________________
तिलोयपत्ती
४६. ७।४६ १६ । ४६ ३१ । ४६ ३५ । ४६ ३१ ।
७ ॥
४६ २७ । ४६ २३ | ४६ १६ । ४६ १५ । ४६ उणदालं पण्णत्तरि तेत्तीस तेतियं च उणतीसं । पणुवीस मेकवीस सत्तरसं तह य बावीसं ॥ २६८ ॥ ७५ = ३३ = ३३
= ३६ =
३४३ । २
३४३ | २ | ३४३ | २ | ३४३ | २ = 三 १७ 1
२५ | = २१
३४३ । २३४३ | २ | ३४३ । २
I
= २६ ३४३ । २
= २२
३४३ । २
पदाणि य पत्तेक्कं घणरज्जूर दलेण गुणिदक्षणि । मेलादा उवरि उचरिं जायंति विदफलं ॥ ६६॥[२०० ] 1 थंभुच्छेहा पुव्वावरभाष बरकप्पपणिधीसु । एक्कदुरज्जुपवेसे हेट्ठोवरि चउद्गहिदे सेढी ॥२०१॥ ४।२।
छप्पण इरिदलाउ ठाणेसुं दासु रवि य गुणिदव्वे । । एक्कतिएहि पदत्थं भन्त्तरिदाण विंदफलं पवित्रय (१) ॥ २०२ ॥ विदफलं संमैलिय चउगुणिदं हादि तस्स काढूण | मज्झिमखेते मिलिदे तियगुणिदेा सगहिदे। लोओ ॥२०३॥
≡ । १। =३।
६ ८ ७
सोहम्मी सावरि छ च्चेय रज्जूउ सत्त पविभत्ता' । खुल्लयभुजस्त हंदं इगिपासे होदि लोयस्स ॥२०४॥
હું
माहिंदउवरिमेत्तं रज्जूड पंच होति सत्ताहिदा । उणवणविदस्त्रेढी सत्तगुणा बम्हपणधीर ॥२०५॥
४६ ५।४६ ७ ।
.
E
२१ =
१७
२४३ । २ | २४ । ३२
as 200; perhaps the additional verse 192* is to be counted. 3 AB पविता |
२१
in Mss. AB ; 2 A and B suddenly number this