Book Title: Digvijaya Mahakavya
Author(s): Meghvijay, Ambalal P Shah
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 12
________________ अनुक्रम। ख० बाबूश्री बहादुर सिंहजी सिंघी .... प्रास्ताविक - मुख्यसंपादक लिखित .... प्रस्तावना ..... .... .... १-१६ दिगविजयमहाकाव्य-विषयानुक्रम पृ० १ जम्बूद्वीपवर्णनो नाम प्रथमः सर्गः। १-१३ ९प्रस्थानवर्णनो नाम नवमः सर्गः। ८१-९३ २ श्रीभरतवर्णनो नाम द्वितीयः सर्गः। १४-१९१० नगरवर्णनो नाम दशमः सर्गः। ९४-१०३ ३ कथानायकवंशमूलस्य श्रीवीरस्य भगवतो दिग्विजयवर्णनो नाम तृतीयः ११ पूर्वदिक्प्रयाणवन-भवन-नगरमार्गवर्णनो सर्गः। नाम एकादशः सर्गः। १०४-११६ २०-२७ ४ कथानायकगुरोदिग्विजयवर्णनो नाम १२ पूर्वपत्तन-विहारनगर-श्रीचिन्तामणिचतुर्थः सर्गः। २८-३६ पार्श्वप्रभुस्तुतिवर्णननामा द्वादशः ५ कथानायकस्य उत्तराशाविजयवर्णनो सर्गः। ११७-१२५ नाम पञ्चमः सर्गः। ८ १३ श्रीतीर्थराजगिरि-श्रीगौतमस्वामि६ कथानायकस्य ईशान दिग्विजयवर्णनो नाम षष्ठः सर्गः। सुधर्मस्वामिस्तुतिवर्णनो नाम त्रयोदशः ४९-५४ ७ पश्चिमदिग्विजयो नाम सप्तमः सर्गः। ५५-६६ सर्गः। १२६-१३३ ८ श्रीशिवपुरीस्थित-शद्वेश्वरपार्श्ववर्णनो १ परिशिष्टम् । १३४-१४१ नाम अष्टमः सर्गः। ६७-८० २विशिष्टनामसूचिः। १४२-१४४ वन 0000 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 184