Book Title: Naishadh Mahakavyam Uttararddham
Author(s): Hargovinddas Shastri
Publisher: Chaukhambha Sanskrit Series Office
View full book text
________________ 1580 नैषधमहाकाव्यम् / चषकं पानपात्रं यस्मिन्नेवभूत इवायमिति अभिधानाय वर्णनायः वर्णयितुं सुशकः सुखेन शक्यः / चन्द्रो धावल्याद् वृत्तस्वाच्च पीयूषपूर्णः सूर्यकान्तमणिक इव, कलङ्कश्श नोलमणिघटितं चषकमिव दृश्यते पश्येत्यर्थः / यथा मणिकस्थोदकाद्यद्धरणाय मणिक. मुखे चषकः स्थाप्यते, तथा ताराभिः परस्परं मिलिस्वा 'सुधापानं कर्तुं परिवेष्टितस्य सुधापूरितस्यास्यापि चन्द्रमणिकस्य मुखे सुधोद्धरणाय शशनामा नीलमणिचषको निक्षिप्त इत्युत्प्रेक्षितुं शक्यत इत्यर्थः / 'चषकोऽस्त्री पानपात्रम्' इत्यमरः / सपोतेः, वोपसर्जनस्य' इति वा 'सहस्य सः संज्ञायाम्' इत्यत्र 'सहस्य सः' इति योगवि. भागाद्वा सहस्य सः। कविभिः, खलर्थयोगान्न षष्ठी, सुशक इति खल // 144 // हे प्रिये ! सम्यक् प्रकारको प्रोति होने के कारण साथमें पान करनेसे ( अथवा-साथमें पान करनेसे सम्यक् प्रकार की प्रीति होनेसे ) तार।-समूहसे युक्त चन्द्रमा सूर्यकान्तमणिके पत्थर से बनाया गया ( सुश रखनेका ) कलश है और शशक उससे सुधा निकालने के लिए नीलमणि ( नीलम ) से बनाया गया प्याला है' ऐसा वर्णन करना उत्प्रेक्षा करनेवाले श्रोहर्षादि कवियों के क्षिर बहुत सरल ( एवं समुचित) है। [ स्वच्छवर्ण चन्द्रमा सूर्यकान्त मणिके बने हुए सुधापात्रके समान तथा उसके मध्यस्थ कृष्णवर्ण शशकाकार कलङ्क सुधा निकालने के लिए छोटे प्याले के समान प्रतीत होता है, कवियोंको ऐसी उत्प्रेक्षा करनी चाहिये ] // 144 // आस्यं शीतमयूखमण्डलगुणानाकृष्य ते निर्मितं शङ्के सुन्दरि ! शर्वरोपरिवृढस्तेनैष दोषाकरः / आदायेन्दुमृगादपीह निहिते पश्यामि सारं दृशौ त्वद्वक्त्रे सति वा विधौ धृतिमयं दध्यादनन्धः कुतः 1 // 14 // आस्यमिति / हे सुन्दरि! विधिना शीतमयूखस्य मण्डलं बिम्बं तस्य वृत्तस्वाहा. दत्वादिगुगानाकृष्य गृहीत्वा ते आस्यं यतो निर्मितं तेन गुगगगोकर्षेग हेतुना शर्वर्याः परिवृढः प्रभुश्चन्द्रो दोषाणामाकर उत्पत्तिस्थानं, न तु दोषा रात्रिस्तरकारि. स्वा होषाकर इत्यर्थ इत्यहं शके। तथा-इन्दोम॑गास्सकाशासारं दृशावादाय अति. श्रेष्ठे नेत्रे गृहीत्वा इह भवन्मुखे निहिते इत्यहं जाने। कुतो ज्ञातमित्यत आहसुन्दरतरे स्वद्वक्त्रे जागरूके सति अनन्धश्वनुष्मानुभयतारतम्यविचारचतुरोऽयं मृगो विधौ चन्द्रे प्रति स्थितिम्, अथ च-समोचोनाधारपरितोषं, कुतो वा दध्याद्धारयेत्, अपि तु न कथंचित् ; तस्मान्नेत्रोद्धरणादन्धस्वेनेव स्वन्मखरामणीयकादशंनादन्यत्र गन्तुमशक्तेश्च स्वन्मुखं त्यक्त्वात्रैवायं स्थित इत्यर्थः / स्वन्मुखं चन्द्रादधिकम् , नेत्रे च मृगनेत्राभ्यामधिके इति भावः। 'सारे' इति क्वचित्पाठः // 142 / / __ हे सुन्दरि ! (ब्रह्माने ) चन्द्रमण्डलसे (आह्वादकत्वादि) गुणों को निकालकर तुम्हारे मुखको बनाया, इसी कारणसे निशानाथ यह चन्द्रमा दोषाकर ( दोषों का खजाना, पक्षा

Page Navigation
1 ... 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922