदे नित्या नित्या धातूपसर्गयोः। द्रप्ता । दर्ता । सप्ता । सप्र्ता ।
नित्या समासे वाक्ये तु सा व्यपेक्षामपेक्षते।।१ ध्वादेः प्णोऽष्ठयाष्ठिवप्वष्कः स्नं ॥६२॥ छेऽचः ॥६९॥ अचः छे परतः तुगागमो धोरायोः षकारणकारयोः सकारनकारादेशौ स्तः भवति । गच्छति । इच्छति । पृच्छति । म्यादीन वर्जीयस्वा । सहते । नयति । नवति। भाङ्माजोः ॥ ७० ॥ अनयोस्तुग भवति वादेरिति किं ! पोडन् । लषति । भणति । के परतः । आच्छादयति । आच्छिनात्त।माच्छैमष्ठ्यादेरिति किं ! प्ठ्यायति । निष्ठावति । सीत् । माच्छिदत् । सकारः किं ! माछत्रमानषष्कते।
यति माग्नं । उपमात्रं । उपमाछत्रमानयति । ज्योः ख वलको ।। ६३ ॥ वकारयकारयोः । *यो वा पदस्य ॥ ७१ ॥ पदस्य संबंधिनो सं भवति वलि कौ च परतः। देदिवः। देदिमः। पश्छो वा तुक् स्यात्। बदरीच्छायाकुबलीच्छाया। सेसिवः । सेसिमः । ऊयी-ऊतः । क्नूयी-क्नूतं। पइति किं ? श्वेतच्छत्र । पदस्येति किं ? हीच्छति मायी-क्ष्मातीकडूबोभावल्कौ इति किं ? सेव्यते । म्लेच्छति । अपच्छायते ।
हलम्यान्यः सुसिप्त्यनच ॥ ६४ ॥ *पस्य ॥ ७२ ॥ पदस्य संबंधिनो दीसंज्ञस्य हलंतात की चार च यो दीस्तदंताच सुसिपति- स्थाने य: पस्तस्य तुग्वा स्यात् छे परतः । हे पामनचा खं भवति । तक्षा। उखाश्रत । कुमारी। इंद्रभूते उच्छत्रमानय । हे इंद्रभूते उछत्रमानय। गौरी । प्रतिमा । बहुराजा । अभिनस्त्वं । अछि- भचर्चाको यण ।। ७३ ॥ मचि परे इक: नस्त्वं । अबिभर्भवान् । अजागर्भवान् । हल्- | षण भवति । म्याग्ध इति किं ! जिनः। लक्ष्मीः । क्षीरपाः। त्वं दध्यशान नंदन मध्वपनय रागबर्द्धनं धीर। निष्कौशानिः । अतिखट्वः । सुसिप्तीति किं ! पित्रर्यः परिहार्यो राजकुले लाकृतिस्त्याज्या ।। भवात्सीत् । अनजिति कि ? भिनत्ति । ___ एचोऽयनायाब ।। ७४॥ एचोऽचि परे
फेरेकः ॥६५॥ एमत्परस्य के खं भवति । भयादयो भवति । नयनं । पवनं । रायो । नावी। हे मुने । हे साधोः । एक इति किं ! हेगौः। | भगव्यतिरध्वमाने ॥ ७५ ॥ गोरव निपा
मात ॥ ६६ ॥ प्रादुत्तरस्य केरनच: ख त्यते अध्वपरिमाणे यूतौ परतः । गव्यूतिः । भवति । भोः बुध । हे जिनदत। .. मध्यमान इति किं ! गोयतिः।
पिति कृति तुक ।। ६७ ॥ प्रातस्य तुगा- यि से ॥ ७६ ॥ वकारांतो व मादेशः गमो भवति पिति कृति परतः । अग्निचित् । स यथास्थाने भवत्येचो मकारादौ त्ये परतः । प्रस्तुत्य । पिति कृति' इति किं ! चितं गुरुषु। यति । नाव्यति । स्थानिमहम किस्यति । मस्पेति कि 'अम । प्रामणी। परियति । पित्य इति कि ! गोम्यो । त्यति
संभो ॥६॥ संघाविस्यविकारो वेदितव्याः गोमोन । ".