________________ एकविंशः सर्गः। 1445 का योग = नरसिंहरूप, रावणको मारने के लिए मनुष्य (रामचन्द्र ) तथा हरि ( सुग्रीवादि वानर ) का योग = नर वानररूप और कौरववीर-समूहको मारनेके लिए मनुष्य (अर्जुन) तथा हरि (विष्णु) का योग = नर-नारायणरूप सर्वोत्कृष्ट होकर विजयी होते हैं / उक्त तीनों अवतारोंमें भी 'नर-हरि' के योगसे ही प्रबल शत्रुओंका नाश होनेसे आश्चर्य है / ] // केयमर्द्धभवता भवतोहे मायिना ननु भवः सकलस्त्वम् / शेषतामपि भजन्तमशेषं वेद वेदनयनो हि जनस्त्वाम् // 8 // केयमिति / हे विष्णो ! मायिना मायाबिना / ब्रीह्यादित्वादिनिः। भवता स्वया, का कीदृशी, विचित्रैवेत्यर्थः / इयम् एषा, भवस्य शम्भोःसंसारस्यच, अर्द्धम अद्धांशः अर्द्धभवः तस्य भावः तत्ता, यद्वा-अर्द्धम् अर्द्धदेहः, भवः शिवः यस्य तस्य भावः तत्ता हरिहरमूर्तिता इत्यर्थः / अर्द्धसंसारता च, ऊहे ऊढा, भृता इत्यर्थः / अर्द्धभ. वता तव न युक्ता इति भावः / हि यतः, ननु भोः ! सकलः सम्पूर्णः, भवः महादेवः संसारश्च, त्वं भवानेव, तथा वेदः श्रुतिरेव, नयनं चतुःस्वरूपं यस्य सः ताहशः वेदज्ञ इत्यर्थः / जनः लोकः, शेषताम् अनन्तनागताम् उपयुक्तात् अन्यत्वं च / 'शेषः सङ्कर्षणेऽनन्ते उपयुक्तेतरे वधे' इति विश्वः / भजन्तं प्राप्नुवन्तम् अपि, त्वां भवन्तम् , अशेषम् अनन्तात् अन्यं सकलञ्च, वेद जानाति, 'पुरुष एवेदं सर्वम् इत्यादि श्रुतेरिति भावः // 88 // (हे विष्णो ! ) तुम्हारी यह (पुण्यादि प्रसिद्ध ) आश्चर्यकारिणी अर्द्धभवता ( आधे शिवका भाव अर्थात् हरिहरमूर्तिता ) आपसे ग्रहण की गयी है ( मुखसे लेकर चरणतक आधे शरीरमें हरिरूप होनेसे श्यामवर्ण तथा आधे शरीर में शिवरूप होनेसे श्वेतवर्णबाली लोकोत्तर तुम्हारी मूर्ति है / अथवा-यह कैसी अनिर्वचनीय मूर्ति आपने धारण की है ), आप तो सम्पूर्ण शिव हैं, अथवा-कलासहित स्वतन्त्र शिव (मूर्तिवाले ) हैं, ( इस कारण सम्पूर्ण भववाले आपको अर्द्धभव होना विरुद्ध होनेसे आश्चर्यजनक है। अथवा-तुम्हारी यह अर्द्धभवता ( आधे संसारका भाव ) आश्चर्यजनक है, क्योंकि तुम कलाओं ( अवयवों ) के सहित उत्पत्तिधर्मा तुम्ही हो / वेदानुसार देखनेवाला ( वेदानुगामी जन ) शेषभाव ( पृथग्भूतता) को ग्रहण करते हुए भी तुमको अशेष ( सम्पूर्ण चराचररूप ) जानता है, [ अथच-...... शेषता ( शेषनागके भाव ) को धारण करते हुए भी आपको अशेष ( अनन्त विष्णुरूप जानता. हैं / शेषको अशेष होनेमें विरोध आनेका परिहार उक्त अर्थसे समझना चाहिये ] // 88 // प्रारमवैरुदगुदग्भवगुम्फान्मुक्तियुक्तिविहताविह तावत् / नापरः स्फुरति कस्यचनापि त्वत्समाधिमवधूय समाधिः // 89 // प्रागिति / हे विष्णो ! प्राग्भवैः पूर्वपूर्वजन्मार्जितकर्मभिः, उदगुदग्भवानाम् उत्तरोत्तरजन्मनाम् , गुम्फात् प्रथनात् , सम्पादनातोरित्यर्थः / जन्मपरम्परो. त्पादनात हेतोरिति यावत्। इह संसारे,मुक्तेः मोक्षस्य, युक्तिः योगः, प्राप्तिरित्यर्थः / तस्या विहतौ विघ्ने विषये, कर्मक्षयाभावेन आत्यन्तिकदुःखनिवृत्तिरूपस्य अविद्या.