Book Title: Naishadh Mahakavyam Uttararddham
Author(s): Hargovinddas Shastri
Publisher: Chaukhambha Sanskrit Series Office

View full book text
Previous | Next

Page 770
________________ एकविंशः सर्गः। 1467 घेतोभवस्य भवती कुचपत्रराजधानीयकेतुमकरा ननु राजधानी / अस्यां महोदयमहस्पृशि मीनकेतोः के तोरणं तरुणि.! न ब्रुवते भ्रवौ ते ? // चेत इति / ननु भो दमयन्ति ! कुचयोः स्तनयुगयोः, पत्रं तिलकरचनैव, राजधानीयः राजावासीभूतनगरसम्बन्धी, केतुः ध्वजः, पताकास्थानीय इत्यर्थः / मकरः मीनविशेषः यस्याः सा तादृशी, भवती त्वम् , चेतोभवस्य कामस्य, राजधानी राजावासभूता नगरो, नगरीस्वरूपेत्यर्थः / राजधान्यामेव राजभिः निजनिजासाधारणचियुक्तानां ध्वजानां स्थापनीयत्वात् कामराजस्य मुख्यध्वजः मकरः राजधानीभूतयोः तव कुचयोः चित्रितः राजते इति भावः / तरुगि! हे युवति! के जनाः, मीनकेतोः कामस्य, महोदयः आधिपत्यम् , राज्यप्राप्तिरूपोन्नति रित्यर्थः। तत्र यः महः उत्सवः, तं स्पृशति स्पर्श करोतीति तादृश्याम् / 'महोदयः कान्यकुब्जेऽप्याधि. पत्यापवर्गयोः' इति विश्वः / 'महस्तूत्सवतेजसोः' इत्यमरः / अस्यां राजधानीस्वरूपायां भवत्याम् , ते तव, ध्रुवी भ्रयुगलमेव, तोरणं बहिरिम् , बहिरस्थितवक्र काष्ठस्वरूपमित्यर्थः / न ब्रुवते ? न कथयन्ति ? अपि तु सर्व एव ब्रुवते इत्यर्थः॥१२॥ ( हे दमयन्ति ! ) स्तनदयपर ( कस्तूर्यादि रचित ) पत्ररचनारूप राजधानी-सम्बन्धिनी पताकावाली तुम मानो कामदेवकी राजधानी हो, तथा हे तरुणि ! महान् उदयवाले उत्सवोंसे युक्त ( त्वद्रूप ) इस राजधानी में तुम्हारे भ्रूद्वयको कौन लोग तोरण नहीं कहते हैं ? अर्थात् सभी कहते हैं / [ जिस प्रकार राजा अपने विशिष्ट चिह्नयुक्त पताकावाली राजधानीमें निवास करता है और उसमें ( पल्लवादि रचित ) नील तोरण रहता है, उसी प्रकार स्तनमें कस्तूरी आदि से बनाये गये मकरपत्ररूपिणी पताकासे युक्त राजधानीरूपिणी तुममें नृपरूप कामदेव निवास करता है और तुम्हारे नीलवर्ण भ्रूद्वय तोरणतुल्य हो रहे हैं। तुममें ही कामदेव सर्वोत्कर्षसे सदा निवास करता है ] // 121 // . अस्या भवन्तमनिशं भवतस्तथैनां कामः श्रमं न कथमृच्छतु नाम गच्छन् / छायैव वामथ गतागतमाचरिष्णोस्तस्याध्वजश्रमहरा मकरध्यजस्य / / 122 / / अस्या इति / हे महाराज! कामः मीनकेतनः, अस्याः दमयन्त्याः सकाशात् , भवन्तं त्वाम् तथा भवतः स्वत्तः सकाशात् , एनां दमयन्तीम् , अनिशं निरन्तरम् , गच्छन् गतागतं कुर्वन्नित्यर्थः / कथं किमर्थम् , श्रमम् आयासम् , नाम सम्भावना याम् , न ऋच्छतु ? न प्राप्नोतु ? अपि तु ऋच्छत्येव इत्यर्थः / निरन्तरं यातायात. करणादिति भावः / अथ किंवा, गतागतं गमनागमनम् , आचरिष्णोः कुर्वतः, तस्य श्रान्तस्य, मकरध्वजस्य कामस्य, वां युवयोः छाया एव कान्तिरेव, सौन्दर्यमिति यावत् , अनातप एव च / 'छाया सूर्यप्रिया कान्तिः प्रतिबिम्बमनातपः' इत्यमरः / 1. 'कुचपत्रराजी-' इति पाठान्तरम्। 2. 'कथमृच्छति' इति 'प्रकाश-' सम्मतः पाठः। 62 नै० उ०

Loading...

Page Navigation
1 ... 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922