Book Title: Naishadh Mahakavyam Uttararddham
Author(s): Hargovinddas Shastri
Publisher: Chaukhambha Sanskrit Series Office

View full book text
Previous | Next

Page 876
________________ द्वाविंशः सर्गः 1573 का प्रतिमट जो एक है वह सिंहनीका पुत्र अर्थात सिंह है-सिंह नहीं होते हुए भी सिंह बननेवालेका प्रतिभट सिंहको होना उचित ही है। पद्म तथा चन्द्रमा-दोनोंसे भी तुम्हारा मुख श्रेष्ठ है ] // 137 // यत्पूजां नयनद्वयोत्पलमयीं वेधा व्यधात्पद्मभू वाक्पारीणरुचिः स चेन्मुखमयं पद्मः प्रिये ! तावकम् | कः शीतांशुरसौ तदा ? मखमृगव्याधोत्तमाङ्गस्थल स्थास्नुस्वस्तटिनीतटावनिवनीवानीरवासी बकः // 138 / यदिति / हे प्रिये ! वेधा नयनद्वयमेवोत्पलं तन्मयीं तद्रूपां तद्रचितां यस्या पद्मस्य पूजां व्यधाद्वयरचयत् / यतः श्रीविष्णोर्नाभौ वर्तमानास्पद्माद्भवतीति पद्मभूः / स्वजनकस्य यस्य पद्मस्य पितृभक्त्या नेत्रद्वयेनैव नीलोत्पलयुगेन महती पूजामकृत। वाक्पारीणा वाचः परतीरे भवा वाचा वर्णयितुमशक्या रुचिर्यस्य सोऽयं पनश्चेत्ता. वकं मुखं स एव भवन्मुखरूपो जानः, अनन्तरं ब्रह्मणा स्वपितृबुद्धया नेत्रनीलोत्पलाभ्यां कृतपूजस्वादन तव मुखे नेत्रनीलोत्पले दृश्येते इत्यर्थ इति चेत् , तदा तर्हि असौ शीतांशुः को नाम, अपि तु न कश्चित् / त्वन्मुखस्य पुरस्तादयं, स्मरणा. होऽपि नेत्यर्थः / तीसौ क इति चेत्तत्राह-अयं बकः / 'किंभूतः ? दक्षमख एव मृगस्तस्य व्याधो हरस्तस्योत्तमा शिरस्तल्लक्षणे स्थले स्थास्नुः स्थितिशीला स्वस्त. टिनी गङ्गा तस्यास्तटावन्यां तीरभूम्यां या वनी महदल्पं वा यत्काननं यत्र ये वानीरा वेतसास्तन्मध्यवासी। चन्द्रश्च हरजटाजूटवासीति प्रसिद्धम् / 'वाक्पारीणरुचिः' इति ब्रह्मविशेषणं वा / अत्र यदपत्यस्य ब्रह्मणोऽपि सौन्दर्य वागगोचरः, तपितुः पद्मस्य सौन्दर्य मनसोऽपि गोचरो न भवतीत्यर्थः / स्वन्मुखस्य चन्द्रस्य च महदन्तरम् , साम्य संभावनापि नास्तीति भावः / एतेन चन्द्रादिसुन्दरवन्दं ब्रह्मणा सृष्टम् , भव. दीयमुखपद्म तु ब्रह्मणोऽपि स्त्रष्टत्वात्सर्वाधिकमिति सूचितम् / 'मखगृग-' इत्या. दिना चन्द्रस्यातिदेन्यं सूचितम् , त्क्न्मुखसाम्यप्राप्त्यर्थ तपश्चरणं च सूचितम् / अन्योऽपि विशिष्टवस्तुप्राप्तये शिवस्थानयुक्तनदीतीरवानीरवासी तपस्यति / नदीतीर. वानीरवासित्वं बकजातिः / वाक्पारीणा, भवार्थे 'राष्टावारपाराद्धखौ' इत्यत्र 'अवार. पाराद्विपरीतादपि विगृहीतादपि' इति वचनात्खः // 138 // हे प्रिये ! (विष्णु भगवान्की नाभिके) कमलसे उत्पन्न ब्रह्माने (कमलको अपना पिता-उत्पादक होनेसे ) नेत्रद्वयरूप कमलमयी जिस (कमल) की पूजा की, कहनेसे अवर्जनीय कान्तिवाला वह कमल यदि तुम्हारा मुख है तो यह चन्द्रमा कौन है ? (जगत्स्रष्टा ब्रह्माके भी पिता कमलरूप तुम्हारे मुखके सामने चन्द्रमा कुछ नहीं है। तब इस आकाशमें दृश्यमान यह श्वेतवर्ण क्या है ? ऐसी शक्का होनेपर यह दक्षप्रजापतिके )

Loading...

Page Navigation
1 ... 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922