Book Title: Naishadh Mahakavyam Uttararddham
Author(s): Hargovinddas Shastri
Publisher: Chaukhambha Sanskrit Series Office
View full book text
________________ 1564 नैषधमहाकाव्यम् / तपस्यतामम्बुनि कैरवाणां समाधिभङ्गे विबुधाङ्गनायाः / अवैमि रात्रेरमृताधरोष्ठं मुखं मयूखस्मितचारु चन्द्रम् / / 124 // तपस्यतामिति / हे प्रिये ! अम्बुनि सदा निवासात्तत्र तपस्यतां कैरवाणां कुमु. दानां समाधेर्दिवा संकोचस्यैव ध्यानस्य भङ्गे त्याजने विषये निमित्ते वा विबुधान. नाया अप्सरोरूपाया रात्रेश्चन्दं मुखमेवाहमवैमि मन्ये / किंभूतं मुखम् ? अमृतमे. वाधरोऽनूज़ ओष्ठो यस्य; अथ च-अमृततुल्योऽधरोष्ठो यस्य; यद्वा-अमृतमधरं यस्मात्पीयूषादधिकरस भोष्ठो यस्य / तथा-मयूखाः किरणा एव स्मितम् , अथ च-तत्समाधिभङ्गादेव चन्द्रकरवदुज्वलं यस्मितं, तेन चारु / चन्द्रविशेषणे लिङ्गविपरिणामः देवाङ्गनानामप्येवंविधं मुखं रात्रौ जले तपस्यतां दुश्चरं तपश्चरतामपि मुनीनां समाधिभङ्गं करोति / तपस्यतामिति, तपश्चरतीत्यर्थे 'कर्मणोरोमन्थतपोभ्या वर्तिचरोः' इति क्यष , 'तपसः परस्मैपदं च' इति शता // 124 // ___ जलमें ( सर्वदा निवाप्त करनेसे ) तपस्या करते हुए-से कुमुदोंके (दिनमें सङ्कोचरूपी) समाधिके भङ्ग होनेपर रात्रिरूपिणी देवाङ्गनाओं (अप्सराओं) के चन्द्रमाको अमृतके समान (अथवा-अमृतरूप, अथवा-अमृत है तुच्छ जिससे ऐसे अर्थात् अमृतसे श्रेष्ठतम ) अधरोष्ठवाला तथा किरणरूपी ( पक्षा०-किरणके समान ) मुख मानता हूँ। [जिस प्रकार ध्यानभङ्ग होनेपर तपस्वियोंको अमृतपूर्ण अधरवाला तथा स्मितसे सुन्दर देवाङ्गनाओंका मुख चुम्बनके लिए प्राप्त होता है, उसी प्रकार जलमें सर्वदा निवास करनेसे तपस्या करते हुए-से कुमुदोंको दिवासङ्कोचरूप समाधिके मङ्ग होनेपर अमृताधर तथा किरणात्मक स्मित. युक्त चन्द्ररूप मुख मानो चुम्बनादिके लिए प्राप्त हुआ है ] // 124 // अल्पाङ्कपङ्का विधुमण्डलीयं पीयूषनीरा सरसी स्मरस्य | पानात्सुधानामजलेऽप्यमृत्यु चिहं बिभयंत्र भवं स मीनम् // 125 / / अल्पेति / अल्पोऽङ्क एव पङ्को यस्यां, तथा-पीयूषमेव नीरं यस्यां सेयं विधु. मण्डली स्मरस्य सरसी विशालं सर एव / अत एव स स्मरः अत्रभवमस्यां चन्द्रसरस्यां समुत्पन्नं सुधानामेतदीयामृतानां पानादजले जलरहितेऽपि स्थले जलाभावे. ऽपि वाऽमृत्युं मरणरहितं मीनं चिह्नम् / अथ च-सुधासरोजातत्वानुमापकं लिङ्गं बिभर्ति / मीना हि जलादहिभूता म्रियन्त एव, अयं तु न म्रियते, तस्माचन्द्रामृत. सरसीभवस्वारसदामतपानाजलाभावेऽपि मृत्युरहित इति सर्व युक्तमित्यर्थः // 125 // __ अल्प ( थोड़े स्थानमें स्थित ) कलङ्करूपी पकवाली तथा अमृतरूपी (पक्षा०-अमृततुल्य, स्वच्छ तथा मधुर ) जलवाली यह चन्द्रमण्डली अर्थात् चन्द्रबिम्ब कामदेवकी क्रीडा. नदी है, (क्योंकि इसमें स्नान करते समय कामशरीरके अवश्य स्पृष्ट इस चन्द्रमण्डलीके देखने मात्रसे होता है), अत एव वह कामदेव इस (क्रीडानदी ) में उत्पन्न तथा अमृत पीनेसे निर्जल स्थानमें (या-जलाभाव होनेपर ) भी नहीं मरनेवाले मौनरूप अपने ध्वज

Page Navigation
1 ... 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922