________________ त्रयोदशः सर्गः। 823 स कल्पवृक्षोऽपि मयि प्रतिषेधरूक्ष एव स्यात्तथाविधो मे भाग्यविपर्यय इति भावः॥५०॥ इस समय ( अथवा-नलकी एकता) में इस प्रकार अर्थात् नलके अनेक होनेसे जैसा मेरा अभाग्य है, इस प्रकार (या-इस कारण ) मुझसे याचना किया गया वह ( अतिशय दानी ) कल्पवृक्ष भी सङ्कोचरूपी अतिशय ज्वर (ताप ) वाले पत्ते ही हैं अङ्गलियां जिनके ऐसे पल्लवरूप हस्ताग्रवाला होता हुआ बद्धमुष्टि ( नहीं देनेके अभिप्रायसे बँधी हुई मुट्ठीवाला पक्षा०कृपण ) ही होगा। [ सर्वदा दानशील भी कल्पवृक्ष मुझे नलके लिए याचना करनेपर मेरे अभाग्यवश बद्धमुष्टि (कृपण ) हो जायेगा अर्थात् नलको नहीं देगा, अत एव मेरा कल्पवृक्षसे भी नलको मांगना व्यर्थ है। मुट्ठी बाँधनेवाले व्यक्तिके हाथकी अङ्गुलियोंका सङ्कुचित होना उचित ही है ] / / 50 / / देव्याः करे वरणमाल्यमथापये वा ? यो वैरसेनिरिह तत्र निवेशयेति / सैषा मया मखभुजां द्विषती कृता स्यात् स्वस्मै तृणाय तु विहन्मि न बन्धुरत्नम् // 51 // देव्या इति / अथवा इह पञ्चानां मध्ये, यो वैरसेनिः नलः, तत्र तस्मिन् , निवेशय संस्थापय, इति, उक्तेति शेषः, देव्याः वाणीदेव्याः, करे वरणमाल्यं पतिवरणनिमित्तं मालाम् , अर्पये ? तच्च न युज्यते इत्याह-सैषा देवी सरस्वती, मया मखभुजां देवानां, द्विषती द्वेषिणी, विद्वेषपात्रीत्यर्थः, 'द्विषोऽमित्रे' इति शतृप्रत्ययः। 'उगितश्च' इति ङीप् / 'द्विषः शतुर्वा' इति विकल्पात् षष्ठी, कृता स्यात् ; तथा च मत्प्रेरणया देव्या यथार्थनले वरमाल्यार्पणे कृते सति इन्द्रादीनां नलरूपधारणरूपमाया प्रकाशिता भवेत् , एवञ्च सति देव्युपरि इन्द्रादीनां विद्वेषो भविष्यतीति भावः। तृणाय तृणकल्पाय, स्वस्मै स्वार्थम् इत्यर्थः, तृणतुल्यस्य निजस्य कार्यसिद्धये इति भावः, बन्धुः रत्नमिव इति बन्धुरत्नं परमवन्धुं, तु पुनः, न विहन्मि न विरु. णध्मि तथा च देव्युपरि इन्द्रादीनां विद्वेषे जाते तद्विद्वेषस्य मन्मूलकत्वेन मदुपरि देव्याः पूर्ववत् बन्धुभावो विहतो भविष्यतीति भावः // 51 // अथवा 'इन ( पांचों नलों ) में जो वीरसेन-पुत्र ( नल ) हो, उसमें इस जयमालाको डालदो' ( ऐसा कहकर ) सरस्वती देवीके हाथमें इस जयमालाको दे दूं ?, (किन्तु ऐसा करके ) मैं ( सरस्वती देवी के द्वारा इन्द्रादिके कपटको प्रकट कराकर ) इस सरस्वतीको देवोंका शत्रु बना दूंगी, ( अत एव नलप्राप्तिरूप मेरा अभीष्ट लाभ भले न हो, किन्तु) तृणरूप अपने लिए (सरस्वतीरूप ) बन्धुरत्नको नहीं नष्ट करूंगी। [ मेरी प्रार्थनाके अनुसार सरस्वती देवीके द्वारा सत्यनलके कण्ठमें जयमाल डाल देनेपर इन्द्रादिदेव अपना कपट प्रकट हो जाने के कारण सरस्वती देवीसे विरोध करने लगेंगे, अतएव मैं ऐसा कार्य