Book Title: Naishadh Mahakavyam Uttararddham
Author(s): Hargovinddas Shastri
Publisher: Chaukhambha Sanskrit Series Office

View full book text
Previous | Next

Page 848
________________ द्वाविंशः सर्गः 1545 किन्तु वे एक कलात्मक चन्द्रमाको ही सर्वदा शिरपर धारण करते हैं, इससे प्रतीत होता है कि समुद्र ने एक कलात्मक चन्द्रमाको ही उत्पन्न किया था, पूर्णचन्द्रमाको नहीं ] // 83 // आरोप्यते चेदिह केतकत्वमिन्दौ दलाकारकलाकलापे / तत् संवदत्यङ्कमृगस्य नाभिकस्तूरिका सौरभवासनाभिः / / 84 // आरोप्यत इति / केतकत्वमिहेन्दो चेद्यदि आरोप्यते यतो दलाकारः केतंकी. पत्रसदृशः धवलः कलानां कलापः समूहो यस्य तस्मिन् / तत्तस्मात्केतकदलवच्छभ्र. कलाकलापत्वाच्चन्द्रः केतकमेवेति रूप्यत इत्यर्थः। तत्तहि अङ्कमृगस्थ मृगत्वेन नाभिकस्तूरिका की आरोपितं तत्केतकत्वं कर्मीभूतं सौरभवासनाभिः कृत्वा संवदति, चन्द्रे केतकत्वं युक्तमित्यनुमन्यत इत्यर्थः। 'नाभिः' इति पाठे-अङ्कमृगस्य नामिः की कस्तूरिकासंबन्धिसौरसवासनाभिः कृत्वा संवदतीति वा। केतक्यां कस्तूरीपरिमलो वर्तते, चन्द्र कलङ्कमृगनाभिरूपा कस्तूरी वर्तते / तस्माच्चन्द्ने केतकस्वमारोपयितुं युक्तमित्यर्थः / तस्केतकत्वमङ्कमृगस्य नाभिकस्तूरिकायाः परिमलस्य वासनाभिः संक्रमणैः कृत्वा संवदति युक्त्या संवादं प्राप्नोत्येवेति वा / 'ताभिः' इति पाठे-अतिप्रसिद्धाभिर्वासनाभिः॥ 84 // ( केतकी पुष्पके ) पत्तेके समान कला-समूहवाले इस चन्द्रमामें यदि केतकी का आरोप किया जाता है तो (इसके ) कलङ्कमृगको नामिगत कस्तूरी सुगन्धिके संस्कारोंसे उस (आरोपित केतकी पुष्परूप चन्द्रमा) के साथ सङ्गत होती है। (प्रथम पाठा०-कलङ्क. मृगकी नामि कस्तूरिकाकी सुगन्धिके संस्कारोंसे उस आरोपित / द्वितीय पाठा०-कलङ्क मृगकी कस्तूरी उन ( अति प्रसिद्ध ) सुगन्धिके संस्कारोंसे उस आरोपित)। [चन्द्रकलाके केतकी-पुष्प-दलके समान स्वच्छ एवं लम्बा तथा कलङ्कमृगकी नाभिमें स्थित कस्तूरीके सुगन्धिसे परिपूर्ण होनेके कारण स्वच्छ एवं कस्तूरीके समान सुगन्धि परागवाले केतकी-पुष्पदलका चन्द्रमामें आरोप करना युक्तियुक्त होता है // 84 // आसीद्यथाज्यौतिषमेष गोलः शशी समक्षं चिपिटस्ततोऽभूत् / स्वर्भानुदंष्ट्रायुगयन्त्रकृष्टपीयूषपिण्याकदशावशेषः ||5|| आसीदिति / एष शशी यथाज्यौतिष गर्गादिमुनिप्रणीतग्रहगणितशास्त्रानतिक्रमेण गोलः कपित्थफलवद्वर्तुलोपरितनभाग एवं पूर्वमासीत् / तीदानी कथमन्यथा दृश्यत इत्याशङ्कयाह-ततोऽनन्तरं कालक्रमेण स्वर्भानो राहोरूवधिोभागस्थितदंष्ट्रायुगमेव यन्त्रं निष्पीडनचक्रं तेन कृष्टं मिष्कृष्य गृहीतं पीयूषममृतं यस्य, तस्माद्वा, स चासौ पिण्याकश्च तस्य दशा गृहीतरसनीरसतिलादिपिण्डीमात्ररूपतावशेष उद्ध्तो भागो यस्यैवंभूतः सन् चिपिटः पर्पटप्रायोऽभूदिति समवमिदानी प्रत्यणानुभूयत एवेत्यर्थः / ज्योतिरधिकृस्य कृतो ग्रन्थो ज्यौतिषम्, 'अधिकृत्य कृते ग्रन्थे' इत्यण् / ततो यथार्थेऽव्ययीभावः / ज्योतिःशास्त्रादौ त्रयोदशाङ्गुलश्चन्द्रः षोडशाङ्गुलस्य सूर्यः

Loading...

Page Navigation
1 ... 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922