Book Title: Jain Stotra Sangraha Part 01
Author(s): Yashovijay Jain Pathshala
Publisher: Yashovijay Jain Pathshala

View full book text
Previous | Next

Page 6
________________ श्रीसोमसुन्दरसूरिविरचिता। संस्तुत्य भक्तिभरतो वृषभादिमान् श्रीवीरान्तिमान् जिनपतीनिति तीतदोषान् । श्रीज्ञानसागरगतप्रवरार्थसार्थलीलावगाहनकलाबलमेव याचे ॥ ७ ॥ इति युष्मत्पदबहुवचनान्यपदैकवचनगर्भः साधारण जिनस्तवस्तृनीयः । ॥अहम् ॥ कृपया प्रकटीकृताखिलव्यवहारोत्तमधर्मसत्पथम् । प्रथमं जिननायकं मुदा विनयेन स्तुतिकर्मतां नये। श्रुतत्वां मे श्रुती धन्ये दृष्टत्वां चक्षुषी स्तुवे । कराभ्यां चर्चितत्वाभ्यां कृताऽर्थोऽस्मि जिनेश्वरः ॥२॥ अभितः कृपाणधाराप्रतिफलनवशत्रिरूपितत्वाभ्याम् । त्वद्भक्त्या धरणेन्द्रो नमिविनमिभ्यामदाद् विद्या॥३॥ जटाभ्यां शोभितस्वर्णवर्णत्वाभ्या तवासयोः। श्रीर्मेरोः पार्श्वयोर्नीलवनालीभ्यामिवाऽभवत् ॥ ४॥ द्रव्यभावतमोरुद्धदृष्टेर्दिष्टया मम प्रभो सूर्येन्डोरुदयो भूयात् स्वविभादर्शितत्क्योः ॥५॥ जन्मस्नात्रमहानन्दपदलाभार्हितत्वयोः ।

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 120