Book Title: Tiloy Pannatti
Author(s): A N Upadhye
Publisher: Jaina Siddhanta Bhavana

View full book text
Previous | Next

Page 122
________________ तिलोयपणती ११९ सलायसरावया पुंणो पडिसलायसरावया पुंणो महासलाया सरावया पुणो तिगिण सरावया पुणो जह दीवसमुद्दे संखेजदीवसमुहवित्थरेण सहस्सजोयणागदेण सरिसवं भरिदे तं उक्कस्स संखेजयं अदिच्छिदूण जहण्णपरितासंखेजयं गंतूण पदिदं तदा एगरूवमवणिदे जादमुक्कस्ससंखेजअं जम्हि जम्हि संखेयं मग्गिजदि तम्हि तम्हि य जहगणमणुक्कुस्ससंखेजयं गंतूण घेत्तव्यं, तं कस्स विसओ, चोहसपुब्बिस्स। उक्स्स संखमज्ने इगिसमय जुदे छजहण्णयमसंखं । तत्तो असंखकालो उक्कस्सयसंखसमयत्तं ।। यं तं असंखेजयं तिविधं । परित्तासंखेजयं जुत्तासंखेजयं असंखेजासंखेजयं चेदि । जं तं परित्तासंखेजयं तं तिविधं । जहण्णपरित्तासंखेजयं अजहरणमणुक्कस्सपरित्ताअसंखेजर्य उक्कस्सपरित्ताअसंखेजयं चेदि । जं तं जुत्तासंखेजयं तं तिविधं । जहणणजुत्ताअसंखेजयं अजहण्णमणुक्कस्सजुत्ताअसंखेजयं उक्कस्सजुत्ताअसंखेजयं चेदि । जंतं असंखेजाअसंखेजयं तं 'तिविधं। जहणणअसंखेजाअसंखेजयं अजहण्णमणुक्कस्सअसंखेजाअसंखेजअं उक्कस्स असंखेजाअसंखेजयं चेदि। जंतं जहण्णपरित्तासंखेजअं विरलेदूण एक्केकस्स स्वस्स जहण्णपरित्तासंखेजयं देदूण अण्णोण्णभत्थे कदे उक्कस्सपरित्ताअसंखेजयं सम्हि जम्हि 'आविच्छेदूण जहण्णजुत्ताअसंखेजयं गंतूण पडिदत्तादो एगरूवे अवणिदे जादं उक्कस्सपरित्ताअसंखेजयं अधियाकज्ज तम्हि तम्हि जहण्णजुत्तो असंखेजयं घेतव्वं । जंतं जहणणजुत्ताअसंखेजयं तं सयं वग्गिदो उकस्सजुत्तासंखेजर अधिच्छिदूण जहण्णमसंखेजाअसंखेजयं गंतूणं पडिदं तदो एगरूवं अवणिदे जादं उक्कस्सजुत्तासंखेजयं तदा जहण्णमसंखेजाअसंखेजयं दोप्पडिरासियं कादूण एगरासिं सलायासणाम उविय एगरासिं विरलेदूण' एक्केक्कं सरुवस्स एगपुंजसमाणं दादूण अगणोरणभत्थं करिय सलायरासिदो एगरूवं अवणिव्वं पुणो वि उप्पण्णरासिं विरलेदूण एक्केक्कं सरूवस्तुप्पण्णरासिपमाणं दादूण अगणोगणं भत्तप्पो कादूण सलायरासिदो य रूवं अवणेदव्वं पदेण कमेण सलायरासी णिविदो णिट्ठिय तदणंतररासिं दुप्पडिरासिं कादूण एयपुंजसलायं ठविय एयपंजं विरलिदूण एक्केकस्स स्वस्स उप्पण्णरासिं दादूण अण्णोण्णभत्थं कादूण सलायरासिदो एयं रूवं अवणिदव्वं एदेण सरूपण विदियसलायपुंजं समत्तं । सम्मतकाले उप्पगणरासिं दुपडिरासिं कादूण एयपुंजं सलायं ठविय पुंजं विरलिदूण एक्केकस्स रुवस्स उप्पण्णरासिपमाणं दादूण भयणोगणभत्थं कादूण सलायरासीदो एयरूवस्स अवणिदव्वं एदेण कमेण तदियपुंज णिहिदं एवंकदो उक्कस्स असंखेजासंखेजयं ण पावदि धम्माधम्मा लोगागासा एगजीव 1 ज (१); 2 विविध ; 3 D चिरलोदूण, 4 D अदलिच्छेतूण; 5 D परिदत्तदो 6.D सलावममाण; 7 D विरलोदूण ।

Loading...

Page Navigation
1 ... 120 121 122 123 124