Book Title: Tiloy Pannatti
Author(s): A N Upadhye
Publisher: Jaina Siddhanta Bhavana
View full book text
________________
११८
तिलोयपण्णत्ती
अममं चउसीदिगुणं हाहंगं होदि तं पि गुणिदव्वं । चउसीदीलक्खेहिं हाहाणामं समुद्दि ॥३०२॥ हाहाचउसीदिगुणं हूहंगं होदि तं पि गुणिदत्वं । . चउसीदीलक्खेहिं हूहूणामस्स परिमाणं ॥३०३॥ हूहूचउसीदिगुणं एक्कलदंग हुवेदि गुणिदं तं । चउसीदीलक्खेहिं परिमाणमिदं लदाणामे ॥३०४॥ चउसीदीहदलदाए महालतांग हुवेदि गुणिदं तं । चउसीदोलक्खेहिं महालदाणाममुद्दिढ ॥३०५॥ चउसीदिलक्खगुणिदा महालदादी हुवेदि सिरिकंपं. चउसीदिलक्खगुणिदं तं हत्थपहेलिदं णाम ॥३०६॥ हत्थपहेलिदणामं गुणिदं चउसीदिलक्खवासेहिं । अचलप्पणाम चेओ कालं *कालाणुवेदिणिहिट्ठा ॥३०७॥ एक्कत्तीसहाणे चउसीदि पुहपुहद्ववेदूणं । अगणेण्णहदे लद्धं अचलप्पं होदि णउदि सुगणंगं ॥३०८॥
८४।३१ । ९०। एवं सो कालो संखेजो बच्छराण गणणाए । उक्कस्सं संखेज्ज जावलतोवं पवत्तं उ (१)॥३०९॥ वयण ।
एत्थ उक्कस्ससंखेजयं जाण णिमित्तं जंबूदीववित्यारं सहस्सजोयणउवेदपमाणचत्तारिसरावयं कादवा सलागपडिसलागा महासलागा एदे तिगिण वि अवहिदा' चउत्थो अणवहिदा एदे सव्वे पण्णाए ठविदा एत्थ चउत्थसरावयअभंतरे दुवे सरिसवेत्युदे तं जहणणं संखेजयं जादं पदं पढमवियप्पं तिषिण सरिसवेत्थूदे अजहरणमणुकस्ससंखेजयं एवं सरावए पुणो। एतमुवरिमज्झिमवियप्पं पुणो भरिदसरावया देउ वा दाणउ वा हत्थे घेत्तूण दीवे समुह एक्केक सरिसवंदे य सो ढिदो तक्काले सलायअभंतरे एगसरिसउत्थूदा जं हि सलाया सम्मत्ता तं हि सरावउ वद्धारेयंतु तं भरिदूण हत्थे घेत्तूण दीवे समुह णिढिदव्वा जं हि णिद्विदं तं हि सरावयं वडावेयवं सलायसरावए सरिसवत्थूदे पदा
। लदंग (?); 2 B s सिरकंपं (कप्पं ?); 3 D अचलप्पं णामदओ; 4 D कालं कालाउ हवेदि णिट्टिटा, 5 D णवदि; 6 D पवत्तेओ; 7 R S अवट्टिदो ; 8 D आजहरण ; 9 D भरिदि।

Page Navigation
1 ... 119 120 121 122 123 124