Book Title: Naishadh Mahakavyam Uttararddham
Author(s): Hargovinddas Shastri
Publisher: Chaukhambha Sanskrit Series Office

View full book text
Previous | Next

Page 877
________________ 1574 नैषधमहाकाव्यम् / यशरूपी मृगके व्याध ( शिवजी ) के मस्तकमें रहनेवाली गङ्गाजीकी तीरभूमिके वनसम्बन्धी तोंमें रहनेवाला बगुला है। [ अथवा-कहनेसे अवर्णनीय कान्तिवाले, तथा ( विष्णु भगवान्की नाभिस्थ ) कमलसे उत्पन्न ब्रह्माने नेत्रद्वयरूप कमलमयी जिस (पितृ कमल की कान्तिका उससे भी उत्तम होना स्वभाव-सिद्ध है और वह कमल तुम्हारा मुख ही है, अतः तुम्हारे मुखकी कान्तिकी अपेक्षा चन्द्रमा कुछ नहीं हैं / हां, यदि वह है तो उक्तरूप बक है, जो तुम्हारे मुखकी शोमा पाने के लिए गङ्गानीके तीरके वनमें निवास करता ( हुआ मानो तपस्या करता) है / लोकमें भी कोई व्यक्ति इष्ट-सिद्धयर्थ शिवजीकी प्रतिमाके समक्ष गङ्गाके तीरस्थ वनमें निवास करता हुआ तपस्या करता है / बगुलेका जलाशयतीरस्थ बेतोंमें रहना स्वमाव होता है ] // 138 // पौराणिक कथा-दक्षप्रजापतिके यशको मृगरूप धारणकर भागनेपर शिवजीने व्याधरूप होकर उसका अनुसरण किया था। जातं शातक्रतव्यां हरिति विहरतः काकतालीयमस्या___मश्यामत्वैकमत्यस्थितसकलकलानिर्मितेनिमलस्य / इन्दोरिन्दीवराम बलविजयिगजग्रामणीगण्डपिण्ड ___ द्वन्द्वापादानदानद्रवलवलगनादङ्कमङ्के विशङ्के / / 139 / / जातमिति / अहमिन्दोरके बलविजयिन इन्द्रस्य गजग्रामणीहस्तिषु मध्ये प्रधानं प्राच्यामेव वर्तमानो य ऐरावतस्तस्य गण्डयोः कपोलयोः पिण्डयोः शिरःस्यि. कुम्भस्थलयोश्च ये द्वन्द्वे गण्ढद्वन्द्वं पिण्डद्वन्द्वं च त एवापादानं निगमनस्थानं येषां ते च ते दान द्रवलवा मदजललेशास्तेषां लग्नात्संपर्कात् काकतालीयमाकस्मिकं देवा. सिद्धमिन्दीवराभं नीलोत्पलतुल्यं जातमकं कलकं विशङ्के मन्ये / किंभूतस्येन्दोः ? अस्यामङ्गुलीनिर्दिष्टायां पुरोदृश्यायां शतक्रतोरियं शातक्रतवी तस्यां हरिति दिशि विहरत उद्च्छतः / तथा-अश्यामत्वे विषये ऐकमत्यं सर्वसंवादस्तेन तत्र वा स्थिताभिर्वर्तमानाभिः सकलाभिः पञ्चदशभिरपि कलाभिः कृत्वा निमितिर्यस्य / अश्यामत्वैकमत्येन स्थिता सकलकलानिर्मितिर्यस्य तादृशस्य / अत एव-निर्मलस्य प्रत्येक कलानां धावल्यस्य दृष्टत्वाद्धवलसकलकलानिर्मितत्वात्कारणधावल्याद्धवलस्य, अश्यामस्वैकमत्ये स्थिता याः सकलाः कलास्ताभिर्या निर्मितिस्तस्या वा हेतोर्धव. लस्य / पूर्व कारणधावल्यात्सकलोऽप्ययं धवल एवाभूत् , पश्चात्त पूर्वदिग्भ्रमणवशा. त्तत्रैव भ्रमत ऐरावतस्य कपोलकुम्भस्थलगलन्मदजलं दैववशाल्लरनं तेनायं मध्ये कालः प्रतिभातीत्यर्थः / तालतरुतले यदैव काकस्योपवेशनम्, तदैव देवारकाकस्यो. परि तालफलपात इति काकतालमिव, 'समासाच तद्विषयात्' इति छः। निमितेः, पक्षे हेतौ पञ्चमी // 139 //

Loading...

Page Navigation
1 ... 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922