________________ त्रयोदशः सर्गः 819 धाधिराजो नलः, तत इतः सर्वासु दिनु, दृष्टः, मम इयं वर्तमाना, दशा विरहोन्मादरूपावस्था, सा पूर्वानुभूता एव दशा, भूयः पुनः, आगतवती किम् ? यस्या उन्मत्तदशायाः, विलसितेन प्रभावेणेति यावत् , अलीकान् नलान् पश्यामि // 44 // विरहसे कातर मैंने पहले भी इधर-उधर (सब दिशाओंमें ) प्राणेश्वर नलको देखा है, फिर क्या मेरी वही, दशा आ गयी, जिसके प्रभाव से मैं असत्य ( अविद्यमान ) नलोंको देख रही हूं ? // 44 // मुग्धा दधामि कथमित्थमथापशङ्कां ? सक्रन्दनादिकपटः स्फुटमीडशोऽयम् / देव्याऽनयैव रचिता हि तथा तथैषां गाथा यथा दिगधिपानपि ताः स्पृशन्ति // 45 / / मुग्धेति / अथ पक्षान्तरे, मुग्धा मूढा, अहमिति शेषः, कथमित्थम् अपशतां मिथ्या संशयं, दधामि ? अयुक्तोऽयमिदानीम् ईदृङ्मोह इत्यर्थः, यतः ईदृशः एवंविधः, अयं व्यापारः, सङक्रन्दनादीनाम् इन्द्रादीनां, कपटो माया, इति स्फुटं व्यक्तम् , तथा हि, अनया देव्यैव तथा तेन प्रकारेण, एषामिन्द्रादीनां, गीयन्ते इति गाथाःवर्णनश्लोकाः, 'उषिकुषिगाऽतिभ्यः स्थन्' इत्यौणादिकःस्थन्-प्रत्ययः, रचिताः, यथा येन प्रकारेण, ता गाथाः, दिगधिपानिन्द्रादीनपि, स्पृशन्ति श्लेषमहिम्ना बोधयन्ति, न तु केवलं नलम् ; अतो मत्प्रतारणार्थ नलरूपधारणात्मिका देवमायैवेयं न तु मामको मोह इति भावः // 45 // ( अब दमयन्ती उक्त शङ्काओंको दूर करती हुई सोचती है कि-) अथवा मोहित मैं इस प्रकार बुरी शङ्काओं ( 23641-44 ) को क्यों ग्रहण करती हूँ अर्थात् मुझे ऐसी शङ्काएं नहीं करनी चाहिये, ( क्योंकि ) निश्चितरूपसे यह इन्द्र आदिका कपट है ( इन्द्र आदि चारों देव ही कपटसे नलरूपको धारण कर यहां आये हैं, अतः उक्त शङ्काएं मुझे नहीं करनी चाहिये; क्योंकि ) इस ( सरस्वती ) देवीने ही इन ( इन्द्रादि चारो देवों ) की ऐसी गाथाओं ( वर्णन-परक श्लोकों ) को रचा कि वे गाथाएं. ( श्लेषके द्वारा ) दिक्पालों ( इन्द्र, अग्नि, यम तथा वरुण ) का भी स्पर्श ( वर्णन ) करती हैं, (अत एव कपटसे नलरूप धारण कर उपस्थित ये इन्द्रादि दिक्पाल ही हैं, इसमें मेरा भ्रम नहीं है)॥ 45 // एतन्मदीयमतिवञ्चकपञ्चकस्थे नाथे कथं नु मनुजस्य चकास्तु चिह्नम् ? / लक्ष्माणि तानि किममी न वहन्ति हन्त ! बहिर्मुखा धुतरजस्तनुतामुखानि ? / / एतदिति / एतेषां मदीयमतिवञ्चकानां मबुद्धिप्रतारकाणाम् इन्द्रादीनां, पञ्चके तिष्ठतीति तादृशे एतत्पञ्चकमध्यस्थे, नाथे नले, कथं नु कथमिव, मनुजस्य चिह्न मानवत्वव्याकधर्मः, चकास्तु ? स्फुरतु ? किन्तु अमी बहिर्मुखा अग्निमुखा देवाः, धुतरजस्तनुतामुखानि धुतं परित्यक्तं, रजो धूलिः,मृत्तिकास्पर्श इति यावत् यया सा