________________ 1006 नैषधमहाकाव्यम् / भोजन करते हुए बरातियों को अधिक पकाने ( सेंकने ) से गेरुके समान लालवर्ण तथा आकारमें गोल-गोल क्षीरवट परोसे गये तो उनसे वह भोजनपात्रभूत केले आदिका पत्ता शोभित होने लगा और उन बड़ोंसे भोजनकर्ताओंको दूसरा कोई व्यञ्जन खानेकी रुचि नहीं रह गयी, अत एव वे 'बड़े' ही मानो भोजनके समाप्ति-सूचक लिपिसे हो गये / उन क्षीरवटों के परोसनेपर भोजनकर्ता बराती अन्य व्यञ्जनोंको छोड़कर केवल उसे ही खाने लगे] // 97 // चुचुम्ब नोर्वीवलयोवंशीं परं पुरोऽधिपारि प्रतिबिम्बतां विटः / पुनः पुनः पानकपानकैतवाचकार तञ्चम्बनचुकृतान्यपि // 68 / / चुचुम्बेति / विटः कश्चित् कामुकः, पुरः अग्रे, पार्याम् अधि अधिपारि कर्कयाँ, पानीयपाच्याम् इत्यर्थः / 'कर्करीपूरयोः पारी पादरज्ज्वाञ्च हस्तिनः' इति विश्वः / 'वारिवहनभाण्डम्' इति स्वामी / प्रतिबिम्बितां प्रतिफलिताम्, उविलयोर्वशी भूमण्डलोवंशी, सर्वोत्कृष्टरूपवतीमित्यर्थः / स्त्रीमिति शेषः / परं केवलं, न चुचुम्ब न चुम्बितवान् , किन्तु पुनः पुनः वारं वारं, पानकपानकैतवात् पानीयपानच्छलात्, तस्याः प्रतिबिम्बिताया भूमण्डलोर्वश्या इत्यर्थः / चुम्बने अधरसुधापाने, चुङकृतानि अपि चूषणचुङ्कारशब्दानपि, चकार कृतवान् // 98 // किसी विट (धूर्त ) ने आगे कसोरे ( पन्ना रखे हुए वर्तन ) में प्रतिबिम्बित हुई पृथ्वी मण्डलकी उर्वशी अर्थात् अत्यन्त सुन्दरी स्त्रीका केवल चुम्बन ही नहीं किया, किन्तु पन्ना पीने के कपटसे बार-बार उसके चुम्बनसम्बन्धी चुकृत ( 'चूं-धूं' ऐसा ध्वनि-विशेष ) को भी किया। [ कसोरेमें रक्खे हुए पन्ना पीने के कपटसे उस सुन्दरीके प्रतिबिम्बको चूमते हुए उस विटने चुम्बनकालिक 'चूं-चूँ' ध्वनि-विशेषको भी करके उसमें अपना अनुराग प्रकट किया ] // 98 / / घनैरमीषां परिवेषकैर्जनैरिवर्षि वर्षोपलगोलकावली / चलद्भुजाभूषणरत्नरोचिषा धृतेन्द्रचापैः श्रितचान्द्रसौरभा // 99 / / घनैरिति / चलन्त्यः परिवेषणार्थम् इतस्ततः भ्रमन्त्यः, याः भुजा बाहवः, तासु यानि भूषणरत्नानि रत्नखचितालङ्काराः, तेषां रोचिषा प्रभया एव, धृतः गृहीतः, इन्द्रचापः इन्द्रचाप इव इत्यर्थः / यः तादृशः, परिवेषन्तीति परिवेषकाः तैः अन्न. व्यञ्जनादिदातृभिः, जनैः लोकरेव, घनः स्त्रीजनरूपमेधैः, अमीषां भोक्तृणां कृते, श्रितचान्द्रसौरभा प्राप्तकर्पूरसम्बन्धिगन्धा, अन्यत्र-चन्द्र एव चान्द्रः, सूर एक सौर तयोर्भाः प्रभा, श्रिता व्याप्ता यया सा, करकाणां रात्रिदिनयोः सम्भाव्यमानस्वेन चन्द्रसूर्ययोः क्रमेण कान्तिव्याप्तत्वं सम्भवति, अथवा शैत्योज्ज्वलत्वाभ्यां तत्का. न्तिसदृशीति भावः / वर्षोपलाः करका इव, गोलकाः घुटिकाकाराः पिष्टकविशेषाः, तेषाम् भावली राशिः, अवर्षि वृष्टा, प्रदत्तेत्यर्थः // 99 //