________________
तिलोय पण्णत्ती
चउजोयणलक्खाणि छासट्ठिसहस्सछसयछासट्ठी । दोणि कला तिमिसिंदयरुदं पंचमधरितीय ॥ १५३॥
४६६६६६ । २ ।
३
तियजोयलक्खाणि सहस्सया पंचहन्तरिपमाणा | छडीप वसुमाई हिमइदयरु दपरिस्खा ॥१५४॥ ३७५०००
दो जोयणलक्खाणि तेसीदिसहस्सतिसयतेत्तीसा । एक्ककला छट्ठीप पुढवीप होइ वहलेसु रुंदो ॥ १५५ ॥
२८३३३३ | १ | ३
एक्क' जोयलक्खा इगिणउदिसहस्सक्सय छासट्ठी । दोणिकलावित्थारो लल्लंके
० । १९१६६६ । २।
३
छट्ठवसुहाए ॥१५६॥
वासो जोयलक्खो अवधिट्ठाणम्स सप्तमखिदीप । जिणवरवयणविणिग्गदतिलोयपराणन्तिनामाए ॥१५७॥
० । १००००० ।
पक्कादियखिदिसंखं तियचउसन्तेविगुणिय छन्भजिदे । कोसा इंदयसेढीपइराण याणं च बहलन्तं ॥ १५८॥
अथवा
आदी छ भट्ट चोइस तद्दलवट्टिय जाव सत्तखिदिकोसं । छहिदे(?) इंदयसेढीपरगणयाणं च बहलन्तं ॥१५६॥ १।३।२।५।३।७।४।४।२ । ८ । १० । ४ । १४ । १६ । ३
२ २ ३ ३ ३ ३ ७ । ७ । १४ । ३५ । ७ । ४९ । ३ २ ३ ६
६
रयणादिकमंतं यिणियपुढवीण बहलमज्झादो । जोयणसहस्सजुगलं भवणिय सेसं करिज कोसाणि ॥ १६० ॥
२
५१