SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ [Type text] आगम-सागर-कोषः (भागः-३) [Type text] लद्धी से अत्थि। निशी० १२३ । कोकिलः। प्रज्ञा० ३६० परत्थ- परार्थं मोक्षार्थम्। आव० ३२९। परत्रैव-जन्मान्तरे परपासंड-परपाषण्डः-सर्वज्ञप्रणीतपाषण्डव्यतिरिक्तः। अर्थ आस्था वा यस्य स परार्थः। स्था० २४८५ आव०८१६) परत्र- पश्चात्कालम्। नन्दी० १५) परपासंडपसंसा-परपाषण्डप्रशंसापरद्ध-विक्षिप्तम्। आव० १९९। व्याप्तः। भक्त। सर्वज्ञप्रणीतपाषण्डव्यति-रिक्तानां प्रशंसा, प्रशंसनं परद्धा-पराभविता। निशी० ११आ। प्रशंसा-स्तुतिः। आव०८११। परधणंमि गेही- परधने गृद्धिः, अधर्मदवारस्य सप्तमं परपासंडसंथव-परपाषण्डसंस्तवःनाम। प्रश्न०४३। सर्वज्ञप्रणीतपाषण्डव्य-तिरिक्तस्तवनम्। आव०८११| परनिन्दात्मोत्कर्षविप्रयुक्त परपासंडी- अण्णाणं मिच्छत्तं कुव्वंतो कुतित्थिए त्रयोविंशतितमवचनातिशयः। सम०६३। वाएति, जिणवयणं च णाभिगच्छति सो परपासंडी। परपंडित-परः-प्रकृष्टः पण्डितः परपण्डितः बहुशास्त्रज्ञः, निशी० ८४ ॥ परो वा मित्रादिः पण्डितो यस्य स। स्था० ४५२ | परपिंडतक्कक-परपिण्डतर्ककः-परदत्तभोजनगवेषकः। परपइडिय-परप्रतिष्ठितः-परेणाक्रोशादिना प्रतिष्ठितः- प्रश्न०६३। उदी-रितः परस्मिन् वा प्रतिष्ठितो-जातः परप्रतिष्ठित | परपेस- परप्रैषः। उत्त. २६३। इति। स्था० ९२ परेणाक्रोशादिनोदीरितः परप्रतिष्ठितः | परप्पवित्त-परस्मै प्रवृत्त-परैः स्वार्थ निष्पादितत्वेन पर-विषयो वा। स्था० १९३। परप्रवृ-त्तम्। उत्त० ३५९। परपक्ख- गवादयोऽसंयतः। बृह. १६४ अ। गृहस्थः। बृह. | परब्भंत-उपद्रुतः। निशी. १७३आ। ११४ । परपक्षाः-पाखण्डिनः। ब्रह० ५। परपक्षः- परब्भाहए-पराभ्याहतो-बाधितः। ज्ञाता०६३। गृहस्थादिः। ओघ० १२०| परपक्षः-गृहस्थः। पिण्ड०६७) परभवसंकामकारय-परभवसङ्क्रमकारकःअसंजतो। निशी. १४ अ। प्राणवियोजित-स्यैव परभवे सङ्क्रान्तिसद्भावात्, परपक्खजयणा-जयणाए तईयो भेओ। निशी० १२१ प्राणवधस्य सप्तदशमः पर्यायः। प्रश्न परपक्ष-अपरभिक्षाचरवर्गः। आचा० ३२६। परभविय- वर्तमानानन्तरभाविन्यनगामितया यदवर्तते परपक्षकषायदुष्टः- राजवधकः। स्था० १६४। तत् पारभाविकम्। भग० ३३ परपज्जाय-परपर्यायः। भग० ३६३। परभाग-शोभा। उत्त०४८३। परपतिहिए- यदा पर उदीरयति आक्रोशादिना कोपं तदा परभाववंकणया- परभावस्य वङ्कनता-वञ्चनता या किल तविषयः क्रोध उपजायत इति स परप्रतिष्ठितः। | कूटलेख-करणादिभिः सा परभाववकणता। स्था० ४२। प्रज्ञा० २९० परभाववंचणा-परभाववञ्चनता-मायाप्रत्ययिकीक्रियाया परपरिवाए-विप्रकीर्णं परेषां गणदोषवचनम्। भग०८० | दवितीयो भेदः। आव०६१२| पर-परिवादः-प्रभूतजनसमक्षं परदोषविकत्थनम्। प्रज्ञा० | परमंगाणि- परमाणि च तानि प्रत्यासन्नोपकारित्वेन ४३८। परपरिवादः-परेषामपवदनं परितापः। भग. ५७२ अङ्गानि च मुक्तिकारणत्वेन परमाङ्गानि। उत्त. पञ्चदशमं पापस्थानकम्। ज्ञाता०७५। परपरिवादः- १८१ विकत्थनम्। प्रश्न. १२४१ परमंता- परे-गृहस्थाः तेषां मन्त्राः-तत्कार्यालोचनरूपाः परपरिवात-परपरिवादः-परदोषपरिकीर्तनम्। स्था. परमन्त्राः । उत्त० ४४६। २७५ परम-मोक्षं ज्ञानादिकम्। आचा० १५९। सह। दशवै. ६२ परपरिवाय-परेषां परिवादः परपरिवादः-विकत्थनम्। आ। परमः-अत्युग्रो रसः। दशवै० २९७। स्था० २६॥ परमकेवलं-परमं च तत्केवलं च-परिपूर्ण विशुद्धं वा परपुट्ठ- परपुष्टः-कोकिलः। जम्बू. ३२। परपुष्टः- मतिश्र-तावधिमनःपर्यायापेक्षया क्षायिकज्ञानमिति। मुनि दीपरत्नसागरजी रचित [194] "आगम-सागर-कोषः" [३]
SR No.016135
Book TitleAgam Sagar Kosh Part 03
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages272
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy