Book Title: Tiloy Pannatti
Author(s): A N Upadhye
Publisher: Jaina Siddhanta Bhavana
View full book text
________________
सिखोयपणती
पदामं भवणाणं एकस्सि मेलिदाण परिमाणं। .. बाहत्तर लक्खाणि कोडीउ सत्तमेत्ताउ ॥१२॥
७७२०००००।
। भवणसंखा गदा। दससु कलेसुं पुहपुहदोहो इंदा हवंति णियमेण । ते एक्कस्सि मेलिदा वीस विराजति भूदीहि ॥१३॥
इंदपमाणं सम्मत्तं । पढमो हुचमरणामो ईदो वइरोयणो ति बिदिभो य । भूदाणंदो धरणाणंदो वेण य वेणुदारीया ॥१४॥ पुग्णवसिहजलप्पहजलकंता तह य घोसमहघोसा। हरिसेणो हरिकतो अमिदगदी अमिदवाहणम्मिसिही ॥१५॥ अग्गीवाहणणामो लंबपभजणाभिधाणा य। एदे असुरप्पदिसुकुलेसु दोहो कमेण देविदा ॥१६॥
।इदाण णाम सम्मत्ता । दक्खिणदा चमरो भूदाणंदो य वेणुपुराणा य। जलपहघोसाहरिसेणामिदगदीअग्गिसिहिवेलंबा ॥१७॥ वारो अपणो य धरणाणंदो तह वेणुदारप्रवसिट्ठा। जलकंतमहाघोसा हरिकता अमिदाग्गिवाहणया ॥१८॥ तंह य पहंजणणामो उत्तररंदा हवंति दह पदे । अणिमादिगुणेजुत्ता मणिकुंडलमंडियकवोला ॥१९॥
।दक्खिणउत्तरईदा गदा। .. .. चउतीसं चउदालं महतीसं. हवंति लक्खाणिं। ... चालीसं छठाणे तत्तो पगणास लक्खाणि ॥२०॥ तीसं चालं चउतीसं छसु वि ठाण छत्तीस। . छत्ताल चरिमम्मि य इंदाणं भवणलक्खाणिं ॥१॥
३४०००००।४४०००००। ३८०००००।४००००००। .४००००००। ४००००००। ४००००००। ४००००००। ४००००००। ५००००००।३००००००। ४००००००। ३४०००००१ ३६००००० । ३६०००००। ३६०००००। ३६००००० । ३६००००० । ३६०००१०१ ४६०००००।
.

Page Navigation
1 ... 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124