Book Title: Tiloy Pannatti
Author(s): A N Upadhye
Publisher: Jaina Siddhanta Bhavana
Catalog link: https://jainqq.org/explore/022405/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ 1941 TILOYA-PANNATTI BY Yativrsabha [PART 1] Editor: Dr. A. N. Upadhye, M. A., D-Litt. Publisher: SHRI JAINA-SIDDHANTA-BHAVANA ARRAH. Price As. 12 Page #2 -------------------------------------------------------------------------- ________________ तिलोयपण्णत्ती प्रोफेसर ए. एन. उपाध्ये. Page #3 --------------------------------------------------------------------------  Page #4 -------------------------------------------------------------------------- ________________ TILOYA-PAŅŅATTİ OF JADIVASAHA PREFACE It is for the first time that the work Tiloya-pannatti Sk. Triloka prajñaptih is being edited here, in parts, in the pages of the Jaina Antiquary. Samantabhadra (c. 2nd century A. D.), in his Ratna-karandaka-srävakācāra (ii, 1-4), divides Jaina literature, according to the subject matter, under four heads. Prathamānuyoga, that deals with mythology, tradition and history; Karaṇānuyoga, that deals with calculatory sciences including local and transcendental geography ; Caranānuyoga, that deals with ethics comprising rules of conduct for householders and monks; and lastly Dravyānuyoga, that deals with philosophy, metaphysics, ontology and other kindred topics. Tiloyapaņņatti belongs to the second group which, by the very nature of its subject, is not very popular, and is poorly represented in the galaxy of Jaina works. Sürapannatti and Jambuddivapannatti of the Jaina canon belong to this group, as well as Tiloya-sära of Nemicandra and the Sk. Loka-vibhāga of Simhasūri. The author of Tiloya-paņņatti is Jadi-vasaha Sk. Yativịşabha of venerable antiquity. The date of the author, his place in Jaina hierarchy, the stratum of the Jaina literature to which this work belongs, the problem raised by the common verses in this work and other works of authors like Vattakera, Kundakunda, Jinabhadra, Nemicandra and others, the nature of the Prāksta dialect used here and the various other akin discussions will be taken up in the Introduction after the text is completely edited. The author has an admirable command over the Prākṣta language ; his Prakrta style is not hackneyed and Sanskrit-ridden as in the case of later Sk. dramatists. It appears that the Prākṣta was a living language of the day as indicated by such instances that the author uses, within a distance of half a dozen verses, three different forms of one and the same Sk. word; uccheha, udiseha and usseha for the Sk. utsedha (verses 107-10 below). Utmost care has been taken in constructing the text, and nowhere the agreement of the Mss. is set aside in the light of modern standards of later Pk. grammarians. It is no wonder then that forms like totta Sk. stotra (verse, 31) and pāsa Sk. sparsa (verse, 97), which have not been recognised by Pk: grammarians like Hemacandra, are seen here and there. Page #5 -------------------------------------------------------------------------- ________________ ii I have used three Mss.: A. a transcript from the Arrah Ms. (and after verse 1-20 it stands for Arrah Ms. itself), B. a Ms. from Bombay from Ailaka Pannalal Sarasvati Bhavana, and S. a Ms. from Sholapurin preparing the present edition of Tiloya-pannatti; their description in detail will be given later on. Only select and important readings have been given in foot-notes. Scribal errors, not uncommon in Jaina Mss., like the interchange of jjh and bbb, ech and tth and the promiscuous substitution of y, c, p and m have been ignored. Unlike the Mss. of the Jaina canon in Ardhamāgadhi, these Mss. are uniform in preferring cerebral nasal to dental one, irrespective of the position of the letter in a word, whether single or conjunct. As to important dialectal features like the present-tense third person singular termination, I have retained i when all the Mss. agree, and in case they differ I have preferred di which is a normal feature in majority of cases in this work. With respect to ya-sruti the agreement of the Mss. is accepted even against the convention-of course not without an exception - formulated by Hemacandra (VIII, i, 180.) For typographical convenience no distinction is made between an anusvāra and an anunāsika, and this can be easily detected by a little familiarity with the flow of the gatha verse. In cases of euphonic anusvara (Hema. VIII, i, 26,) and an euphonic conjunct following a letter, two words have been written together, though tti is separately shown. Faithful and intelligent record of the text-tradition as preserved in different Mss. has been my guiding principle throughout. The task of collation and of settling the text is always difficult in Prākṛta works, and more so, when the subject matter of the work is obscure, the Ms. material meagre and defective, and the nature of the dialect uncertain. In a few cases I have emended the text according to my humble discretion, but always I have given below the readings preserved in the Mss. Sometimes such emendations are suggested, with a question mark, in foot-notes whenever a particular reading was accepted by all the Mss. and was ordinarily plausible but yet in need of a slight change in view of the accepted Pk. phonetic laws and grammatic necessity. In the absence of any Sk. commentary, a shade, marginal gloss or more accurate Mss. many knotty passages have remained without being confidently and correctly understood by me; and nobody can be more conscious than this humble editor about the tentative character of the text presented here. A. N. UPADHYE. Page #6 -------------------------------------------------------------------------- ________________ जदिवसहाइरिय-विरइदा तिलोयपणगाती अट्ठविहकम्मवियला णिट्ठियकजा पण?' संसारा। विट्ठसयलहसारा' सिद्धा सिद्धिं मम दिसंतु ॥१॥ घणघाइकम्ममहणा तिहुवणवरभव्यकमलमत्तंडा। अरिहा अणंतणोणा अणुवमसोक्खा जयंतु जए ॥२॥ पंचमहब्बयतुंगा तत्कालियसपरसमयसुद्धारा । णाणागुणगणभरिया आइरिया मम पसीदंतु ॥३॥ अण्णाणघोरतिमिर दुरंततीम्हि हिंडमाणाणं । भवियाणुजोययरा उवज्झया वरमदि देतु ॥४॥ थिरधरिय'-सीलमाला ववगयराया जसोहपडहत्या। बहुविणयभूसियंगा सुहाई साहू पयच्छंतु ॥५॥ एवं वरपंचगुरू तियरणसुद्धेण णमंसिऊण है । भव्वजणाण पदीवं वोच्छामि तिलोयपण्णत्ति ॥६॥ अंगलकारणहेदू सत्थं सपमाणणामकत्तारा। पढम चिय' कहिदव्वा एसा आइरियपरिभासा ॥७॥ पुण्णं पूदपवित्ता पसस्थसिवभद्दखेमकल्लाणा। सुहसोक्खादी सब्वे णिदिहा मंगलस्स पजाया ॥८॥ गालयदि विणासयदे घादेदि दहेदि हंति सोधयदे। विद्धंसेदि मलाई जम्हा तम्हा य मंगलं भणिदं ॥६॥ दोणि वियप्पा होति हु मलस्स इमं दव्वभावभेएहिं । दव्यमलं दुविहप्पं बाहिरमभंतरं1० चेय ॥१०॥ सेदमलरेणुकद्दमपहुदी बाहिरमलस्समुदिह। पुणु दिढजीवपदेसे णिबंधरूवाइ पयडिठिदिआई11 ॥१२॥ I sय ण?; 2 BS सयलत्थ; 3 B3 णाणे; 4 s तिमिरं ; 5 A उवज्झाया; 6 AB दिंतु, 78 सिला, AB सोला; 8 AB णमंसिऊणाहं ; 9 s विय; IO AS अज्झतरं , II AB आई। Page #7 -------------------------------------------------------------------------- ________________ तिलोयपएणत्तो अणुभागपदेसाई चहिं पत्तेक्कभेजमाणं तु । णाणावरणप्पहुदी अट्टविहं कम्ममखिलपावरयं ॥१२॥ अभंतरवमलं जीवपदेसे णिबद्धमिदि' हेदो। भावमलं णादव्वं अणाणदसणादिपरिणामो॥१३॥ अहवा बहुभेयगयं णाणावरणादियभावमलभेदा। ताई गालेदि पुढे जदो तदो मंगलं भणिदं ॥१४॥ अहवा मंगं सोक्खं लादि हुगेरहेदि मंगलं तम्हा । एदाण कजसिद्धि मंगलगत्थेदि गंथकत्तारो॥१५॥ पुवं आइरिएहिं मंगलपुव्वं च वाचिदं भणिदं । तं लादि हु आदत्ते जदो तदो मंगलप्पवरं ॥१६॥ पावं मलं ति भण्णदि उवचारसरूवएण जीवाणं । तं गादि विणासं णेदि त्ति भणंति मंगलं केई ॥१७॥ णामणिट्ठावणा दो दबखेत्ताणि कालभावा य। इय छन्भेयं भणियं मंगलमाणंदसंजणणं ॥१८॥ अरहाणं सिद्धाणं प्राइरियउवउझायाइसाहूणं । णामाई णाममंगलमुद्दिढ वीयराएहि ॥१६॥ ठवणभंगलमेदं अट्टिमाकट्टिमाणि जिणबिंबा। सूरिउवज्झयसाहूदेहाणि हु दधमंगलयं ॥२०॥ गुणपरिणदासणं परिणिक्कमणं केवलस्स णाणस्स। उप्पत्ती इयपहुदी बहुभेयं खेत्तमंगल ॥२१॥ एदस्स उदाहरणं पावाणगरुजयंतपादी। पाउहत्थपहुदी पणुवीसहियपणसयधणूणि ॥२२॥ देहअवहिदकेवलणाणावट्ठद्धगयणदेसो वा। सेढीघणमेत अप्पपदेसगद लोयपूरणं पुण्णं ॥२३॥ विण्णासं लोयाणं होदि पदेसा वि मंगलं खेत्तं। जस्सि काले केवलणाणादिमंगल परिणमदि10 ॥२४॥ परिणिक्कमणं केवलणाणुज्भवाणबुदिपवेसादी। पावमलगालणादो पगणतं कालमंगलं एवं ॥२५॥ _II भाव; 2 BS भेदमाणां; 3 BS णिबंध; AAB गालेइ; 5 B आदते ; 6 A उवज्झाय; 7 AB मित्त ; 8 B गई, s जदं; 9 s लोयपूरणा पुण्णा ; IO A BS परिणमति। . Page #8 -------------------------------------------------------------------------- ________________ तिलोयपएणत्तो एवं अणेयभेयं हवेदि तकालमंगलं पवरं। जिणमहिमासंबंधं गंदीसरदीवपहुदीओ ॥२६॥ मंगलपज्जाएहिं उवलक्खियजीवदव्यमेत्तं च । भावं मंगलमेदं पब्वियसत्थादिमझयंतेसु' (१) ॥२॥ पुबिल्लाइरिएहिं उत्तो संठाणमंगलं घोसो। आइम्मि: मझअवसाणे य सुणियमेण कायव्व। ॥२८॥ पढमे मंगलवयणे सिस्सा सत्थस्स पारगा होति । मझिम्मे णिधिग्धं विजा विजाफलं चरिमे ॥२६॥ णादि विग्धं भेददि यहा दुट्ठासुवाण लंधति । इट्ठो लद्धो लब्भा जिणणामंगहणमेत्तेण ॥३०॥ सत्यादिमझअवसाणएसु जिणतोत्तमंगलुचारो। णासा णिस्सेसाई विग्याई रवि व तिमिराई ॥३॥ इदि मंगलगदं विविहवियप्पं लोगं बहुभेयपमाणदो भव्वा । जाति ति णिमित्तं कहिदं गंथावतारस्स ॥३२॥ केवलणाणदिवायरकिरणकलावादु यत्थ अवहारे । गणधरदेवें' गंथुप्पत्ति हु सोहंति संजादो (१) ॥३३॥ छदव्वणवपयत्थे सुदणाणंदुमणिकिरणसत्तीए । देवखंतु भव्यजीवा अगणाणतमेण सच्छण्णा ॥३४॥ णिमित्तं गदं दुविहो हवेदि हेदू तिलायपरणत्तिगंथयज्झयणो। जिणवरवयणुदिट्ठो पञ्चक्खपरोक्खभेएहिं ॥३॥ सक्खापञ्चक्खपरंपञ्चक्खा दोण्णि' होदि पश्चक्खा। अण्णाणस्स10 विणासं णाणदिवायरस्स उप्पत्ती॥३६॥ देवमणुस्सादी ह. ---सत्ततमभचणप्पयाराणी। पडिसमयमसंखेज य गुणसेदिकम्मणिजरणं ॥३७॥ इय सक्खापञ्चक्खं पञ्चक्खपरं परं च णादव्वं ।। सिस्स डिसिस्सपहुदीहि सददमभवणपयारं ॥३॥ 1 पस्थिठि बउ, 2 s पच्छाद for सस्थादि 3 A BS अइंमि ; 4 BS णीविग्धं ; 5 s ताणलं; 6 AB सुजिणुत्तोत्त; 7 5 देहे ; 8 AB सो जादो; 9ABS दोन्न; TO AS प्रणाणस्स। Page #9 -------------------------------------------------------------------------- ________________ तिलोयपएणत्ती दोभेदं च परोक्खं प्रभुदय सोक्खा मक्खिसोक्खाई। सादादिविविह'सुपसत्थकम्मतिब्वाणुभागउदएहिं ॥३६॥ इंदपडिददिगिंदयतेत्तीससायरपमाणपहुदिसुहं । राजाहिराजमहाराजद्ध मंडलिमंडलयाणं ॥४०॥ महमंडलियाणं अद्धचकिचकहरि तित्थयरसोक्ख । अट्ठारसमेत्ताणं सामोसेणेण भत्तिजुत्ताण ॥४१॥ बररयणमउडधारी सेवयमाणा णवंति दह' अट्ठ। देता हवेदि राजा जितसत्तू समरसंघट्ट ॥४२॥ करितुरयरहाहिवई सेणवद पदंतिसेहिदंडवई। सुद्दक्खत्तियवइसा हवंति तह मइयग पवरा ॥४३॥ गणरायमंतितलवरपुरोडिया मंतया महामंता। बहुविहपइण्णया य अट्ठारसा होति सेणे (णा ?)ो ॥४४॥ पंचसयरायसामो अहिराजो होदि कित्तिभरिददिसो। रायाण जो सहस्सं पालइ सो होदि महराजा ॥४५॥ दुसहस्समउड बद्धभुववसहो तश्चअद्धमंडलियो। चउराजसहस्साणं अहिणाउ10 होइ मंडलियं ॥४६॥ म इमंडलिभो णामो अट्ठ सहस्साण अहिवई ताणं । रायाणं अद्वचक्की सामो सोलससहस्तमेत्ताणं ॥४७॥ छक्खंडभरहणाहो बनोससहस्समउडबद्धपहुदीअो । हादि हु सयलंचकी तित्थयरो सयलभुवणवई ॥४८॥ अन्भुदयसोक्खं गदं सोक्ख तित्थयराणं कप्पातीदाण तह य इंदियादीदं । अतिसयमादसमुत्थं हिस्सेयसमणुवमं पवरं ॥४॥ मोक्खसोक्खं गदं सुदणाणभावणाए णाणं मत्तंडकिरणउज्जोयो। आदं चंदुजलं चरितं चित्तं हवेदि भवाणं ॥५०॥ Is अणुदय ; 2 AS सुपर पत्थ ; 3 S तेत्तीसामरसमाण ; 4 A मंडिलि; 5 ABS तित्थरय; 6 AS भैति; 7 5 श्रद्धं; 8s य मंति, uly n t पत्ति ; 9 s बद्धासेवसहो; 10 अहिग्राम (१); II A णाणमत्तंड ; I 2 As उज्जोउ। Page #10 -------------------------------------------------------------------------- ________________ तिलोयपण्णत्तो कणयधराधरधीरं मूढत्तयविरहिदं हयग्गमलं । जायदि पवयणपढणे सम्मदसणमणुवमं 1 ॥५६॥ सुरखेयरमणुवाणं लम्भंति सुहाइ आरिसंभासा । तत्तो णिव्वाणसुहं णिगणासिधातु णद्धमलं ॥५२॥ हेदु गदं विविहत्थेहि अणंतं संखेज्जं अक्खराण गणणाए । एदं पमाणमुदिदं सिस्ताणं मइविकासयरं ॥५३॥ पमाणं गदं भवाण जेण एसा तेलेोकपयासणे परमदीवा। तेण गुणणाममुदिदं तिलोयपण्णत्तिणामेण ॥५४॥ णाम गदं कत्तारो दुवियप्पो णादचो प्रत्थगंथभेदेहि । दबादिवउपयारेहिं भासिम अत्थकत्तारो ॥५५॥ सेदर जाइमलेणं रत्तच्छिकदुक्खबाणमाक्खेहि । इयपहुदिदेहदोसेहिं संततमदूसिदसरीरो ॥५६॥ आदिमसंहणणजुदो समचउरस्संगचारुसंठीणो। दिव्ववरगंधधारी पमाणठिदरो(?)' मणुवरूवो ॥५॥ णिम्भूसणायुधंवरभीदी सोम्माणणादिदिब्धतणू । अभाहियसहस्सप्पमाणवरलक्खणोपेदो ॥५८॥ चउविहउक्सग्गेहि णिचविमुक्को कसायपरिहीणो। छुहपहुदिपरिसहेहिं परिचत्तो रायदोसेहिं ॥६॥ जोयणपमाणासंठितिरियामरमणुवनिवहपडिबोहो । मिदुमधुरगभीरतरा विसविसयसयलभासाहि ॥६॥ अट्टरसमहाभासा खुल्लयभासा वि सत्तसयसंखा। अक्खरअणक्खरप्पयसण्णी जीवाण सयलभासाओ ॥६॥ 1 B णुवमाण; 2 A पारसंभासा ; 3 णिद्ध (१); 4 s omits this gatha ; 5 s भासेमो ; .68 रत्तस्थिक; 7 AB विदोर; 8 ABS युधांबर; 9 Bs तिब्वत्तूणू ; IO A विसदयसंग, B विसदवसम, विसविसय । Page #11 -------------------------------------------------------------------------- ________________ तिलोयपण्णत्ती । पदासि भासाणं तालुवदंतोट्टकंठवावारं । परिहरिय एक्ककालं भव्वजणाणंदकरभासो ॥६२॥ भावणवेतरजोइसियकप्पवासेहि. केसवबलेहिं । विजाहरेहिं चक्किप्पमुहेहिं णरेहिं तिरिएहि ॥३३॥ एदेहि अण्णेहिं विरचिदचरणारविंदजुगपूजो । दिवसयलहसारो महवीरो अत्थकत्तारो॥६॥ सुरखेयरमणहरणे गुणणामे पंचसेलणयरम्म । बिउलम्मि पवदवरे वीरजिणो अट्टकत्तारो॥६॥ चउरस्सो,पुगए सिरिसेलो दाहिणाए वेभारो। इरिदिदिसाए विउलो दोगिण तिकोणहिदायारा ॥६६॥ चावसरिच्छो' छिण्णो वरुणाणिलसोमदिसविभागेसु । ईसाणाए पंडुरणादो' सव्वे कुसगपरियरणा ॥७॥ एत्थावसप्पिणीए चउत्थकालस्स चरिमभागम्मि । तेत्तीसवासअडमासपगणरसदिवससेसम्हि ॥६॥ वासस्स पढममासे सावणणामम्मि बहुलपडिवाए । अभिजीणक्खत्तम्मि य उप्पत्ती धम्मतित्थस्स ॥६॥ सावणबहुले पाडिव सुद्दमुहुत्ते सुहोदए रविणे। अभिजस्स पढमजोए जुगस्स आदी इमस्स पुढं ॥७०॥ णाणावरणप्पहुदिअणिच्छयववहारपायअतिसयए (१ । संजादेण अणतंणणेणं दसणसुहेहिं ॥१॥ विरिएण तहा खाइयसम्मत्तेणं पि दाणलाहेहिं । भोगोपभोगणिच्छयववहारेहिं च परपुण्णे ॥१२॥ दसणमोहे णढे घादित्तिदए चरित्तमेाहम्मि। सम्मत्तणाणदसणवीरियचरियाइ होंति खइयाइं ॥७३॥ जादे अणतणाणे ण? 'चदुहिदिदम्मि णाणम्मि। णवविहपदत्थसारा दिव्यज्झुणी कहइ सुत्तत्थं ॥७४॥ अण्णेहि अणतेहिं गुणेहिं जुत्तो विसुद्धचारित्तो। भवभयभंजणदच्छो महवीरो अत्थकत्तारो॥७॥ _I A सरिस्सो; 2 AB पंडूवरण; 3 5 रुद्द, 4 AB सुहोदिए; 5 s अणते; 7 परिपुषणो(?), 8 अदुमष्टिदियम्मि(१); Page #12 -------------------------------------------------------------------------- ________________ तिलोयपगत्तोण महावीरभासियत्थो तस्सि खेत्तम्मि तत्थ काले य । खायोवसमविवडिदचउउरमलमाहि' पुण्णेण(१) ॥७६॥ लोयालोयाण तहा जीवाजीवाण विविहविसयेसु। संदेहणासणत्थं उवगदसिरिवीरचलणमूलेण ॥७७॥ विमळे गोदमगोते जादेणं इंदभूदिणामेण । चउवेदपारगेणं सिस्सेण विसुद्धसीलेण ॥७॥ *भावसुदपजयेहि परिणदमइणा य बारसंगाणं । चोहसपुष्वाण तहा एकमुहुत्तेण विरचणा विहिदो ॥७॥ इय मूलतंतकत्ता सिरिवीरो इंदभूदिविप्पवरे । उवतंते कत्तारो अणुतंते सेसाइरिया ॥८॥ णिण्णद्वरायदोसा महेसिणो दिवसुत्तकत्तारो। किं कारणं पमणिदा कहिदुं सुत्तस्स सामण्णं ॥८॥ जोयणपमाणणयेहिं णिक्खेवेणं णिरक्खदे अत्थं । तस्साजुत्तं जुत्तं जुत्तमजुत्तं च पडिहादि ॥२॥ णाणं होदि पमाणं णउविणादुसहहिदयभावत्थो (१) । णिक्खेभो विउवाओ जुत्तीए अत्थपडिगहणं ॥३॥ इय णामं अवहारिय आइरियपरंपरावगदं मणसो। पुवाइरिया प्राराणुसरणअन्तिरयणणिमित्तं ॥४॥ मंगलपहुदिच्छक्कं वक्खाणिय विविहगंथजुत्तीहि । जिणवरमुहणिक्कंतं गणहरदेवेहि गंथितपदमालं ॥५॥ सासदपदमावण्णं पवाहरूवत्तणेण दोसेहि। णिस्मेसेहिं विमुक्कं आइरियअणुकमायादं ॥८६॥ भव्यजणाणंदयरं वाच्छामि अहं तिलोयपण्णत्ती। णिभरभत्तिपसादिदवरगुरुचलणाणुमावेण ॥८॥ सामण्णजगसरूवं तम्मि ट्ठियं णारयाण लोयं च । भावणणरतिरियाणं उतरजोइसियकप्पवासीणं ॥८॥ सिद्धाणं लोगो त्ति य अहियारो पयददिट्ठणवभए । तम्मि णिबद्ध जीवे पसिद्धवरवगणणासहिए ॥६॥ 1 AS तेस्सिं ; 2 चउरमलमईहिं (१) ; 3 B मिस्सेण ; 4 S भावसुदंपज्जाये ; 5 विहिदा (१), 6 णमो वि णादुस्स हिंदयभावत्थो (१), 7 A पदम्मलं । Page #13 -------------------------------------------------------------------------- ________________ तिलोयपण्णत्तो वोच्छामि लयलईए' भव्यजणाणंदर सरसं जणाणं । जिणमुहकमलविणिग्गयतिलोयपण्णत्तिणामाए ॥१०॥ जगसेढिघणपमाणे लोयायासो सपंचवरिदी । एस अणंताणंतालोयायासस्स बहूमज्झे ॥१॥ १६ ख ख ख। जीवा पोगलधम्माधम्मा काला इमाणि दव्वाणि । सव्वंलोयायासे उवट्ठिया २ य पंच चरति ॥१२॥ एस्तो सेढिस्स घणपमाणाण णिण्णयरं परिभासा उच्चदे,पल्लसमुद्दे उवमं अंगुलयं सूइपदरघणणामं । जगसेढि लोयपदरो अलोय अट्ठपमाणाणि ॥३॥ प०१। सा० २। सू०३। म०४ । ध० ५। ज०६ । लोकप्र० ७ । लो० ८ । ववहारुद्धारद्धा तियपल्ला पढमर्याम्म संखाऊ। विदिए दीवसमुद्दा तदिए मिज्जेदि कम्मठिदी ॥४॥ खंदं सयलसमत्थं तस्स य अद्धभणंति देसो ति। अद्धद्धच पदेसो अविभागी होदि परमाणु ॥१५॥ सत्येण सुतिक्खेण यच्छेत्तुं ण जं किरस्सका। जलयणलादिहिं णासं ण एदि सा हादि परमाणु ॥६६॥ एक्करसवरणधं दो पासा सद्दकारणमसद्द। खंदंतरिदं दव्वं तं परमाणु भणंति बुधा ॥९॥ अंतादिमझहीणं अपदेसं इंदिपहिं ण हु गेझ' । जं दवं अविभत्तं तं परमाणु कहंति जिणा ॥८॥ पूरति गलंति जदो पूरणगलणेहि पोग्गला तेण । परमाणु च्चिय जादा इय दिह "दिट्टिवादम्हि ॥६६॥ वण्णरसगंधफासे पूरणगलणाइ सव्वकालम्हि। खंदं पिव कुणमाणा परमाणु पुग्गला तम्हा ॥१०॥ _I Marginal note-नयविशेषं लयम् ; 2 AB आधूड्य; 3 च+छेत्तु; 4 किल+शक्या,sis corrupt; 5 AB सोझ,-S has lost the letter; 6s परमाण; 7 A दिट्ट, s दिहें। Page #14 -------------------------------------------------------------------------- ________________ तिलोयपएणत्तो प्रादेसमुत्तमुत्तो धातुचउक्कस्स कारणं जादा । सोणेश्रो परमाणु परिणामगुणेहिं वंदस्स ॥१०॥ परमाणुहि अणंताणतेहिं बहुविहेहि दव्वेहिं । उवसरणासगणो त्ति य सो खंदो हेादि णामेण ॥१०२॥ उवसण्णासगणो वि य गुणिदो अहहि होदि णामेण । सण्णासगणो त्ति तदो दु+ इदि खंदो पमाणहूँ ॥१०३॥ अट्ठ गुणिदेहि सण्णासरणेहिं हादि तुडिरेणु । तित्तियमेत्तहदेहिं तुडिरेणूहि पि तसरेणू ॥१०॥ तसरेणु रथरेणु उत्तमभोगावणीए वालगं । मज्झिमभोगखिदीए वालं पि जहण्णभेोगखिदिवालं ॥१०॥ कम्ममहीए वालं लिक्खं जूवं जवं च अंगुलयं । इदि' उत्तरा य भणिदा पुग्वेहिं अद्वगुणिदेहिं ॥१०६।। तिवियप्पमंगुलं तं उच्छेहपमाणअप्पगुलयं । परिभासाणिप्पगणं हादि हु उदिसेहसूचिगुलयं ॥१०॥ तं चिय पंचसयाई अवप्पिणिपढमभरहचकिस्स। अंगुल एकं चेव य तं तु पमाणंगुलं णाम ॥१०८॥ जस्सि जस्सि काले भरहेरावदमहीसु जे मणुवा। तस्सि तस्ति ताणं अंगुलमादंगुलं णाम ॥१०॥ उस्सेहअंगुलो णं सुराण णरतिरियणारयाणं च । उस्सेहंगुलमाणं चउदेवणिकेदणयराणिं ॥११०॥ दोवोदहिसेलाणं वेदीण णदोण 1 कुंडजगदीणं । साणं च पमाणां होदि पमाणंगुलेणेव ॥११॥ भिंगारकलसदप्पणवेणुपडहजुगाण सयणसगदाणं ।। हलमुसलसत्तितोमरसिंहासणवाणणालिअक्खाणं ॥११२॥ चामरदुंदुहिपीढंछत्ताणं --णरणिवासणगराणं ।। उजाणपहुदियाणं संखा आदंगुलं णेया ॥११३॥ छहिं अंगुलेहि वादा11 बेवादेहि विहत्थिणामा य । दागिण विहत्थी हत्थो बेहत्थेहिं हवे रिक्कू ॥११४॥ Is जादू; 2 sणेऊ; 3 A अट्ठदि, S अट्ठदि; Aor दुदिइक्खंदो (?); 5 Sवालम्मि; 6A खिदी; 7 AS इगि ; 8 AS महीस ; 9 AB णिकेंदणणयराणि ; To S कुड, or कुहु (१) II = पादः । Page #15 -------------------------------------------------------------------------- ________________ १२ तिलोय पण्णत्ती बेरिहिं दंडा दंडसमा जुगधणूणि मुसलं वा । तस्स तहा णाली दादंडसहस्सर्य कोसं ॥११५॥ चकोसेहिं ओयण तं चिय | वित्थारगतसमवट्ट । ततियमेतं घणफलमाणेज्जं करणकुसलेहिं ॥११६॥ समव वासवग्गे दहगुणिदे करणिपरिधयो होदि । वित्थारतुरिमभागे परिधिहदे तस्स खेप्तफलं ॥११७॥ उणवीसजेोयणेसुं चडवीसेहिं तहावहरिदेसु । तिविहवियप्पे पल्ले घणखेत्तफला हु पत्तेका ॥ ११८ ॥ उत्तमभागखिदीप उप्पराणविजुगलरोमकेाडीऊ । एक्कादिसत्तदिवसा वहिम्मि च्छेत्तूणं संगहियं ॥ ११६ ॥ वट्टहिं तेहिं रोमम्मोहिं निरंतरं पढमं । प्रच्चतं णविदू भरियव्वं जाव भूमिसमं ॥ १२० ॥ दंडपमाणंगुलर उस्सेहंगुल जवं च जूवं च । लिक्खं तह काढूणं वालग्गं कम्मभूमीय ॥ १२१ ॥ * प्रवरंमज्झिमउत्तमभोगाखिदीणं च वालअग्गाइ । एक्केकमट्टगणहदरोमा ववहारपल्लस्स ॥१२२॥ 50 । ६६ । ५०० | ८ | ८ | ८ | ८ | ८ । ८ । ८ । ८ । 50 | ६ | ५०० | ८ | ८ | ८ | ८|८|८|८। ८ । 50 । ६६ । ५०० | ८ | ८ | ८ | ८ | ८| ८ | ८ | ८ | पल्ल रोमस्स संता: सुराणाणिं दो गवेक्क दो एक्का | पणणवचउक्कसत्ता सगसत्ता एक्कतियसुण्णा ॥ १२३॥ दो असुरागतिअणहतियच्छदारिणपणचउतिरिण य । पक्कचक्काणिं ते का कमेण पल्लुस्स ॥ १२४ ॥ ४१३४५२६३०३०८२०३१७७७४६५ १२१६२०००००००००००००००००० | एक्क्कं रामग्गं वस्ससदे पेलिदम्हि सो पल्लो । रिश्तो हादि स काला उद्धाराणमित्तववहारो ॥ १२५ ॥ IS वित्थारंगतं ; 2 Sणं वि; 3S वालगूनं ( 3 ) ; 4 AB अवर; 6 अंतेणं (?); 7 B श्रंक ; 5. पल्लं (3) ; Page #16 -------------------------------------------------------------------------- ________________ तिलोयपरायणत्तो ववहारपल्ल ववहाररोमरासिं पत्तेक्कमसंखकोडिवस्साणं । 1: समयस तू बिदिय पल्लहि भरिदम्हि ॥ १२६॥ समयं पडि एक्केक्कं' वालग्गं पेलिदम्हि सो पल्लो रिश्तो हादि स काले उद्धारं ग्राम पल्लं तु ॥१२७॥ उद्धारपलं पदे पल्लेणं दोवसमुद्दाण होदि परिमाणं । उद्धाररोमरासिं 'तूमसंखवाससमयसमं ॥ १२८॥ पुवं व विरविदेयां तदियं द्वारपल्लणिप्पत्ती । गारयतिरियणरसुराण वि या कम्महिदी तहि ॥ १२६ ॥ श्रद्धापल्लं । एवं पल्ल समत्तं । पदाणं पल्लायां दहप्पमाणाउ कोडिकोडीभो । सागर उवमस्स पुढं एक्कस्स हवेज परिमाग्रां ॥ १३०॥ सागरोपमं समत्तं तस्सासंखेयभागमेत्ते य। अद्धारपल्लवेदो पल्लुघणं गुल' वग्गिदसंवग्गिदर्याम्ह सूइजगसेढी ॥१३१॥ .२ . जगतं वग्गे पदरंगुलपदराइघणे 'घरांगुलं लोगेा । जगदीप सप्तमभागो रज्जू पभासते ॥ १३२ ॥ ४।=। ६।≡ एवं परिभासा गढ़ा 4 दिणदणेण हीणों पगदिसरूवेण एस संजादो । जीवाजीव समिद्धो सव्वणहावलोयवो" लोड ॥ १३३ ॥ धमाधम्मणिबद्धा गदिरागदि जीवपोग्गलाणं च । जेन्तियमेत्ताभासो लोयाभासो स पादव्व ॥ १३४॥ I AB पडियक् 2 S णारयतिरियणरामं सुराग कम्मट्ठिदी तम्हि ! 4 S गर्द ; 5 5 सव्वग्रह्नावअवओ, सव्वण्हावलोइओ (2) ; 6 गदिरगढ़ी (१) । १३ ₹ 3S पांगुळ ; Page #17 -------------------------------------------------------------------------- ________________ तिलोयपएणती लोयायासट्ठार्गा सयपहाणं सव्वछक हु। सबमलायायासं तं सब्यासं' हवे णियमा ॥१३॥ सयलो एस य लोगो' णिप्पगणो सेटिविदमाणेण । तिषियप्पो णादव्यो हेहिममज्मिलउड्डमेएण' ॥३६॥ हेहिमलायायारो वेत्तासणसगिणहो सहावेण । - मज्झिमलोयायारो उज्झिय मुरश्रद्धसारिच्छा ॥१३७॥ 7A उरिमलोयाआरो उज्झियमुरवेण होइ सारसस्तो। संठाणो एदाणं लोयाणं एण्हिं साहेमि संदिहि ॥१३॥ वादरं । = तं मज्मे मुहमेक भूमि जहा होदि सत्त रज्जूवा ।। तह छिदिवम्मि मज्मे हेहिमलोयस्य पायारो ॥१३॥ दोपक्खखेतमेत्तं उचलयतं पुण द्ववेदूणं । विविरेदेयां मेलिदे वा सुच्छेहा सत्त रज्जूश्रो ॥१४०॥ मज्झम्हि पंच रज्जू कमसो हेहोरिम्हि इगि रज्जू। सगरज्जू उच्छेहो हादि जहा तह य छेत्तूर्ण ॥१४॥ हेट्ठोवरि' मेलिदखेत्तायारं तु चरिमलोयस्स । एदे पुन्विलस्स य खेत्तोवरि ठावए पयदं ॥१४२॥ उद्धियदिवड्ड मुरवधजोवमाणो य तस्स पायारो। एकपदे सम्बहलो चोदसरज्जूदवो तस्स ॥१४३॥ तस्स य एक्कम्हि दए वासो पुवावरेण भूमिमुहे । सत्तेक्वपंचएक्का रज्जूवो मज्झहाणिवयं ॥१४४॥ खेस्संठियवउखंड सरिसट्ठाणां प्राइ' घेत्तूगां ।। तमणुज्झभियपक्खे विवरीयकमेण मेलिज्जो ॥१४॥ एवं चिय1० अवसेसे खेत्ते गहिऊण पदरपरिमाणं । पुवं पिव कादूणं बहलं बहलम्मि मेलिजो१४६ · · I S सयप्पहाणं ; 2 AB संवासं ; 3 S एस अलोओ; 4 A ओट्ठ; 5 उद्धिव or उटिव ?), 6 मिलिदे (?); 75 हेट्टोवरिंद; 8 AB उज्झिय दिवट्ट, 9 AB अइ; 10 AB एवं ज्जिय। Page #18 -------------------------------------------------------------------------- ________________ सिलोयफ्मणत्तो एवमवसेसखेत्तं जाव समं पेरि'ताव घेत्तव्यं । एक्केकपदरमाणं एक्केक्कपदेसवहलेणं ॥४॥ एदेण पयारेणं णिप्पण्ण तिलोयखेत्तदोहस्तं । वासउदयं भषामो हिस्सह" दिविवादादा ॥१४॥ सेदिपमाणायामं भागेसु दक्खिणुप्तरेसु पुढं । पुव्वावरेसु वासं भूमिमुहे सत्त येकपचेका ॥१४॥ चोइसरज्नुपमाणो उच्छेहो होदि सयललोगस्स । अद्धमुरजस्सुदवो सामम्गमुरखोदयसरिच्छो ॥१५०॥ १४।- -1 हेहिममज्झिमउवरिमलोउच्छेहा कमेण रज्जूवो। सत्त य जोयणलक्खं जोयणलक्खूणसगरज्जू ॥११॥ ७। जो १००००० । ७ । रिण जो १००००० । इह रयणसकरावालुपंकधूमतममहातमादिपहा । मुरवद्धम्मि महीओ सत्त चिय रज्जुअन्तरिया ॥१५२॥ घम्मावंसामेघाजणरिद्वाणउम्भमघवीओ।। माधविया इय तायां पुढवीणं गणामाणि ॥१३॥ मज्झिमजगस्स हेहिमभामादो हिम्मदो पढमरज्जू । सकरपह पुढवीए हेहिमभागम्मि णिद्वादि ॥१५॥ तत्तो दोइद" रज्जू वालुवपहहेहि समप्पेदि । तह य ताजा रज्जू पंकपहहेढस्स भागम्मि ॥१५॥ ७१।७।२।७।३। धूमपहाए हेटिमभागम्मि समपदे तुरियरज्जू ॥ तह पंचमिश्रा रज्जू तमप्पहाहेहिमपएसे ॥१६॥ ४ । ___परि (30; 2 णिसद (१); 3 S भूमिमहे; 4 जण (१), 5 AB गात, s गोत, 6-AB समरसेह। 75 दो इह, 8 AS पंकपहेहस्स Page #19 -------------------------------------------------------------------------- ________________ १६७ तिलोय पण्णत्ती समप्पदे रज्जू । महतमहिमयते छी हि तत्तो सत्तंमरज्जू लोयस्स तलम्म गिट्ठाद ॥ १५७॥ ७। ६ । ७। ७। जिगस्स उवरिमभागादु दिवडुरज्जुपरिमाणं । इगिजोयणलक्खू सेाइम्मविमाणधयदंडे ॥१५८॥ १४३ । १४३ । Erfa दिवरज्जू माहिंदसणक्कुमार उवरिम्मि । गिहादि अद्ध' रज्जूवमुत्तरउडुम्मि भार्गाम्म ॥१५६॥ १४ । कविवर भागमि । व्यवसादिअद्धरज्जू सच्चिय महसुक्कोवरि सहसारोवरि अ स च्चेय ॥ १६० ॥ १४ । १४ । १४ । तत्तो य अद्धरज्जू आणद कप्पस्स उवरिमपसे । स य आरणस्स कप्पं सेा उवरिमभागम्मि गेवज्जं ॥ १६२॥ तत्तो उवरिमभागे णवाणुत्तरउ होति एक्करज्जूवो । एवं उवरिमलोए रज्जु विभागा समुद्दिट्ठ ॥ १६२॥ णियणियचरिमिंदयधयदंडग्गं कप्पभूमित्रसारणं । कपादीदमही विच्छेदो लोयविच्छेदेो ॥ १६३॥ सेदीय सत्तसो हेट्टिमलोयस्स होदि मुहवासो । भूमीवासो सेढीमैत्ताश्रवसा उच्छेहा ॥१६४॥ 111115 मुह भूमिसमासमद्दियगुणिदं पुण तह य वेरेण । घणघणदं णादव्वं वेत्ताससरिगए खेते ॥ १६५ ॥ हेमिलो लोभ उगुणिसमहिदाविंद ' फलं । तस्सद्धे सयलजुदागो दोगुणिदा सत्तपरिमाणो ॥ १६६ ॥ =४|=२||७| छेत्तू तसणालिं अन्नत्थं ठाविण बिंदफलं । - श्राणेज तप्यमाणं उण' वगणेहिं विभत्तलोयसमं ॥१६७॥ I ABS छट्ठीहिं ; 2 BS अट्ठ) 3 से ( 2 ) ; 4 AB रज्जू; 5s विदु; 6 A उग्ग । Page #20 -------------------------------------------------------------------------- ________________ तिलोयपएणत्ती सगवीसगुणिदलोओ उणवगणहिदो असेसखिदिसंखा । तसखिते सम्मिलिदे चउगुणिदो साहिदो लोभो ॥१६॥ E२७४ मुरजायारं उड्डे खेत्तं छेत्तूण मेलिदं सयलं । पुन्वावरेण जायदि वेत्तासणसरिससंठाणं ॥१६॥ सेढीए सत्तमभागो उवरिमलोयस्त हादि मुहवासो। पणगुणिदो तभूमी उस्सेहो तस्स इगिसेढी ॥१७०॥ ७।७। । तियगुणिदो सहिदा उवरिमलोयस्स घणफल लोश्रो। तस्सद्धे खेत्तफलं तिउणो चादसहिदो लोओ ॥१७॥ = =३ ७ १४ छेत्तूणं तसणालि अण्णद्ध ठाविऊण विदफलं। भाणेज तं पमाणं उणवण्णेहिं विभत्तलोयसमं ॥१७२॥ ४६ विंसदिगुणिदो लोगो उणवरणहिदो य सेसखिदिसंखा। तसखेत्ते सम्मिलिदे लामो तिगुणो अ सत्तहिदो ॥१७३॥ = =३ पणफलमुवरिमहेहिमलायाणं मेलिदम्मि सेदिधणं । वित्थरका बोहत्थं वोच्छं णाणावियप्पे वि॥१७४ सेढीए सत्तमभागो हेहिमलोयस्स हादि मुहवासो। भूविरथारो सेढी सेढियतिय तस्स उच्छेहो ॥१७॥ भूमियमुहं विसेाहिय उच्छेहहिदं मुहाउ भूमीदा। सव्वेसु क्वेत्तेसु पत्तेक्कं वडिहाणीया ॥१७६॥ 15 संठाणा; 2 ABS तं भूमी; 3 ABS उम्ग; 4 ABS रुहि ; 5 AB सेटियां Page #21 -------------------------------------------------------------------------- ________________ १८ तिलोषपएणती सक्खयवडिपमाणं णियणियउदयाहदं जइ त्याए। हीण महिए सत्ते वासाणि हर्षति भूमुहाहितो ॥१७॥ ४॥६॥ उणवणभजिदसेढी असु ठाणेसु ठाविदूण कमे। पासह गुणपाए सत्तादिछक्कवडिगदा ॥१७॥ . ४१७।४६१३।४६१६ ॥ ४९२५।४६३१॥ ४९३७ । १६४३ ॥ ४६४९। सत्तघणहरिदलायं सत्तसु ठाणेसु ठाविदूण कमे। विदफले गुणयारा दसपभवा च्छकवडिगदा ॥१७॥ E0:१६।२२।२८1E३४1०1४६। ३४३ ३४३ ३४३ ३४३ ३४३ ३४३ ३४३ उदो हवेदि पुवावरेहि लोयंतउभयपासेसु । तिदुइगिरज्जुपवेसे सेढी दुतिभागतिदसेढीओ ॥१८॥ भुजपडिभुजमिलिदद्ध विदफलं वासमुदयवेदहदं । एक्काययत्तबाहू वासद्धहदा य वेदहदा ॥१८॥ बादालहरिदलोउ विदफलं चाइसाहिदलोश्रो। तभंतरखेत्ताणं पणहदलोउ दुदालहिदो ॥ ४२ १४ ४२ एवं खेत्तपमाण मेलिय सबलं पि दुगुणिदं काएं। मझिमनेत्ते मिलिदे चउगुणिदे सगहिदे लोभो ॥१८३॥ ४।७।७। 1 Bापमहिए; 25 काणेण। Page #22 -------------------------------------------------------------------------- ________________ दिलोयपाणी रज्जुस्स सत्तभागो तियदुपंचेकचउसगेहिं हवा । खुलयभुजाण दा सादी भवाहिरए ॥१८॥ ४९३६ ६ । ४९२ । ४६ ५ ॥४६ १ । ४६ ५। ४६ ७ । रज्जुस्स सत्तभागो तियबदुपंचेकवउसमेहि हदा।। खुलयभुजाण कंदा सादी थभवाहिरए ॥१५॥ -३।-६।-२।-।-१-४-७॥ કર કર કર કર કર કર કર लोयते मला दिया अवमाम संझुत्ता। सचमखिदिपलता' भडाइना हति फुडं ॥१८॥ ३४३ ३४३ उभयेसि परिमाणं बाहिम्मि अभंतरम्मि रज्जुघणा । छट्टक्खिदीपेरंता तेरसदारुवपरिहत्ता ॥१८॥ ३४३।२ बाहिरछन्भासेसु अवणीदेखें हवेदि अवसेसुं। सतिभागछकमेतं तं चिय' भन्भतरं खेतं ॥१८॥ ३४३। ६ ३४३।। पाउनु सुघणं धूमपहाए समासमुट्ठि । पंकाए चस्मिते इगिरजमुघणा तिभागणं ॥१८॥ ३४३ २ ३४३ २ रज्जुघणा सत्त थिय छभारणा चउत्पदवीए । भन्भंतरसि भागो खेलमस-प्पसाखमिवं ॥१९॥ ३४३। ६ IAS A 2 प्रज्जंता (१), 3 AS तत्रिय or तदित, 4 AS बाहु। . Page #23 -------------------------------------------------------------------------- ________________ तिलोयपएणत्तो रज्जुघणद्ध णवहदतदीयखिदीए दुइजभूमीए । होदि दिवड्डाए दो मेलिय दुगुणं घणो कुजा ॥१९॥ ४३४३२ ३४३।२ [दुगुणिदे मिलिदे ३४३ ६३ तेत्तीसम्भहियछेत्ताण सम्बरज्जुयाण । तेते सव्वे मिलिदा दागिण सया होंति चउहीणा ॥१६२॥*]" : १३३ ३४३ = १६६ ३४३ एक्केकरज्जुमेत्ता उवरिमलोयस्स होति मुहवासा। हेटोवरि भूवासा पण रज्जू सेढिप्रमुच्छेहा ॥१९२॥ ।।७।भू। ७५।२।२। भूमीए मुहं सोहिय उच्छेहहिदं मुहादु भूमीदो। खयवड्डीण पमाणं अडरूवं सत्तपहिहत्थं ॥१३॥ तक्खयवडिपमाणं णियणियउदयाहदं जइच्छाए । हीण महिए संते वासाणि हवंति भूमुहाहिती ॥१६॥ भद्वगुणिदेगसेढी उणवण्णहिदम्मि होदि जं लद्ध। सव्वे य वड्डिहाणी उवरिमलोयस्स :वासाणं ॥१६॥ रज्जूए सत्तभागं इससु-हाणेषु ठाविदूण तदो। सत्तोणवीसइइगितीसपंचतीसेक्कतोसेहिं ॥१९६॥ .. 'सत्तादियविसेहिं तेवीसहिं तहोणवीसेण । पणरस वि सत्तेहिं तम्मि हदे उवरि वासाणि ॥१९॥ T AB दो मिलिदा दोगिण सवा होति चउहीणा। 2 = १३३॥ 3 The portion in the brackets is wanting in AB. 4 सत्ताहिक (3)। Page #24 -------------------------------------------------------------------------- ________________ तिलोयपत्ती ४६. ७।४६ १६ । ४६ ३१ । ४६ ३५ । ४६ ३१ । ७ ॥ ४६ २७ । ४६ २३ | ४६ १६ । ४६ १५ । ४६ उणदालं पण्णत्तरि तेत्तीस तेतियं च उणतीसं । पणुवीस मेकवीस सत्तरसं तह य बावीसं ॥ २६८ ॥ ७५ = ३३ = ३३ = ३६ = ३४३ । २ ३४३ | २ | ३४३ | २ | ३४३ | २ = 三 १७ 1 २५ | = २१ ३४३ । २३४३ | २ | ३४३ । २ I = २६ ३४३ । २ = २२ ३४३ । २ पदाणि य पत्तेक्कं घणरज्जूर दलेण गुणिदक्षणि । मेलादा उवरि उचरिं जायंति विदफलं ॥ ६६॥[२०० ] 1 थंभुच्छेहा पुव्वावरभाष बरकप्पपणिधीसु । एक्कदुरज्जुपवेसे हेट्ठोवरि चउद्गहिदे सेढी ॥२०१॥ ४।२। छप्पण इरिदलाउ ठाणेसुं दासु रवि य गुणिदव्वे । । एक्कतिएहि पदत्थं भन्त्तरिदाण विंदफलं पवित्रय (१) ॥ २०२ ॥ विदफलं संमैलिय चउगुणिदं हादि तस्स काढूण | मज्झिमखेते मिलिदे तियगुणिदेा सगहिदे। लोओ ॥२०३॥ ≡ । १। =३। ६ ८ ७ सोहम्मी सावरि छ च्चेय रज्जूउ सत्त पविभत्ता' । खुल्लयभुजस्त हंदं इगिपासे होदि लोयस्स ॥२०४॥ હું माहिंदउवरिमेत्तं रज्जूड पंच होति सत्ताहिदा । उणवणविदस्त्रेढी सत्तगुणा बम्हपणधीर ॥२०५॥ ४६ ५।४६ ७ । . E २१ = १७ २४३ । २ | २४ । ३२ as 200; perhaps the additional verse 192* is to be counted. 3 AB पविता | २१ in Mss. AB ; 2 A and B suddenly number this Page #25 -------------------------------------------------------------------------- ________________ दिलोयपरणत्ती कापिट्ठउवरिमते रज्जूउ पंच होति सत्तहिदा। सुक्कस्स उवरिमंते सत्तहिदा तिगुणिदो रज्जू ॥२०६॥ ४६ ५।४६३। सहसारउवरिमंते सगहिदरज्जू य खुलभुजदं। पाणदउरिमचरिमे छ रज्जूउ हवंति सत्तहिदा ॥२०७॥ ४६ १।४६६। पणिधीसुभारअब्बुदकप्पाणं चरिमईदयधयाणं । खुल्लयभुजस्स रुदं चउरज्जूउ हवंति सत्तहिदा ॥२०८॥ ४६४। सोहम्मे दलजुत्ता पण रज्जूउ हवंति तिगिण बहि । तमिस्सपुब्बसेसं तेसि इदि अट्ठ पविहत्था ॥२०॥ ३४३ । २|३४३ । ८/३४३ । । बम्हुत्तरहेदू वरि रज्जुघणा तिणि होति पत्तेक्कं । लंतवकप्पम्मि दुगं रज्जुघणा सुक्ककप्पम्मि ॥२१०॥ ३४३ । ३४३ | ३४३ | ३४३ । अट्ठाणउदिविहतो लोओ सदस्स उभयविंदफलं । तस्स य बाहिरभागे रज्जुघणो अट्ठमा असे ॥२११॥ तम्मिस्ससुद्धसेसे हवेदि अभंतरम्मि पिंदफलं । सत्तावीसेहि हदं रज्जू घणमाणमट्टहियं ॥२१२५ = २७ रज्जुघणा ठाणदुगे भडाइज्जेहिं दोहि गुणदया। सम्बं मेलिय दुगुणिय तस्सि ठावेज जुत्तेण ॥२१॥ ३४३ २| ३४३ | ३४३ । एत्ता दलरज्जूणं, घणरज्जूड हवंति अडवीसं। एकोणवण्णगुणिदा मज्झिमखेप्तम्मि रज्मुघणा ॥२१॥ I AR तमिस्सु। Page #26 -------------------------------------------------------------------------- ________________ तिलोयपएणत्तो E २८ | = ४६ | ३४३ । ३४३ । पुगिणदखिदीणं रज्जूए घणा सत्तरी होति । एदे तिगिण वि रासी सत्तत्तालुत्तरसय मेलिदा ॥२१॥ = ७० = १४७ ३४३ ३४३ । अट्ठविहं सव्वजगं सामण्णं तह दोणि चउरस्स। जवमुरभजवमझ – मंदरसाइगिरिगडयं ॥२१६॥ सामगणं सेदिघणं आयदचोरस्स वेदकोडिभुजा। सेढी सेढीअद्ध दुगुणिदसेढी कमा होति ॥२१॥ --1७।७। भुजकोडीवेदेसुं पत्तक्क मुरवखिदिए' विंदुफलं। तं पंचवीसहदं जवमुर वमहिए जवखेत्तं ॥२१॥ पहदो णवेहि लोउ चाहसभजिदा य मुरवविदफलं । सेदिस्स य घणमाणं उभयं पि हवेदि जवमुरवे ॥२१॥ घणफलमेकम्मि जवे पंचत्तीसदुभाजिदो लोगो।। तप्पणतीसं दुहदं सेढिघणं हेादि जवखेत्ते ॥२२०॥ 5.३५ | == |-५-२-१ चदुतियगितीसहिं तियतेवीसेहिं गुणिदरज्जूभो । तियतियदुच्छदुच्छभजि(द)मंदरखेत्तफलं ॥२२॥ ३-१५ ७२ ७२ १४ ३६२ ७२७०० ११११ २२२२ ११११ २२२२ । सत्तचाल (१); 2 - खिदीए (१); 3 In some Mss. it looks like s। Page #27 -------------------------------------------------------------------------- ________________ २४ तिलोय पण्णत्तो पराणरसहदा रज्जू छप्पराणहिदा तदा ण वित्थारो । पत्तेक्क' तक्करणे खंडिदखेत्तेण चूलिया सिद्धा ॥२२२॥ ३६२ पणदालहदा रज्जू छप्पण्णहिदा हवादि' भूवासो । उदउदिवरज्जू भूतिभागेण मुहवासो ॥२२३॥ भूमीप मुहसोही उदयहिदे भूमुहादु हाणिचया । छक्केककुमुहरज्जू उस्सेहा दु गुणसेढीए ॥ २२४ ॥ तक्खयत्रडिविमार्ण चोदसभजिदाई पंचरूवाणि । यियिउदर पहदं प्रोज्जयत्तस्स तस्स खिदिवासं ॥ २२५ ॥ मेरुसरिच्छमि जगे सप्तट्ठाणेसु ठविय उड्दुड्ड । रज्जूउ रुदे दो वाच्छं गुणयारहाराणि ॥ २२ ॥ सम्भहियसयं सोलसरकारसादिरित्तसया । इगिवीसे विविता तिसु-ट्ठाणेसु हवंति हेादेा ॥ २२७॥ १४७ १५ 1 | ६ | | | २६ - ११६ - १११ ६४७ एकोणचउसयाई दुसयाच उदालदुसयमैक्कोणं । चसीदी चउट्टा होदि हु चउसीदि पत्रिहन्ता ॥ २२८ ॥ ३६६ ५८ २४४ ५८८ मंदरसरिसम्म जगे सप्तसु ठाणेसु ठविय रज्जुघणं । द्वादु घणफलंस य' वाच्छं गुणगारहाराणि ॥२२६॥ चउसीदिवउयाणं सत्तावीसाधिया य दारिण सया । एकोणचउसया' वीससहस्सा विहीणसगसट्ठी ॥ २३० ॥ पक्कोणदाण्णिसया. पणसहिसयाई रावजुदागं पि । पंचतलं पदे गुणगारा सप्तठाणेसु ॥२३१॥ श्रद्ध बारसवग्गे रावणवद्वय सयं च चउदालं । पदे कमसो हारा सहेसु ठाणेसु ॥ २३२॥ = ૪૮૪ = २२७ = ३६६ ३४३ १६ ३४३ ६ ३४३ १५ ( 3 ) 1 हद (3) ; 2 धण फलस्स १४७ - | १ | ४ | ८४ ཕྱུའང :ངང Page #28 -------------------------------------------------------------------------- ________________ = १९९३३] = ३४३ । ६ तिलौयपण्णत्ती १६६ | = ३४३ । ८ ६५६ = ४ | ३४३ | १४४३४३।८ सत्तदिदुगुणलोगो विदफलं बाहिरुभयबाहाणं । पणभजिदुगुणं' लोगो दूसं (?) सम्भंतरोभयभुजाणं ॥२३३॥ तस्साई लहुबाहुं तम्गुणलोप्रो अ पाट्ठसहिदाउ । विदफलं जयखेत्ते लेोभो सन्ते वि पविते ॥२३४॥ तप्पणतीसंपदं सेटिघणं घणफलं च तम्मिस्सं । सहिदो होदि सद्धो चउगुणिदो लोयखिदि पदे (१) ॥२३५॥ सामण्णे बिंदफलं भुजकोडिसेटिवउरज्जूमो तज्जरवेदा (१) । बहुजवमज्मे मुखजवमुरयं होदि गियमेण ॥२३६॥ तम्मि जवे विंदफलं चोदसभजिदा य तियगुणो लोभो । मुरवमहीविदफलं चोदसमजिदा य पणगुणेो लोभो ॥२३७॥ घणफलमेक्कम जवे लोम्रो बादालभाजिदो होदि । तच्चवीसंपदं सप्तहिदो चउगुणो लोगो ॥२३८ ॥ रज्जूवो तेदालं बारसभागो तहेव सत्तगुणेो । ते लंभं (१) रज्जूओ. बारसभजिदा हवंति उड्दुडूं ॥२३६॥ हदबारसं सो दिवगुणिदा हवेद रज्जू य । मंदरसरिसायामे उच्छेश हेइ खेत्तम्मि ॥ २४० ॥ अट्ठावीसहिता सेढो मंदरसमम्मि तलवासे । चउतद (?) कारणखंडिदखे सेणं चूलिया होदि ॥ २४९ ॥ अट्ठावीसविहत्ता सेढी चूली य होदि मुहरुदं । ततिगुणं भूवासं सेढी बारसहिदा तदुच्छेदेो ॥ २४२ ॥ प्राणवदिविहतं सप्तट्ठाणेसु । ठविण बासहेढुं गुणगारं वत्तहस्सामि ॥२४३॥ डाउदी बाणउदी उणरावदी तह कमेण बासीदी। उणदाल बत्तीसं चोदस इय होंति गुणगारा ॥२४४ ॥ द्वाद रज्जुघणां सप्तट्ठाणेषु ठविय उड्दुड्ढे । ठविदूया वासहेतुं गुणगारं वत्तइस्सामि ॥२४५॥ 15 पणमत्ति 2 AB वत्तइज्मा (भा) मि । 得 Page #29 -------------------------------------------------------------------------- ________________ तिलोयपएणतो गुणगारा पणणउदी एक्कासे देहि जत्तमेक्कसयं । सगसीतेदि (हि?) दुस्संति य धियदुसेया घणसहस्सा(?) ॥२४६॥ अडवीसं उणहत्तरि उणवण्णं प्रोवरि उवरिहाराय । घउचउवग्गं बारं अडदाल तिचउक्कचउवीसं ॥२४७॥ चादसभजिदा वि यदि हादि विदफल बाहिरुभयवाहूणं । लोउ पञ्चविहत्तदूसस्सम्भंतरोभयभुजाणं (१) ॥२४८॥ सत्ताई लहुबाहू तिगुणियलोभो य पंचतीसहिदो । विदफलं जवखेत्ते चोहसभजिदा हवे लोगो ॥२४६॥ एक्कस्सि गिरिविडए चउसीदी भाजिदो हवे लाओ। तं अट्ठतालपहदं विष्फलं तम्मि खेतम्मि ॥२५०॥ एवं अवियप्पा हेहिमलोउए। वण्णिदो एसो। एगिह उरिमलोयं अट्ठपयागे णिरुवेमो ॥२५॥ सामगणे विदफलं सत्तहिदो हाइ तिगुणिदा लोगा। बिदिए वेदभुजासे सेढी कोडीतिरज्जूश्रो ॥२५२॥ तदिए भुवि कोडीउ सेढी वेदा वि तिणि रज्जूउ । बहुजवमज्झे मुरयं जवमुरयं हादि तफ्खेतं ॥२५३॥ तम्मि जवे विदफलं लोगो सत्तेहि भाजिदा हादि । मुरयम्मि य विदफलं सहिदो दुर्गाणदो लोगो ॥२५४॥ घणफलमेक्कम्मि जवे अठ्ठावीसेहिं भाजिदा लोश्रो। तं बारसेहिं गुणिदं जवखेत्ते होदि विदफलं ॥२५५॥ तिहिदा दुगुणिदरज्जू तियभजिदा चउहिदा तिगुणरज्जू। एक्कत्तीसं च रज्जू वारसर्भाजदा हवांत उड्डुटुं ॥२५६॥ चउहिदतिगुणिदरज्जू तेवीसं ताउ बारपडिहप्ता । मंदरसरिसायारे उस्सेहो उड्खेत्तम्मि ॥२५॥ भट्ठाणवदिविहत्ता तिगुणा सेढी तदा ण विस्थाये। चउदत्त कारणखंडिदखेत्तेणं चूलिया हादि ॥२५८॥ तिणि तदा भूवासो ताण तिभागेण हादि मुहरु'दं । क्तचूलियए उदउ चउभजिदा तिगुणिदा रज्जू ॥२५॥ सत्तहाणे रज्जू उड्दुड एक्कवीसपविभत्तं । ठविदूण वासहेर्दू गुणगारं तेसु साहेमि ॥२६०॥ पिलो हेटिमलोओ य: 2 AB ओवरिम ; 3 AB चउदंत: but in 241 ABS च उतद Page #30 -------------------------------------------------------------------------- ________________ तिलायपपणत्ती २५ पंचुतं एकसयं सत्ताणउदी तियधियणउदी। चउसीदी तेवण्णा चउदालं एकवीसगुणगारा ॥२६॥ उड्दुड्डरसुघणं सतलु ठाणेसु ठविय हेट्ठादो । विदफलजाणण? वोच्छं गुणगारहाराणि ॥२६॥ दुखुदाणिं दुसयाण पंचाणउदी य एकवीसं च। सत्तत्तालसुदाणिं बादालसयाणि एकरसं ॥२६॥ पणणवदियधियचउदससयाणि णवर य हवंति गुणगारा। हारा णउणवएक्कबाहत्तरि इगिविहप्तरी चउरो ॥२६॥ चोदसभजिदो तिउणो विदफलं माहिरोभयभुजाणं । लोश्रो दुगुणो चोद्दसहिदो य अभंतरम्मि दूसस्स' ॥२६॥ तस्स य जवखेत्ताणं लोश्रो चोदसहिदो दु विंदफलं। एत्तो गिरिविडखंडं वोच्छानो आणुपुबीए ॥२६६॥ छप्पराणहिदो लोबो एक्कस्सि गिरगडम्नि विफलं। तं चउकीसं पहई सत्तहिदो तिगुणिदो लोगो ॥२६॥ अट्ठविहापं साहिय सामाणं हेट्टउड्ड होदि जयं। एगिह साहेमि पुढं संठाणं वादवलयाणं ॥२६८॥ गोमुत्तमग्ग (प्र१)वण्णा घणोदधि तह घणाणिलो वोऊ। तणुवादो बहुवराणो रुक्खस्स तयं व वलयतियं ॥२६॥ पढमो लोयाधारो घणोवही इह घणाणिलो तस्तो। तप्परदो तणुवादो अंतम्मि णहं णिआधारं ॥२७॥ जायणवीससहस्साबहलं तम्मारुदाण पत्तेफ्कं। अट्ठ खिदीणं हेतु लोअतले उवार जाव इगि रज्जू ॥२७॥ २०००० । २०००। २००० सगपणचउजोयणयं सत्तमसारयम्मि पुहविपणधीए। पंचचउतियपमाणं तिरीयखेत्तस्स पणिधीए ॥२७२॥ ७।५।४।५।४।३। । सगपंचचउसमारणा पणिधीए होंति बम्हकप्पस्त पणचउतियजोयणया उवरिमलोयस्स यंतम्मि ॥२७३॥ ७।५।४।५।४।३। IS दूसस्सव। Page #31 -------------------------------------------------------------------------- ________________ तिलोयपरणत्ती कोसदुगमेककोसं किंचूणेकं च लोयसिहरम्मि। ऊणपमाणं दंडा चउस्सया पंचवीसजुदा ॥२७॥ को २ को १ दंड १५७५ तिरियखेत्तपणिधिं गहस्स पवणत्तयस्स पहनत। मेलिय सहमपोढवीपणिधिगमरुदयबहलम्मि ॥२७॥ तं सोषिदूण तत्तो भजिव्वं छिप्पमाणरज्जूहि । लख पडिप्पदेसं जायते हाणिवड्डीउ ॥२६॥ १२।४।६। मछवागदेयं तालं तालं तालद्वतीसछत्तीसं। तियमजिदा हेहादो मरुबहलं(?) सयलपासेसु ॥२७॥ ४ ४६/४४|४२|४० |३०|३६ | उड्गे खलु बड्डी इगिसेढीभजिदअट्ठजोयणया। एवं इत्थप्पहट सोहिय मेलिज भूमिमुहे ॥२७॥ मेरुतलादो उवरि कप्पाणं सिद्धखेत्तपणिधीए । चउसीदी छण्णउदी अडजुदसय(वार)बारसुत्तरंचसयं ॥२७॥ एतो चउचउहीणं सत्ता ठाणेसु ठविय पत्तक । सत्तविहरते होदि हु मारुदवलयाण बहलतं ॥२८॥ 5/8/१७८/१२९०८ २०७।२७०//९/5/0/ तीसंडगिदालदलं कोसा तियभाजिदा य उणवण्णा । सत्तमखिदिपणिधीए बम्हजुगे वाउबहलत्तं ॥२८॥ २ ३ पाठांतरं दोच्छवारसभागम्भहिड कोसो कमेण वाउघणं । लोयउपरिम्मि एवं लोयविभायम्मि पगणतं ॥२८॥ त्वं पादं ()। Page #32 -------------------------------------------------------------------------- ________________ तिलोयपण्णत्ती वादवरद्ध खेत्ते बिंदफलं तह य अहपुढवीए । सुद्धायासखिदिस्सा लवमेत्तं वत्तइस्सामा ॥२८३॥ संपहि लोगपिरंतहिदवादवलयरुंधचित्ताणं । याणयणविधाणं उच्चद लोगस्स तले तिगिणवादाणं(?) ॥२८॥ बहलं वादेक्कस्स य वीससहस्सा य जोयणमेत्तं । तेसंमेगढ कदे वाढि जोयणसहस्सवाहल्लं ॥२८॥ जगपदरं होदि णवरि दोसु वि अतेसु सहिजोयणसहस्सउस्सेह । परिहाणखेत्तण ऊणं एदमजोएदूर्ण सहिसहस्स बाहल्लजगपदरमिदि संकप्पिय तच्छेदूण पुढं ति दव्वं ॥२८॥ पुणो एरज्जूसेदेण सत्तरज्जूश्रआयामेण सहिजोयणसहस्सबाहल्लेण दोसु पासेसं ठिदवादखेत्तं बुड्डिा पुदक्करिय' जगपदरपमाणेण णिबंधे वीससहस्साहिनजोयणलक्खस्स सत्तभागवाहल्लं जगपदरं होदि ॥२८॥ = १२०००० तं पुन्विल्लक्खेतस्सुवरि ठिदे चालीसजोयण सहस्साहिय पंचगह लक्खाणं सत्तभागदाजगपदरं होदि ॥२८॥ ___ =५४०००० पुणो अवरासु दोसु दिसासु एगरज्जुस्सेदेण तले सत्तरजमुआयामेण मुहे सत्तभागाहियछरज्मुरुदत्तण ॥२८॥ सहिजोयणसहस्सबाहल्लेण ठिदवादखेत्रेण जगपदपमाणेण कदे वीसजायणसहस्साहियपंचपंचासजोयणलक्खाणं तेदालीसतिसदभागवाहल्लं जगपदरं होदि ॥२६॥ = ५५२०००० पदं पुविल्ले10 खेत्तस्सुवरि पक्खित्ते एगूणवीसलक्खअसीदिसहस्सजोयणाहियतिगह कोडीणं तेदालीसतिसदभागवाहल्लं जगपदरं हादि । ३११८०००० 1 BS खिदिएणं; 2 AB चिंताणं; 3 उच्चदि (?); 4 AS यासट्टि; 5 5 उणं; 6 एगरज्जूसेवेण(१)3; 7 AB शुद्धि; 8 पुधकरिव (१); 9 ABS I after पंचाई , Ios विल्क्ष पि Page #33 -------------------------------------------------------------------------- ________________ तिलोयपण्णत्ती पुणो सत्तरज्जु विषखंभतेर हर ज्जुष्ध्यायाम सोलह बारह जोयणवाहल्लेण दोसु वि पासेसु दिवादखे जगपदरपमाणेण कदे चउसट्ठिसदजे । यणून अट्ठारह सहस्स जोयणा, तेदालीसतिसभागवाहल्लं जगपदरमुप्पजदि ॥ २६९ ॥ = १७८३६ ३४३ पुणो सन्तभागाहियकरज्जुमूलविक्खंभेण छरज्जुउच्छेदे एकरज्जुमुद्देण सोलहबारहजाणवल्लेण दासु वि पासेसु ठिद्वादवेन्तं जगपदरपमाणेण कदे वादालीसजोयणसदा तेदाली सति सदभागवाहल्लं जगपदरं होदि ॥ २६२ ॥ -४२००० ३४३ पुणो एगपंचगरज्जुविकखंभेण सत्तरज्जुउच्छेद्देण बारहसोलहबार हजेोयणवा हल्लेण उवरिमदासु वि पासेसु ठिदवादखेत्तं जगपदरपमाणेण कदे अट्ठासीदिसमहियपंचजोयणसदाणं गुणवरणास भागवा हल्लं जगपदरं हे दि ॥२९३॥ = ५.८ ४ ६ उवरि रज्जूविक्खंभेण सत्तरज्जुआयामेण किंचूणजोयणबाहल्लेण ठिदवादखेत्त जगपत्रमाणेण कदे तिउत्तर तिसदाणं । बे सहस्ससिदचालीस भागवा हल्लं जगपद होदि ॥ २६४॥ = ३०३ २२४० पदं सम्यमेगं पथमेलाविदे चउवीसकोडिसमहिय सहस्सकोडीउ एगूणवीसलक्खतेसीदिसहस्सचसदसत्तासीदिजोयणा णं णवसहस्तसत्तसय सद्विरूवाहियलक्खाय श्रवहिदेगभागवल्लं जगपद होदि ॥ २६५ ॥ = १०२४१६८३४८७ १०६७६ I AB 300 and so on hereafter. ० पुणो अहं पुढवणं हेट्ठिमभागावरुद्ववादखेत्तवणफलं वत्तइस्लामो । तत्थ पढमढवी हे हिमभागावरुद्धवाद खेत वणफलं एक्करज्जुविक्खंभसत्तरज्जुदोहासहिजोयणसहस्सबाहल्लं एसा ?) अप्पणो बाहलस्स सत्तमभागबाहल्लं जगपदर होदि ॥ २६६ ॥ = ६०००० ७ Page #34 -------------------------------------------------------------------------- ________________ तिलोयपरणेत्ती बिदियपुढवीए हेट्ठिमभागावरुद्धवादखेतघणफलं सत्तभागूणबेरज्जुविक्खंभा सत्तरज्जुप्रायदा सहिजोयणसहस्सवाहल्ला असीदिसहस्साहियसत्तण्हं लक्खाणं एगूणवरणासभागवाहल्लं जगपरं होदि ॥२७॥ तदियपुटवीए हेडिमभागावरुद्धवादखेत्तघणफलं बेसत्तमभागहीणतिरिणरज्जुविक्खंभ सत्तरमुपायदा सहिजोयणसहस्सबाहल्ला चालीससहस्साधियएक्कारसलक्खजोयणाणं एगूणवंचासभागवाहल्लं जगपदरं होदि ॥२६॥ __ = ११४०००० ४६ चउत्थपुढवीए हेहिमभागावरुद्धवादखेत्तघणफलं तिगिणसातभागूणचत्तारिरज्जुविक्खंभा सत्तरज्मुआयदो सहिजोयणसहस्सवाहल्ला पण्णरसलक्खजोयणाणं एगूणवंचासभागवाहल्लं जगपदरं होदि ॥२६॥ = १५००००० ४१ पंचमपुढवीए हेहिमभागावरुद्धवादखेत्तघणफलं चत्तारिसत्तभागूणपंचरज्मुधिभा सत्तरज्मुायदा सहिजोयणसहस्सबाहल्ला सहिसहस्साहियअट्ठारसलक्खाणं एगूणवंचासभागवाहल्लं जगपदरं होदि ॥३०॥ ४६ छट्टपुढवीए हेहिमभागावरुद्धवादखेत्तघणफलं पंचसत्तमभागूणछरज्जुविक्खंभा सत्तरज्जुपायदा सहिलोयणसहस्सवाहल्ला वीससहस्साहियवावीसलक्खाणमेगूणवंचासभागवाहल्लं जगपदरं होदि ॥१३०॥ २२२०००० सत्तमपुढवीए हेहिमभागावरुद्धवादखेत्तघणफलं छसत्तमभागूणसत्तरज्जुविक्खंभा सत्तरज्जुभयदा सहिजोयणसहस्सवाहल्लासीदिसहस्साधियपंचवीसलक्खाण एगूणवंचासभागवाहल्लं जगपदरं हादि ॥३०२॥ . D२५८०००० Page #35 -------------------------------------------------------------------------- ________________ तिलोयपएणती - अहमपुढवोए हेडिमभागवादावरुद्धखेत्तघणफलं सत्तरज्जुश्रायदा एगरज्नुविक्खंभा सहिजोयणसहस्सवाहल्ला एसा अप्पणों बाहल्लं से सत्तभागवाहल्लजगपदर होदि ॥३०३६ एवं सव्वमेगं पमेलाविदे एप्तियं होदि = १०६२०००० ॥ एवं वादावरुद्धखेत्तघणफलं समत्तं ॥३०॥ संपहि अहहं पुढवीणं पत्तेक बिंदफलं धोरुच्चएण (१) वत्तहस्साम।। तस्य पढमपुढवीए एगरज्जुविक्खंभा सत्तरज्जुदीहा वीससहस्सूणबेजोयणलक्खबाहल्ल एसा अप्पणो बाहलस्स सत्तमभागवाहल जगपदरं होदि ॥३०॥ विदियपुढवीए सत्तमभागूणबेरज्जूविक्खंभा सत्तरज्जुायदा बत्तीसजोयणसहस्सबाहल्ला सोलससहस्साहियवउण्हं लक्खाणमेगूणवंचासभागवाहल्लं जगपदरं होदि ॥३०६॥ -४१६००० तदियपुढवीए बेसत्तमभागहीणतिरिणरज्जुविक्खंभा सत्तरज्जु प्रायदा अट्ठावीसजोयणसहस्सबाहल्ला बत्तीससहस्साहियपंचलक्खजोयणाणं एगुणवंचासभागवाहल जगपदरं होदि ॥३०७॥ -५३२००० चउत्थपुढवीए तिण्णिसत्तमभागूणचत्तारिरज्जुविक्खंभा सत्तरज्जुमायदा चउवीसजोयणसहस्सवाहल्ला छजायणलक्खाणं एगूणवंचासभागबाहल जगपरं होदि ॥३०८॥ -६००००० पंचमपुढवीए चत्तारिसत्तभागूणपंचरज्जुविक्खंभा सत्तरज्जुआयदा वीसजायणसहस्स. पाहल्ला वीससहस्साहिय छगणं लक्खाणमेगूणवंचासभागबाहल जगपदरं होदि ॥३०॥ I.s विद । Page #36 -------------------------------------------------------------------------- ________________ तिलोयपण्णत्तो छट्टमपुढवीए पंचसत्तमागूण छरज्जुविक्खंभा सत्तरज्जुायदा सोलसजोयणसहस्सबाहल्ला बाणउदिसहस्साहिय पंचगह लक्खाणमेगूणवंचासभागबाहल्लं जगपदरं होदि ॥३१०॥ -५९२००० सत्तमपुढवीए छसत्तमभागूणसत्तरज्जुविक्खंभा सत्तरज्जुआयदा अट्ठजोयणसहस्सबाहल्ला चउदालसहस्साहिय तिण्णं लक्खाणमेगूणपंचासभागबाहल्लं जगपदरं होदि ॥३११॥ – ३ ४ ४००० ४९ अहमपुढवीए सत्तरज्जुायदा एक्करज्जुरुंदा अट्ठजोयणबाहला सत्तमभागाहियेयज्जोयणवाहल्लं जगपदरं होदि ॥३१२॥1 पदाणि सव्वमेलिदे एत्तियं होदि । =४३६४०५६ ४९ एदेहिं दोहिं खेत्ताणं विंदफलं संमेलिय सयललोयंमि अवणिदे' अवसेसं सुद्धायासपमाणं होदि तस्स ठषणा केवलणाणतिणेतं चात्तीसादिसयभूदिसंपणं । णाभेयजिणं तिहुवणणमंसणिज्ज णमंसामि ॥ [३१३]॥ एवमाइरियपरम्परागयतिलोयपण्णत्तीए सामण्णजगसरूवणिरूपणपएणत्ती णाम पढमो महाधियारो सम्मत्तो ॥१॥ 1 Confusion of Nos. in all the Mss. 2 अवणीदे (१) Page #37 -------------------------------------------------------------------------- ________________ ३४ तिलोयपण्णत्ती अजियजिणं जियमयणं दुरितहरं श्राजवं जवातीदं । पणमिय णिरुवमाणं णारयलोयं णिरुवेमो ॥१॥ गिद्धइणिवासखिदिपरमाणं' आउदयओहिपरिमाणं । गुणठाणादी" चयसंखाउप्पज्जमाणजीवाणं ॥२॥ जम्मणमरणाणंतरकालपमाणादि एकसमयग्मि । उप्पजणमरणाण य परिमाणं तह य आगमणं ॥३॥ गिरयगादिष्याउबंधणपरिणामा तह य जम्मभूमीयो । णाणादुक्खसरूवं दंसणगहणं सहेवुजोणीओ ॥४॥ एवं परागारसविहा यहियारा वरिणदा समासेण । तित्थयरवयणणिग्गयणारयपराणन्तिणामाए ॥५॥ लोयबहुमज्मदे से तरुम्मि सारं व रज्जुपदर जुदा । तेरसरज्जुदेहा किंचूरणा होदि तसनाली ॥६॥ ऊपमाणं दंडा कोडितियं एकवीसलक्खाणं । बासट्ठि च सहस्सा दुसया इगिदाल दुतिभाया ||७|| ३२१६२२४१२ अथवा उववादमारणंतियपरिणदतसलोय पूरणेण गदो | haण अवलंबिय सव्वजगो होदि तसनाली ॥८॥ खरपंकाप्पबहुला भागा रयणप्पहा य पुढवीणं । बहलत्तणं सहस्सा सोल चउसीदि सीदी य ॥९॥ १६००० | ८४००० | ८०००० 3 खरभागो यादव्वो सोलसभेदेहिं संजुदो गियमा । चित्तादी खिदियो तेसिं चित्ता बहुवियप्पा ॥१०॥ गाणाविवरणाओ महीउ तह सिलातला ओबवादा | बालुव सक्करसीसय रुप्पसुवण्णाण वरं च ॥११॥ भयदंंबत उरसासयमणिसिलाहिंगुलागि हरिदाल 1 अणपवालगोमज्जगाणि रुजगंकलंभपदराणि ॥१२॥ तह बवालुकाओ पलिहं जलकंतसूरकंताणि । चंदप्पहवेरुलियंगेरुवचंदस्सलोहिदंकाणि ॥१३॥ 1 परिमा4 (1) ; 2 A गुणटा पाठा यादीचं; 3 AB सब; 4B बहू 5 सुवण्याणि (१) । Page #38 -------------------------------------------------------------------------- ________________ तिलोयपएणत्तो बंबय बगमोअसारग्गपहुदीणि विविहवण्णाणि । .. जा' होति ति एत्तेणं चित्तेत्ति य वरिणदा एसो॥१४॥ एदावं बहलतं एक्कसहस्सं हवंति जोयणया । तीए हेढा कमसो चोइस रण्णाय खिदमही ॥१५॥ तण्णामा वेरुलियं लोहिययंकं असारगल्लं च।। गोमजयं पवाल जोदिरसं+ अंजणं णाम ॥१६॥ अंजणमूलं अंकं फलिह चंदणं च पश्चगयं । बहुला सेलं इय एदाई पत्तेक इगिसहस्सबहलाई॥१७॥ ताण खिदीणं हेहा पासाणं णाम रयणसोलसम | जोयणासहस्सबहलं वेत्तासणसण्णिहो संठाउ ॥१८॥ पंकाजिरो दिसदि एवं पंकबहुलभागो वि । अप्पबहुलो विभागं सलिलसरूवस्सवो होदि (१) ॥१९॥ एवं बहुविहरयणंपयारभरिदो विराजदे जम्हा । रयणप्पहो ति' तम्हा भणिदा णिउणेहिं गुणणामा ॥३०॥ सकरवालुवर्षका धूमतमा तमतमं च समचरियं । जेतं (१) अवसेसाओ छप्पुढवीउ गुणणामा ॥२१॥ बत्तीसट्ठावीसं चउवीसं वीस सोलसह च । हेडिमछप्पुढवीणं बहलत्तं जोयणं सहस्सा ॥२२॥ ३२०००। २८००० । २४०००।२०००० । १६०००। ८००० विगुणियछश्चउसट्ठीसद्विदुविसटिभट्टचउवण्णा । बहलत्तणं सहस्सा हेहिमपोढवीयछण्णं पि ॥२३॥ १३२००० । १२८००० । १२०००० । ११८०००। . ११६००० । १०८०००। पाठान्तरम् सत्त चिय भूमीउ णवदिसभाएण घणोवही विलग्गा | अट्ठमभूमी वसदिसभागेसु घणोवहि छिवदि ॥२४॥ पुव्वावरदिन्भाए वेत्तासणसंणिहाउ संठाओ। उत्तरदक्खिणदीहा अणादिणिहणा य पुढवीओ ॥२५॥ IS वववग; 2 A B जा होति तिए तेण; 3 मसारगल्लं (१), 4S जोदिस्स; 5वस्थगर्व (१) 6 सेजसमं (१); 7 रवणप्पह त्ति (?); 8 5 विलया; 95 वणोवहिं। Page #39 -------------------------------------------------------------------------- ________________ ३६ तिलोयपक्षणती चुलसीदीलक्खाणं णिरयषिला होति सबपुढवीसुं। पुढवि पडिपोक्त ताणं पमाणं परवेमो ॥२६॥ ८४०००००। तीसं पणवीसं-चय पण्णरसं दस तिगिण होति लक्खाणि । पणरहिदेक लक्खं पंच य रयणे' पुढवीणं ॥२७॥ ३०००००० | २५००००० | १५००००० | १०००००० | ३०००००।८८८८५ ।५। सत्तमखिदिबहुमज्झे बिलाण सेसेसु अप्पबहुलतं । उवरिं हे? जोयणसहस्समुज्झीय हवंति पडालकमे (१) ॥२८॥ पढमादिबितिचउक्के पंचमपुढवीए तिचउक्कभागतं । अदिउगहा णिरयांबला तट्ठियजीवाण तिव्वदाघकरा ॥२९॥ पंचमि खिदिए तुरिमे भागे छट्ठीय सत्तमे महीए । अदिसीदा णिरयबिला तहिदजीवाण घोरसीदयरा ॥३०॥ बासीदि लक्खाणं उगहबिला पंचवीसदिसहस्सा। पणहस्तरि सहस्सा अदिसीदि बिलाणि इगिलक्खं ॥३१॥ ८२२५००० । १७५००० । मेरुसमलोहपिंडं सीदं उरहे बिलंमि पक्खितं । ण लहदि तलप्पदेसं विलीयदे मयणखंडं व ॥३२॥ मेरुसमलोहपिंडं उणहं सीदे बिलम्हि पक्खित्तं । ण लहदि तलं पदेसं विलीयदे लवणखंड व ॥३३॥ अजगजमहिसतुरंगमखरोट्टमजारअहिणरादीणं । कुधिदाणं गंधेहिं पियरबिला' ते अणंतगुणा ॥३४॥ कक्खकवच्छुरीदो(?) खइरिंगाला तिक्खसूईए । कुंजरचिंकारादो णिरयबिला दारुण तमसहावा ॥३५॥ इंदयसेढीबद्धा पइण्णया य हवंति वियप्पा । ते सव्वे णियबिला दारुणदुक्खाण संजणणा ॥३६॥ तेरसएक्कारसणवसरापंचतिपक्क इंदया होति । रयणप्पहपहुदीलु पुढवीसु प्राणुपुवीए ॥३७॥ १३ । ११ । ९।७।५।३।१ ____L AS रयणोइ; 2 बिलाणि ; 3 पडन (१); 4S पुढवीय; 5 छठ्ठीए (१); 6 अदितीद (१), गणिरयविला (१); 8 चिकारादो (१)। Page #40 -------------------------------------------------------------------------- ________________ तिलोयपण्णत्ती ३७ पढमम्हि इंदयम्हि य दिसासु उणवण्णसेढिबद्धा य । अडदालं विदिसासु विदियादिसु एक्कपरिहीणा ॥३८॥ ४८/ १८ एक्कततेरसादी सत्तसु ठाणेलु मिलिदपरिसंखा । उणवण्णा पढमादो इंदयपडिणामयं होंति ॥३९॥' सीमंतगो य पढमं णिरयो रोरुग य भंतउभंता। संभंतयसंभंत' विम्भंता तध तसिदा य॥४०॥ वक्कंतयवक्ता विक्कतो होति पढमपुढवीए। थणगो तणगो मणगो वणगो दाघो य संघादो ॥४१॥ जिम्बाजिम्बगलोला लोलयथणलोलुगाभिधाणा य । पदे बिदियखिदीए एक्कारस ईदया होंति ॥४२॥ तेत्तो सीदो तवणो तावणणामा णिदाघपजलिदो । उज्जलिदो संजलिदो संपन्जलिदो य तदिपुढवीए ॥४३॥ भारो मारो तारो तचो तमगो तहेव वादेय । खडखडणामा तुरिमंखोणीए इंदया तस्स ॥४४॥ तमभमझसयं चाविलतिमिसो दुच्चुपहा छट्ठीए । हिमवद्दलललक्का सत्तमअवणीए अवधिठाणोत्ति (?)॥४५॥ ५।३।१। घम्मादीपुढवीणं पढमिंदयपढमसेढिबद्धाणं । णामाणि णिरूवेमो पुवादिपदाहिको (१) कमेण ॥४६॥ - L ABS 40, 2 A सम्भंत, 5 सज्झत ; 3 तत्तो(१); 4 $ तव्यो; 5 AB वाविल । Page #41 -------------------------------------------------------------------------- ________________ तिलोयपएणत्ती कंखापिघासणामा महकंखा यदिपिवासणामा य । आदिमसेढीबद्धा चत्तारो होंति सीमंते ॥४॥ पढमो अणिश्चणामो बिदिओ विजो तहा महाणिजो। महविजो य चउत्थो पुवादिसु होति घणगम्हि ॥४८॥ दुक्खा य वेदणामा महदुक्खा तुरिमया अ महावेदा । तत्तिदियस्स एदे पुवादिसु होति चत्तारो ॥४९।। आरिदए णिसट्ठो पढमो बिदिओ वि अंजणणिरोधो। तत्तिउय अदिणिसत्तो महणिरोधो चउत्थो त्ति ॥५०॥ तमकिंडए णिरुद्धो विमहणो यदिणिधुणामो' य। तुरिमो महाविमद्दणणोमी पुव्वादिसु दिसासु ॥५१॥ हिमइदयम्हि होति हु णीला पंका य तह य महणीणा । महपंका पुवादिसु सेढीबद्धा इमे चउरा ॥५२॥ कालो रोरवणामो महकालो पुव्वपहुदिदिभाए। महरोरउ' चउत्थो अवधीठाणस्स चिंतेदि ॥५३॥ अवसेसईदयाणं पुन्वादिदिसासु सेढिबद्धाणं । णत्ताई णामाई पढमाणं बिदियपहुदिसेढीणं ॥५४॥ दिसविदिसाणं मिलिदा अट्ठासीदजुदा य तिगिण सया। सीमंतएण जुत्ता उणणवदी समधिया होति ॥५५॥ ३८८ । ३८९। उणणवदी तिणि सया पढमाए पढम पंथले होति | विदियादिसु होते माघवियाए पुढं पंच ॥५६॥ ३८९। अट्ठाणं पि दिसाणं एक्केक होयदे जहाकमसो। एक्केकहीयमाणे परं जियं होंति परिहाणे (?) ॥५॥ इटिदियप्पमाणं रूऊणं अट्ठताडिया णियमा। उणणवदितिसएसुं अवणिय सेसो हवंति य प्पडला ॥५८॥ अथवा इत्थे पदरविहीणी उणवण्णा अट्टताडिया णियमा। सा पंचरूवजुप्ता इच्छिदसेढिदया होति ॥५९॥ I बदिणिरुड (१); २ महरोरवो 3) 3 पस्थले (?) 4 AB अंरजिवं; 5 दूजणं (१), 6 BS इच्छे। Page #42 -------------------------------------------------------------------------- ________________ तिलौयपण्णत्ती m ein. उहिट्ठ पंचूणं भजिदं अट्ठहिं सोधए लद्ध। ऊणावण्णाहिंतो सेसा तत्थिंदया होति ॥६॥ आदीओ णिहिट्ठा णियणियचरिमिंदयस्स परिमाणं । सव्वत्युत्तरमणियणियपदराणि गच्छाणि (१) ॥६॥ तेणवदिजुत्तदुसया पणजुददुसया सयं च तेत्तीसं । सत्तत्तरि सगतीसं तेरस रयणप्पहादि आदीओ ॥३२॥ २९३ । २०५ । १३३ । ७७ । ३७ । १३ । तेरसपकारसणवसगपंचतियाणि होति गच्छाणि । सव्वदृ त्तरमंतं रयणपहाए-पहुदिपुढवीसु ॥६३॥ १३ । ११ । ९ । ७।५।५ । सव्वदुट्ठर ॥॥ चयहदमिक्कूणपदं रूवणित्थाए गुणिदवयजुत्तं । गुणिदं-घदणेण जुदं पददलगुणिदं हवेदि संकलिदं ॥४॥ पक्कोणमण्णइंदयमद्वियवम्गिजमूलसंजुत्तं।। अद्वगुणं पंचजुदं पुढविंदयताडिदमि पुढविघणं ॥६५॥ पुढमा इंदयसेढी चउदालसयाणि होति तेतीसं । छस्सयदुसहस्साणिं पणणउदी बिदियपुढवीए ॥६६॥ ___४४३३ । २६९५। तियपुढवोए इंदयसेढी चउससयाणि पणसीदी । सत्तुत्तराणि सत्त य सयाणि ते होति तुरिमाए ॥६७॥ १४८५ । ७०७ । पणसट्ठी दोणिसया ईदयसेढीए पंचमखिदीए। तेसट्ठी चरिमाए पंचाए होंति णायव्वा ॥६८॥ - .. .. .२६५ । ६३-1५/--.:.... पंचादीअट्टचयं उणवण्णा होदि गच्छपरिमाणं । सव्वाणं पुढवीणं सेढीबद्धिंदयाण इमं ॥६९॥ .... चयहदमिट्ठादियपदमेकादिय इद्वगुणिदचयहीणं । दुगुणिदवदणेण जुदं पददलगुणिमि होदि संकलिदं ॥७॥ Is मादीउ, 2 S सव्वटुत्तरमंत, 3 AB अढचर्य, 4 5-पइट। . Page #43 -------------------------------------------------------------------------- ________________ तिलोयपएणत्ती अथवा अढतालं दलिदं गुणिदं अट्ठोहि पंचरूवजुदं । उणवण्णाए पहदं सव्वघणं होइ पुढवीणं ॥७१॥ इंदयसेढीबद्धा णवयसहस्साणि छस्सयाणं पि। तेवगणं अघियाइ सव्वासु वि होति खोणीसु ॥७२॥ ९६५३ णियणियचरिमिदपयमेक्काणं होदि आदिपरिमाणं । णियणियपदरा गच्छा पचया सव्वत्थ अलद्धव ॥७३॥ बाणउदिजुत्तदुसया दुसयं चउ सयजुदाण बत्तीसं । छावत्तरि छत्तीसं बारस रयणप्पहादि आदीउ ॥४॥ २९२ । २०४ । १३२ । ७६ । ३६ । १२ । तेरसएक्कारसणवंसगपंचतियाणि होति गच्छाणि । सव्वत्थुत्तरमह सेदिघणे सव्यपुढवीणं ॥५॥ पदवगं' चयपहिदं दुगुणिदगच्छेण गुणिदमुवजुतं । चट्टि हदपदविहीणं दलिदं जाणिज संकलिदं ॥६॥ चयपदमित्थूणपदं १३३ । ८। रूउणिच्छाए गुणिदचयं दुगुणिदेवादिसुगमं चत्तारि सहस्साणि य चउस्सया वीस होंति पढमाए । सेढिगदा बिदियाए दुसहस्सा छसयाण चुलसीदी ॥७७॥ ४४२० । २६८४ । चोइसया छाहत्तरि तदियाए तह य सत्त सया । तुरिमाए सहिदं दुसताणिं पंचमिए होदि णायव्वं ॥७॥ १४७६ । ७०० । २६०। Is पदवणे ; 25 वहि, छट्टि ? Page #44 -------------------------------------------------------------------------- ________________ तिलोयपएणत्ती सही तमप्पहाए चरिमधरित्तीए होति चत्तारि। एवं सेढीबद्धा पत्तेक सत्तखोणीए ॥७॥ ६०।४। चउरूवाई आदि पचयपमा पि प्रहरूवाई। गच्छस्स य परिमाणं हवेदि एकोणपण्णासा ॥८०॥ -४।८।४६। पदवगं पदरहिदं चयगुणिदं पदहदादिजुदम। मुहदलपहदपदेणं संजुत्तं होदि संकलिदं ॥८॥ रयण पहपहुदीसुं पुढवीसुं सव्वसेदिबद्धाणं। चउरुत्तरच्छस्ससया णवयसहस्साणि परिमाणं ॥२॥ ९६०४। पददलहिदलंसलिदं इच्छाए गुणियपचयसंजुप्तं । रूणिच्छादियपदचयगुणिदं अवणि लद्धिदेआदी (?) ॥८॥ पडलहदवेकपाहावहरिदसंकलिदवित्तपरिमाणो । वेकपदंदेण हिदं आदि सोगेज्ज' तत्थ सेसचयं ॥८४॥ १६०४ अपवर्तिते ४६। अस्मिन् वेकपदंदेण हिंदं आदि। . २४ सोदेज्ज' शोधितशेषमिदं अपवर्तिते ॥८ ॥ चयदलहदसंकलिदं चयदलरहिदादि अद्धकदिजुत्तं । मूलं पुरिमूलू पंचयद्धहिदमित्तं तु पदयथवा ८६॥ ४१।४९ २ I सोधेज्ज (१), 2 सोधेज़ (१); 3 पदमथवा (१) । Page #45 -------------------------------------------------------------------------- ________________ तिलोयपण्णत्तो दुचयहदं संकलिदं चयदलवदणंतरस्स वग्गजुदं मूलं पुरिमूलूणं चयभजिदं होदि तं तु पदं ॥७॥ पत्तेई रयणादी सव्वबिलाणं ठवेज परिसंखं। णियणियसेढिया इंदयरहिदा पईया होति ॥८॥ उणतीसं लक्खाणं पंचाणउदीसहस्सपंचसया। सगसट्ठीसंजुत्ता पाण्णया पदमपुढवीए ॥८॥ २६६५५६७। मूलुणं पूर्वमूले मा ____५२। चयभजिदं ५२ =१। चयदलहदसंकलिदं ४४२०।४।' चयवलरहिदाहिदाहि २८८ । अद्ध १४४ । १०७३६ । ३८४१६।४। १६६। चयट्ठहदं संकलिद ४४२० । १६ । चय I Again च... | in AB; 2 A चवदद। Page #46 -------------------------------------------------------------------------- ________________ तिलोयपण्णत्तो वदन अंतरस्स २८८ वग्गजुदं ३६२ मूलं इदं ३६२ पुरिमूल २८८ चयभजिदं १०४ पट १३८ चउवीसं लक्खाणि य सत्ताणवदी सहस्सतिसयाणि । पंचुत्तराणि होति दु पइएणयां विदियखोणीए ॥ १०॥ १०४ । २४९७३०५। चोइसए जाणि तहा अट्ठाणउदीसहस्सपंचसया । पंचदसेहि जुत्ता पइराणया तदियवसुहाए ॥ ११॥ १४ ६८ ५१५। णवलक्खा णवणउदीसहस्सया दोसयाणि तेणउदी । तुरिमाए बसुमइए पइण्णयाणं च परिमाणं ॥ १२ ॥ __E६६२६३। दो लक्खाणि सहस्सा णवणउदी सगसयाणि पणुतीसं। पंचमवसुधायाए पइण्णया होति णियमेण ॥ ३ ॥ २६६७३५ । अट्ठासट्ठीहीणां लक्खं छट्ठीइ मेइणीए वि। अषणीए सत्तमिए पदण्णया णत्थि णियमेण ॥ ६४ ॥ ६६६३२। Page #47 -------------------------------------------------------------------------- ________________ तिलोयपएणत्तो तेसीदिलक्खाणिं णउदिसहस्साणि तिसयसगदालं । छप्पुढवीणां मिलिदा सन्वे वि पइण्णया होति ॥६५॥ ८३६०३४७ संखेजमिदयाणं रुदं सेढी गदाण जोयणया । तं होदि यसंखेज्जं पडण्णयाणुभयमस्स एवं ॥६॥ ६।२७।७। संखेजा वित्थारा णिरयाणं पंचमस्स परिमाणं । सेस चउपंचभागा होंति असंखेजरदोई॥९॥ ८४०००००।१६८०००। ६७२०००। छपंचतिदुगलक्खा सहिसहस्साणि तह य एक्कोणा। वीससहस्सा एक्कट्ठय' णेदि सुसंखवित्थारा ॥९८॥ ६०००००। ५०००००।३००००० । २००००० । ६०००० । १९९६६ । १ । चउवीसबीसबारसअट्ठपमाणाणि होति लक्खाणि । सयकदिहदचउवीसं सीदिसहस्सा य चउहीण ॥६६॥ २४००००० । २०००००० । १२००००० । ८००००० । २४०००० । ७६६६६ । चत्तारि रविय पदे होंति असंखेजजोयणा रुदा । रयणप्पहपहुदीए कमेण सव्वाण पुढवीणं ॥१०॥ संखेजरुदसंजुदणिरयबिलाणं जहण्णविच्चालं । छक्कोसा तेरिच्छे उक्कस्से दुगुणिदो तेपि (१)॥१०॥ ६।१२। णिरयबिलाणं होदि हु असंखरुंदाण अवरविच्चालं । जोयण सत्तसहस्सा उक्कस्से तं असंखेज ॥१०२॥ ७०००। उत्तपदण्णयमज्झे होति हु बहुवो असंखवित्थारो। संखेजवासजुत्ता थोवा होएति (१) तिमिरजुत्ता ॥२०॥ I AB एक्कंट्टय; 2 AB सादिसहस्सा । Page #48 -------------------------------------------------------------------------- ________________ तिलोयपपणत्ती सगसगपुढविमयाणं संखासखेजकंदरासिम्मि । इंदयसेलिविहीणे कमसो सेसो पइराणए उभयं ॥१०॥ ५६६६ । ६७ । अ २३६५६८० । संखेजवासजुत्ते णिरयबिले होंति णारया जीवा । संखेजा णिश्रमेणं इदरम्मि तहा असंखेज ॥१०५॥ पणदाललक्खाणि पढमो चरिमिंदओ वि इगिलक्ख। उभयं सोहिय एकोणिदयभजिदम्मि हाणिचयं ॥१०६॥ ४५००००० । १०००००। छावद्विच्छस्सयाणिं इगिणउदिसहस्सजोयणाणि पि। दुकलाओ तिविहत्ता परिमाणं हाणिवड्डीए ॥१०॥ ६१६६६।२। बिदियादिसु इत्थं तोरूऊणिच्छाइ(१) गुणिंदखयवड्डी। सीमंता दो सेढी अ मेलिज्ज सुअवधिठाणं ॥१०॥ रयणप्पहअवणीप सीमंतयईदयस्स वित्थारो। पंचत्तालंजोयणलक्खाणि होदि णियमेण ॥१०९॥ ४५०००००। चोद्दालं लवखाणिं तेसीदि सयाणि होति तेत्तीसं। एक्ककला तिविहप्ता हिरदयरुदपरिमाणं ॥११०॥ ४४०८३३३ । १। तेदालं लवखाणं छस्सयसोलससहस्सच्छासही। दुतिभागो वित्थारा' रोरुगणामस्स णादवो ॥११॥ ... - ४३१६६६६।२। ....... पणुवीससहस्साधियजोयणबादाललक्खपरिमाणो । भत्तिदयस्स भणिदो वित्थारो पढमपुढवीए ॥११२॥ ४२२५०००। I वित्यारो (१) Page #49 -------------------------------------------------------------------------- ________________ तिलोयपएणत्ती एकताल लक्खा तेत्तीससहस्सा तिसयतेत्तीसा। पक्ककला तिविहत्ता उम्भंतयरुंदपरिमाणं ॥११३॥. - ४१३३३३३ । १। चालीसं लक्खाणि इगिदालसहस्सन्छस्सयं होदि । । छावट्ठी दोरिण कला तिविभत्ता वासोसमंतणामम्मि ॥११४॥ ४०४१६६६।२। उणदाल लक्खाणि पण्णाससहस्सजोयणाणि पि । होदि असम्भंतिदयवित्थारो' पढमपुढवीए ॥११५॥ ३६५००००। अद्वतीसं लक्खा अडवण्णसहस्सा तिसयतेतीसं । एक्ककला तिविहत्ता वासो विभत्तणामम्मि ॥११६॥ . ३८५८३३३ । १। सगतीसं लक्खाणिं छासहिसहस्सछसयकासट्ठी। दोषिण कला तियभजिदा रुंदो तत्तिदए होदि ॥११७॥ ३७६६६६६ । २। छत्तीसं लक्खाणं जोयणया पंचहत्तरिसहस्सा । तसिर्दिदयस्स दे णदव्वं पढमपढवीए ॥११८॥ ३६७५००० पणतीसं लक्खाणि तेसीदिसहस्सतिसयतेप्तीसा। एक्ककला तिविहत्ता रुदं वक्कतणामम्मि ॥११९॥ ३५८३३३३ । १। चउतीसं लक्खाणि इगिणउदिसहस्सछस्सयछासट्ठी । दोगिण कला तियभजिदा एस य वक्कंतणामम्मि ॥१२०॥ ३४६१६६६।२। Is असमंतिदव; 25 तिपभजिदा; 3 5 तत्तिदए; 4 5 चौतीसं । Page #50 -------------------------------------------------------------------------- ________________ तिलोयपएणत्तो चोत्तीसं लक्खाणिं जोयणसंखा य पढमपुढवीए । विक्कंतंणामाइयवित्थारो एत्य णादवो ॥१२॥ ३४०००००। । तेत्तीसं लक्खाणिं अहसहस्साणि तिसयतेत्तीसा। एक्ककलाठिदियाए थणदयरुंदपरिमाणं ॥१२२॥ ३३०८३३३।१ बत्तीसं लक्खाणि छस्सयसोल हस्सछासही। . दोगिण कला तिविहत्ता वासातणदए होदि ॥१२३॥ ३२१६६६६ ।। एकतीसं लक्खाणिं पणुवीससहस्सजोयणोणि पि। मणदयस्स रुदं णादवं विदियपुढवीए ॥१२४॥ ३१२५०००। तीसं पिय लक्खाणिं तेत्तीससहस्सतिसयतेत्तीसा। एक्ककलाविदियाए वणदयरुदपरिमाणा ॥१२५॥ ३०३३३३३ । १। एक्कोणतीसलक्खो इगिदालसहस्सछसयकासट्ठी। दोगिण कला तिविहत्ता घादिदयणामवित्थारो ॥१२६॥ २९४१६६६ । २। अट्ठावीसं लक्खा पण्णरससहस्सजोयणाणिं पि।। संघातणामदयवित्थारो विदियपुढवीप ॥१२॥ २८५००००। सत्तावीसं लक्खा अडवण्णसहसतिसयतेत्तीसा । एक्ककला ..तिविहत्ता दिर्भिदयकंदपरिमाणं ॥१२॥ २७५८३३३ । १। Is विदियाए, 2 AB परिणामा । Page #51 -------------------------------------------------------------------------- ________________ ४८ तिलोय पण्णत्ती छव्वीसं लक्खाणि छासट्ठिसहस्सछसयछासट्ठि । दोरिण कला तिविहत्ता जिन्भगणामस्स वित्थारो ॥१२९ ॥ २६६६६६६ । २ । पणुवीसं लक्खाणि जोयणया पंचसत्तरिसहस्सा । लोलिंदयस्स रुदो बिदियाए होदि पुढवीए ॥१३०॥ २५७५००० । चउवीसं लक्खाणिं तेसीदिसहस्सतिसयतेतीसा । एक्ककला तिविहप्ता लोलगणामस्स वित्थारो ॥१३१॥ २४८३३३३ । १ । तेवीसं लक्खाणि इगिणउदिसह स्स्सयछासट्ठी । दोरि कला तियभजिदा रुंदा थणलोलगे होंति ॥ १३२ ॥ २३६१६६ । २ । ३ तेवीसं लक्खाणि जोयण संखाय तदियपुढवीए । पढमिंदयम्मि वासो णादव्वो तप्तणामस्स ॥१३३॥ २३००००० । बावीसं लक्खाणि अट्टसहस्साणि तिसयतेत्तीसं । पक्ककला तिविहन्ता पुढवीए तसिदवित्थारो ॥१३४॥ २२८३३३ | १ । ३ सोलसहस्सस्सयछा सट्ठी एकवीसलक्खाणि । दोणि कला तदियाएं' पुढवीए तवणवित्थारो ॥१३५॥ २११६६६६ । २ । ३ पणवीससहस्सादियविंसदिलक्खाणि जेोयणाणि पि । तदिए विय खोणी तावणणामस्स वित्थारो ॥१३६॥ २०२५००० । IS तदिवाब | Page #52 -------------------------------------------------------------------------- ________________ तिलौयपण्णत्तो कोबीसलक्खा तेतीस सहस्सतिसयतेत्तीसा । पक्ककला तदिया वसुहाए वरिण होइ' वित्थारो ॥१३७॥ १९३३३३३ । १ । ३ महारस लक्खाणि इगिदाल सहस्स छसय छासट्ठी । दोणि कला तदियाप भूप पंजलिदवित्थारो ॥१३८॥ १८४१६६६ । २ । ३ सत्तर लक्खाणि पराणाससहस्सजोयणाणि च । उज्जलदइदयस् य वासो वसुहाय तदिया ॥ १३९ ॥ १७५,०००० । सोलस जोयलक्खा अडवण्णसहस्सतिसय ते तीसा । एककला तदियाए संपज्जलिदस्स वित्थारो ॥१४०॥ १६५८३३३ । १ ।. ३ पगणार लक्खाणि इस्सट्टिसहस्सइसका सट्ठी । दोणि कला तदिपस (?) संपज्जलिदस्स वित्थारो ॥ १४१ ॥ १५६६६६६ । २ । ३ चोदसजोयलखापणसप्तरि तह सहस्सपरिमाणा । तुरिमाप पुढवीए अरिदयं रुदपरिमाणं ॥१४२॥ १४७५००० । तेरसजोयलक्खा तयसीदिसहस्स तिसयतेत्तीसं । एक्क कला तुरिमाए महीए मारिदए रुदो ॥१४३॥ १३८३३३३ । १ । ३ बारसजोयालक्खा इगिणउदिसहस्सछस्संयछा सट्ठी । हरिण कला तिविहप्ता तुरिमाइंदस्स रुंदाउ ॥१४४॥ १२९११६६६ । २ । ४५ Sण होइ, वणिदो हि (?); This verse occurs twice in, A and P. Page #53 -------------------------------------------------------------------------- ________________ तिलोयपएणती बारसजोयणलक्खा तु रमाए वसुंधराय वित्यारो। तभंतयस्स दो णिहिट सव्वदरिसीहि ॥१४५॥ १२०००००। एकादसलक्खाणि अट्ठसहस्साणि तिसयतेत्तीसा। एक्ककला तुरिमाए महिए तमगस्स वित्थारो॥१४६॥ ११०८३३३ । १। सजोयणलक्खाणिं छस्सयसोलससहस्सछासट्ठी। दोषिण कला तुरिमाए बादिदयवासपरिसंखा ॥१४॥ १०१६६६६।२। पणवीससहस्साधियणवजोयणसयसहस्सपरिमाणा । तुरिमाए खोणीए खलखलणामस्स वित्थारो॥१४८॥ ६२५००० लक्खाणि अट्ट जोयण तेत्तीससहस्सातिसयतेत्तीसा। एककलातमयंदयवित्थारो पंचमधराए ॥१४९॥ ८३३३३३।१। सगजोयणलक्खाणिं इगिदालसहस्सछसयकासट्ठी । दोगिण) कला भमइंदयरुंदो पंचमधरित्तीए ॥१५॥ - ७४१६६६ । २। B छजोयणलक्खाणिं पण्णाससहस्ससमधियाणिं च । धूमप्पहावणीए झसइंदयरुंदपरिमाणा ॥१५१॥ लक्खाणि पंचजोयण अडवण्णसहस्सतिसयतेत्तीसा। पक्ककलायंदिदिय वित्थारो पंचमखिदीए ॥१५२॥ ५५८३३३ ।।१। । वसुंधराए (2); S तज्झतयस्स ; 2 A एककलादिदिव। . Page #54 -------------------------------------------------------------------------- ________________ तिलोय पण्णत्ती चउजोयणलक्खाणि छासट्ठिसहस्सछसयछासट्ठी । दोणि कला तिमिसिंदयरुदं पंचमधरितीय ॥ १५३॥ ४६६६६६ । २ । ३ तियजोयलक्खाणि सहस्सया पंचहन्तरिपमाणा | छडीप वसुमाई हिमइदयरु दपरिस्खा ॥१५४॥ ३७५००० दो जोयणलक्खाणि तेसीदिसहस्सतिसयतेत्तीसा । एक्ककला छट्ठीप पुढवीप होइ वहलेसु रुंदो ॥ १५५ ॥ २८३३३३ | १ | ३ एक्क' जोयलक्खा इगिणउदिसहस्सक्सय छासट्ठी । दोणिकलावित्थारो लल्लंके ० । १९१६६६ । २। ३ छट्ठवसुहाए ॥१५६॥ वासो जोयलक्खो अवधिट्ठाणम्स सप्तमखिदीप । जिणवरवयणविणिग्गदतिलोयपराणन्तिनामाए ॥१५७॥ ० । १००००० । पक्कादियखिदिसंखं तियचउसन्तेविगुणिय छन्भजिदे । कोसा इंदयसेढीपइराण याणं च बहलन्तं ॥ १५८॥ अथवा आदी छ भट्ट चोइस तद्दलवट्टिय जाव सत्तखिदिकोसं । छहिदे(?) इंदयसेढीपरगणयाणं च बहलन्तं ॥१५६॥ १।३।२।५।३।७।४।४।२ । ८ । १० । ४ । १४ । १६ । ३ २ २ ३ ३ ३ ३ ७ । ७ । १४ । ३५ । ७ । ४९ । ३ २ ३ ६ ६ रयणादिकमंतं यिणियपुढवीण बहलमज्झादो । जोयणसहस्सजुगलं भवणिय सेसं करिज कोसाणि ॥ १६० ॥ २ ५१ Page #55 -------------------------------------------------------------------------- ________________ तिलोयपएणत्ती णियणियइंदयसेढीबद्धाणं पइण्णयाण बहलाणिं। . णियणियपदरपवरिणदसंखागुणिदाण लद्धरासी य ॥१६॥ पुबिल्लयरासीणं मज्मे' तं सोहिऊण पत्तेक। एक्कोणणियणियइंदयचउगुणिदेणं च भजिदव्वं ॥१६२॥ लद्धो जोयणसंखा णियणियणेयातपण मुट्ठण । जाणेज परट्ठाणे किंचूणयरज्जुपरिमाणं ॥१६३॥ सत्तमखिदीय बहले इंदयसेढीण बहलपरिमाणं । सोधिय दलिदे हेहिमउवरिमभागा हवंति पदाणं ॥१६॥ पढमखिदीयवणीणं रुदं सोहेज एक्करज्जए। .. जोयणतिसहस्सजुदे होदि परं ठाणविञ्चालं ॥१६५॥ दुसहस्सजोयणादियरज्जू तदियादिपुढविरुदूणं । छट्टो त्ति परिहाणे विश्वालपमाणमुद्दिट्ट ॥१६६।। सयकदिऊरूणद्ध रज्जुजुदं चरिमभूमि दूणं । मघविस्स चरिमइंदयअवधिट्ठाणस्स विश्चालं ॥१६७॥ णवणवदिजुदचदुस्सयच्छसहस्सा जोयणाईबे कोसा। एक्कारसकलबारसहिदा य घम्मिंदयाण विश्वालं ॥१६८॥ ६४६६ को २ । ११ ।। १२ रयणप्पहचरमिंदयसकरपुढविदयाण विचालं । दोलक्खणवसहस्सा जोयणहीणेकरज्जू य ॥१६९॥ * रिण। जो २०९०००/ पक्कविहीणा जोयणतिसहस्सा धणुसहस्सचत्तारि । सत्तसयावंसाए एक्कारसइंदयाण विचालं ॥१७॥ २९९९ । दंड। ४७००। एक्का हवेदि रज्जू छव्वीससहस्सजोयणविहीणा । धणलोलुगस्स तत्ति इंदयदो होदि विश्वाले ॥१७॥ ७। रिण । २६०००। तिगिण सहस्सा दुसया जोयण उणवण्ण तदियपुढवीए | पणतीससयधणूणि पत्तेक इंदयाण विश्वालं ॥१७२॥ ३२४९ । दंड । ३५००। I AB Opparet; 2. A has lost some nịne verses here, Page #56 -------------------------------------------------------------------------- ________________ तिलोयपएणत्तो एक्को हवेदि रज्जू बावीससहस्सजोयणविहीणा । .. दोगणं विचालमिणं संपजलिदारणामाणं ॥१७॥ । रिण । जो। २२००० तिगिण सहस्सा छस्सय छस्सट्ठीजोयणविहीणपंकाए। . पगणतरिसयदंडा पत्तक इंदयाण विश्चाले ॥१७४॥ ३६६५ । जो दंड । ७५०० । एक्को हवेदि रज्जू अट्ठारससहस्सजोयणविहीणा। खलखलतमिदयाणं दोगणं विचालपरिमाणं ॥१७५॥ । रिण जो। १८०००। चत्तारि सहस्साणिं चउसयणवणवदिजोयणाणिं पि । पंचसयाणि दंडा धूमपहाईदयाण विश्वालं ॥१७६।। __४४९९ । दंड ५०० । चोइससहस्सजोयणपरिहीणा होदि केवलं रज्जू । तिमिसिंदयस्स हिमइंदयस्स दोगणं पि विश्चाले ॥१७७|| ७ । रिण जो १४०००। अट्ठाणउदी णवसयछसहस्सा जोयणादि मघवीए । पणवण्णसयाणि धणू पत्तेक इंदयाण विचालं ॥१७॥ ६९९८ । दंड ५५००। छट्टमखिदिचरिमिंदयअवधिट्ठाणाण होइ विञ्चालं। एका रज्जू. ऊणा जोयणतिसहस्सकोसजुगलेहि ॥१७९॥ .. । रिण ३००० को २। .. . तिणि सहस्सा णवसयणवणउदी जोयणाणि बे कोसा। उड्डाधरभूमीणं अवधि ठाणस्स परिमाणं ॥१८॥ ३९९९ कोस । णवणउदि णवसयाणि दुसहस्सा जोयणाणि पंसाए । तिसहस्सछसयदंडा उड्डीणं सेढीबद्ध विश्वालं ॥१८॥ .. . २९९९ । दंड ३६०० । 1. जोपणाणि (१); 2 S उट्टाधर । Page #57 -------------------------------------------------------------------------- ________________ तिलोयपण्णत्तो णवणउदीजुदचउस्सयछसहस्सा जोयणाणि बे कोसा। पंच कला णवभजिदा घम्माए सेढिबद्धविश्वालं ॥१८॥ १६४९९ कोस २ ५ उणषण्णा दुसयाणि तिसहस्सा जोयणाणि मेघाए । दोगिण सहस्साणि घणू सेढीबद्धाण विचालं ॥१८३।। ३२४९ । दंड २०००। णवहिदबावीससहस्सदंडहीणा हवेदि छासही । जोयणबत्तोससयं तुरिमाए सेटिबद्धविश्वालं ॥१८॥ __३६६५ दंड ५५५५ । ५ अट्ठाणणउदी जोयण चउदालसयाणि छस्सहस्सधण। धूमप्पाहपुढवीए सेढीबद्धाण विच्चालं ॥१८५॥ ४४९८ । दंड ६०००। अट्ठाणउदी णवसय छसहस्सा जोयणाणि मघवीए । दोगिण सहस्साणि धणू सेढीबद्धाण विच्चालं ॥१८॥ ६९९८ दंड २०००। णवणउदिसहिदणवसयतिसहस्सा ज़ोयणाणि एक्ककला । तिहिदा य माववीए सेढीबद्धाण विच्चालं ॥१८॥ . ३९९९। १ ३। सहाणे विच्चालं एवं जाणिज तह परवाणे। जं इंदयवरठाणे भणिदं तं पत्थ पत्तव्यं ॥१८८॥ णवरि विसेसो एसो लल्लंकयअवधिठाणविच्चाले । जोयणयाधं छभागूणं सेढीबद्धाण विच्चालं ॥१८९॥ ॥ सेढीबद्धाण विच्चालं ,सम्मत्तं ॥ । छक्कदिहिदेकणउदी कोसोणा छसहस्सपंचसया । जोयणया धम्माए पइण्णयाणं हवेदि विच्चालं ॥१९॥ ६४५९ को १ । १७ ।। 1. Numbers are confused in all the Mss.; I am following contie nuous numbering upto the close of an Adhikāra; 25 17 Page #58 -------------------------------------------------------------------------- ________________ तिलोयपएणतो णवणउदीजुदणवसयदुसहस्सा जोयणाणि वंसाए। तिरिणसयदंडयाणं उड्डण पदण्णयाण विच्चालं ॥१९॥ २९९९ दंड ३००। भडतालं! दुसयतिसहस्सा जोयणाण मेघाए । पणवण्णसयाणि धण उड्डेण पदण्णयाण विच्चालं ॥१९२॥ ३२४८ दंड ५५०० -उसहि छस्सयाणिं तिसहस्सा जोयणाणि तुरिमाए । उणहत्तरीसहस्सा पणसयदंडा य णवभजिदा ॥१९॥ ३६६४ दंड ६९५०० सत्ताणवदी जोयणचउदालसयाणि पंचमखिदीए । चसयजुदछसहस्सा दंडेण पइण्णयाण विच्चालं ॥१९४॥ ४४९७ दंड ६५००। सहाणे विच्चालं एवं जाणिज्ज तह परहाणे । जं इंदयपरठाणे भणिदं तं पच्छ वत्तव्वं ॥१९५॥ एवं पइण्णयाणं विच्चालं सम्मत्तं ॥ ॥ एवं णिवासखेत सम्मत्तं ॥ घम्माए णारया संखठिदाउ होति एदाणं । सेढीए गुणगारा विहंगुलबिदियमूलकिंचूर्ण ॥१९६॥ १२ वंसाए णारया सेढीए असंखभागमेत्ता वि | सो रासी सेढीए बारसमूलावहिदा सेढी ॥१९॥ ।१२। मेघाए -णारया सेटीए असंखभागमेत्ता वि । सेढीए दसममूलेणं भाजिदो होदि सो सेढी ॥१९८॥ I. Sअटतालं । 2. AB यस्य; 3. खेत्तं (१)। Page #59 -------------------------------------------------------------------------- ________________ ५६. तिलोयपत्ती तुरिमाप णारया सेढीए असंखभागमेन्ता वि । सो सेढीए अट्टम मूलेां पवहिदा सेढी ॥ १९९॥ [ 7 ]. पंचमखिविणारया सेढीए असंखभागमेन्ते वि । सो सेढीए छहममूलेां भाजिदा 1 ६) मघवीए गारइया सेढीए असंखभागमेत्ता वि । ढोए तदियमूले हरिदा सेढोय सो रासो ॥२०१ ॥ श सत्तमखिदिणारया सेढीए असंखभागमेन्ता वि । सेढी बिदियमूले हरिदसेढीअ सो रासी ॥ २०२ ॥ र सेढी ॥ २०० ॥ ॥ ॥ एवं संखा समता ॥ रियपदरस्स आऊ सीमंतादीसु दोसु संखेज्जा | तदिए संखासंखो दससु यसंखो तहेब सेसेसु ॥२०३॥ २ । १ । ७ । १० । ७ । एगं तिरिणय सत्तं दह सत्तारस दुवोस तेतीसा । रयणादीचरिमिंदियजेडाऊ उवहिउवमाणा ॥२०४॥ । १ । ३ । ७ । १० । १७ । २२ । ३३ । दस उदेस इस्साणि आऊ प्रवरो य जेठसीमंते । रिसाणि उदि लक्खा गिर इंदयआउउक्कस्सो ॥२०५॥ १०००० | ९०००० । ९००८००० । रोग जेट्ठाऊ संखातीदा हु पुव्वकोडीउ । भक्तस्सुक्कस्साऊ सायरउवमस्स दसमसो ॥ २०६॥ पुव्व । २ । सा । १ १० । IS वहिदा । दसमं सवत्थं मये जेहाऊ सोहिऊण गवभजिदे । भाउस्स पदमभाए गायव्वा हाविडीउ || २०७|| Page #60 -------------------------------------------------------------------------- ________________ E तिलौयपण्णत्त... १ १० सायरउवमा इगिदुतिचउपण सत्तअट्ठणवदसया । दसभजिदारयणप्पह तुरिमिंदयपहुडि जेाऊ ॥२०८॥ 18 || ४ Muu १० | १० | १० १० १० //, १० १० | १० | १० उर्वारमखिदिजेट्टाउ सोहसहेट्ठिमखिदीयजेट्ठ मि । सेसं गियणिय इंदयसंखार्भाजदम्मि हाणिवड्डीउ ॥ २०९ ॥ तेरहउवहीपढमे दोहोजुत्ता य जाव तेतीसं । एकरसेहिं भजिदा बिदियखिदीयंदयाण जेाऊ ॥ २२०॥ १९ | २२ | २३ २५ २७ २९ ३० ३३ १३ | १५ ११ ११ ११ ११ ११ ११ ११ ११ ११ ११ ११ इगतीसउवहिउवमापभउ चउवडिदा य पत्तेक्क । जा तेसट्ठि गावभजिदं पदं तदियावणिम्मि जेहाऊ ॥ २१९ ॥ २१ | २४|३२|४३|४०|५९ | १५ |५९/६३ | बावरा णुदही उवमापभउ तियवडिदा य पत्तेक । सत्तरिपरियंतंते सप्तहिदा तुरिमपुढविजेट्ठाऊ ॥ २१२ ॥ ४२ | २४|२८| ६१ | ६४ | ६७ ७७ | सगवण्णोवहिउवमाआदी सत्ताधिया य पत्तेक्क ं । पणसीदीपरिअंत पंचहिदा पंचमीय जेट्ठाऊ ॥२१३॥ ५७ ६४ ७१ ७८ ८५ ५७६६७६७६५ छप्पण्णा इगिसट्ठी छासट्ठी होंति उवहिउवमाणा । तियभजिदा मघवी गारयजीवाण जेहाऊ ॥२१४॥ ५६ | ६६ / ६६ | सत्तमखिदिजीवाणं आऊँ तेत्तीसउब हिउवमाणा । 'उबरिमउक्कस्साऊ समउजुदो हेट्ठिमे जहां खु ॥ २१५|| २२ | ३३ | Page #61 -------------------------------------------------------------------------- ________________ तिलोयपएणत्ती . पवं सत्तखिदीणं पत्तक इंदयाण जो आऊ । सेदिविसेढिगदाणं सो चेय पदण्णयाणं पि ॥२१॥ । एवं भाउ सम्मत्ता। सत्ततिछदंडहत्थंगुलाणि कमसो हवंति घम्माए । चरिमिदयम्मि उदउ दुगुणा दुगुणो य सेसपरिमाणं ॥२१७॥ दं ७,ह ३, ६ । द ह द ह । दं हदं ह। दं५००। रयणप्पहपुत्थीए उद्ड सीमंतणामपडलम्मि । जीवाणं हत्थतियं सेसेसुं हाणिवड्डीउ ॥२१॥ आदीअंते सोहिय रूऊणिद्दाहिदम्मि हाणिचया। मुहसहिदे खिदिसुद्धे णियणियपदरेसु उच्छेहो ॥२१॥ हाणिचयाण पमाणं घम्माए होंति दोगिण हत्थाई।। अट्ठगुलाणि अंगुलभागो दोहिं विहत्तो य ॥२२०॥ __ ह २ । अं ८। भा १ एक्कघणुमेक्कहत्यो सत्तरसंगुलदलं छ णिरयम्मि । इगिदंडो तियहत्थो सत्तरस अंगुलाणि रोरुगए ॥२२१॥ दं १, ह १, अं १७ । दं १, ह ३, अं १७ । दो दंडा दो हत्था भत्तम्मि दिवडमंगुलं होदि । उज्झते दंडतियं दहंगुलाणिं च उच्छेहो ॥२२२॥' दं २, ह २, अं३ | दै ३, अंगु १०। तिय दंडा दो हत्था अट्ठारह अंगुलाणि पव्वद्ध। सव्वत्थणामइंदयउच्छेहो पढमपुढवीए ॥२२३॥ दं ३, ह २, अं १८ । भा १॥ चत्तारो चावाणि सत्तावीसं च अंगु लाणि पि। होदि असम्भंतिदियउदउ पढमाइ पुढवीए ॥६२४॥ दं ४, अं २७। I Below these some numbers are pat, but they are not legible. 2 This vers. is missing in A and B. Page #62 -------------------------------------------------------------------------- ________________ तिलोय पण्णत्तो चतारो कोदंडा तिय हत्था अंगुलाणि तेवीसं । दलिदाणि होदि उदऊ विभंतयणामि पडलम्मि ॥२२५॥ दं ४, ह३, २३ | पंचचिय कोदंडा एक्को हत्थो य वीस पव्वाणी । ततियम्मि उद्ऊ पराणतो पढमखोणी ॥२२६॥ दं ५, १, २० । छ चिय कोदंडाणि चत्तारो अंगुलाणि पव्वद्ध ं । उच्छे हो णादव्वो पडलम्मि य तसिदणामम्मि ॥ २२७॥ दं ६, ४, भां १ २ बाणासणाणि छ श्चिय दो हत्था तेरसंगुलाणिं पि । वक्तणामपडले उच्छेहो पढमपुढवीए ॥२२८॥ दं ६, ह २, श्रं १३ । सतय सरासणाणि अंगुलया एक्कवीसपव्वद्ध । पडलम्मि य उच्छेहो होदि अवक्कंतणामम्मि ॥२२९॥ दं ७, २१, भा १ २ सत व सिखासणाणि हत्थाइं तिरिण छच्च अंगुलयं । वरमिंदयम्मि उदऊ विक्कंते पढमपुढवीए ॥ २३०॥ दं ७, ह ३, अ ६ । दो हत्थो वीसंगुल एक्कारसभजिद दो वि पव्वाईं । पयाईं वड्डीऊ मुहसहिदे होंति उच्छेहो ॥२३१॥ ह २, २० भा २ ११ वि सिहासणाणि दो हत्था अंगुलाणि चउवीसं । एक्कारसभजिदाई उदो पुरा बिदियवसुहाए ॥२३२॥ दं ८, ह २, अ २४ । व दंडा बावीसंगुलाणि एक्कारसम्मि चउपव्वं । भजिदाउ सो भागो विदिप वसुहाय उच्छेहो ॥२३३॥ दं ९, अं २२, भा ४ गए | Page #63 -------------------------------------------------------------------------- ________________ तिलोयपएणत्ती णव दंडा तियहत्थं चउरुत्तरदोसयाणि पव्वाणिं । एक्कारसभजिदाई उदऊ मणइंदयम्मि जीवाणं ॥२३४॥ दं ९, ह. ३, अं १८ भा६ इस दंडा दो हत्था चोइस पथ्याणि अट्ठभागा य । एक्कारसेहिं भजिदा उदऊ तणगिंदयम्मि बिदियाए ॥२३॥ दं १०, ह २, अं १४ मा ८| ११ एक्कारस चावाणिं पक्को हत्थो दसंगुलाणि पि। एक्कारसहिदइसंसा उदऊ धादिंदियग्मि बिदियाए ॥२३६॥ दं ११, ह १, अं १० मा १० | ११ ११ बारस सरासणाणिं पवाणिं अट्ठहत्थरी होति । पक्कारसभजिदाणिं संघादे णारयाण उच्छेहो ॥२३॥ दं १२, अं७.11 बारस सरासणाणिं तिय हत्था तिरिण अंगुलाणिं च । एक्कारसहियतिभाया उदऊ जिभिदअम्मि बिदियाए ॥२३॥ दं १२, ह ३, अं३ भा ३| तेवपणाण य हत्था तेवीसा अंगुलाणि पणभागा। एक्कारसेहिं भजिदा जिम्भगपडलम्मि उच्छेहो ॥२३९॥ ह ५३, अं २३, भा ५ चोइस दंडा सोलसमुत्ताणिं दोसयाणि पव्वाणि । एक्कारसभजिदाहिं लोलयणामम्मि उच्छेहो ॥२४०॥ दं १४, अं २१६) पक्कोणसहिहत्था पणरस अंगुलाणि णव भागा | एक्कारसेहिं भजिदा लोलयणामम्मि उच्छेहो ॥२४॥ ११ ह ५९, अं १५ भा This and the following verse are missing in A and B, Page #64 -------------------------------------------------------------------------- ________________ तिलोयपएणत्तो पण्णरसकोदंडा दो हत्था बारसंगुलाणि च । आतमपडले थणलोलगाग्म बिदियाय उच्छेहो ॥२४२॥ दं १५, ६२, अं १२ । एक्क.धण दो हत्था बाधीस अंगुलाणि दो भागा। तियभजिदं णायव्वो! मेघाए हाणिवुड्डीओ ॥२४३॥ घ १, ह २, अं २२, भा २ सत्तरसं चावाणिं चोत्तीसं अंगुलाणि दो भागा। तियभजिदा मेघाए उदओ तत्तिदयंमि जीवाणं ॥२४४॥ . ध १७ । अं ३७। भा २ एक्कोणवीस दंडा अट्ठावीसंगुलाणि तिहिदाणि । तसिदिंदयंमि तदियक्खोणीए णारयाण उच्छेहो ॥२४॥ . ध १९, अं २८ वीसस्स दंडसहियं सीदीए अगुलाणि होदि तदा । तदियं चयपुढवीए तवणिंदयणारयमि उच्छेहो ॥२४६॥ ध २०, अं ८०। णउदिपमाणा हत्था तदिविहत्ताणि वीस पव्वाणि | मेघाए तवर्णिदयठिदाण जीवाण उच्छेहो ॥२४॥ ह९०, अं २० सत्ताणऊदी हत्था सोलस पव्वाणि तियविहत्ताणि । उदो णिदाघणामाए पडले णारण जीवा ॥२४८॥ ह ९७, अं१६ छन्वीसं चावाणिं चत्तारी अंगुलाणि मेघाए । पज्जलिदणामपडले ठिदाण जीवाण उच्छेहो ॥२४९॥ ध २६, अं४। Page #65 -------------------------------------------------------------------------- ________________ तिलोयपण्णत्ती सत्तावीसं दंडा 'तियहत्थो अट्ठ अंगुलाणि च । तियभजिदाई उदओ उजलिदे णारयाण णादव्वो ॥२५॥ ध २७, ह ३, भा एकोणतीस दंडा दो हत्था अंगुलाणि चत्तारि। तियभजिदाई उदओ संजलितदियपुढवीए ॥२५॥ घ २९, ह २, अं४ ३। एकतीसं दंडाए एक्को हत्थो अ तदिह'पुढवीए । संजलिदे चरिमिंदयणरइया होदि उच्छाहो ॥२५२॥ ध ३१, ह १ चउ दंडा इगि हत्थो पव्वाणि वीस सत्त पडिहत्ता । चउ भागा तुरिमाए पुढवीए हाणिवड्डीउ ॥२५॥ ध४, ह १, अं२०, मा ४ पणतीसं दंडाए हत्थाई दोगिण वीस पवाणिं । सत्तहिदा चउभोगा उदओ आरहिदाण जीवाणं ॥२५४॥ ध ३५, ह २, २०, भा ४ चालीसं कोदंडा वीसम्भहि सयं च पव्वाणिं । सत्तहिदं उच्छेहो पंचाए मारपडलजीवाणं ॥२५५॥ ध४०, अं १२० चउदालं चावाणिं दो हत्था अंगुलाणि छण्णउदी। सत्तहिदो उच्छेहो "तारिंदयसंठिदाण जीवाणं ॥२५६॥ ध ४४, ह २, अं९६ एक्कोणवण्ण दंडा बाहत्तरि अंगुला य सत्तहिदा । तत्तिदयम्मि तुरिक्खोणोए णारयाण उच्छेहो ॥२५॥ I A तिहत्थो; 2 A अत्तदिय ।। Page #66 -------------------------------------------------------------------------- ________________ तिलोयपण्णत्तो ध ४९, अं७२ तेवण्णा चावाणिं दो हत्था अट्ठताल पव्वाणि । सप्तहिदाणिं उदयो दमगिंदयसठियाण जीवाणं ॥२५८॥ . ध ५३, ह २, ४८ अट्ठावण्णा दंडा सत्तहिदा अंगुला य चउवीसं । बादिदयंमि तुरिमाखोणीए णारयाण उच्छेहो ।२५९॥ ध ५८, २४ बासट्ठी कोदंडा हत्थाइ दोगिण तुरिमपुढवीए । चरिमिंदयंमि खलखलणामारणारयाण उच्छेहो ॥२६०॥ दं ६२, ह २। बारस सरासणाणिं दो हत्था पंचमीए पुढवीए । खयवड्डीए . पमाणं णिहिट्ट वीयरापहिं ॥२६१॥ पणहत्तरिपरिमाणा कोदंडा पंचमीए पुढवीए। पढमिंदयंमि उदओ तमणामे संठिदाण जीवाणं ॥२६२॥ दं ७५।सत्तासीदी दंडा दो हत्था पंचमीए खोणीए। पडलंमि य भमणामे णारयजीवाण उच्छेहो ॥२६३॥ दं ८७, ह २। एक्कं कोदंडसयं झसणामे णारयाण उच्छेहो। चावाणि बारसुत्तरसयमेक्कं अंधयंमि दो हत्थो ॥२६॥ दं १०० । दं ११२, ह २। एक्कं कोदंडसयं अभहियं पंचवीसहवेहि। - धूमप्पहाए चरिमिदयंमि तिमिसयंमि उच्छेहो ॥२६५॥ दं १२५ । एकतालं दंडा हत्थाई दोणि सोलसंगुलया । छट्ठीए वसुहाए परिमाणं हाणिवड्डीए ॥२६६॥ Page #67 -------------------------------------------------------------------------- ________________ तिलोयपण्णत्तो दं ४१, ह २, स १६ ।। छासट्ठीअधियसयं कोदंडा दोषिण होंति हत्था य । सोलस पव्वा य पुढं हिमपडलगदाण उच्छेहो ॥२६॥ दं ११६६ (१), ह २, अं१६। दोगिण सयाणिं अट्ठाउत्तरदंडाणि अंगुलाणं च । बत्तीसं छठाए वंदलहिदजीवउच्छेहो ॥२६८॥ दं २०८३२। । पण्णासम्भहियाणिं दोणि सयाणिं सरासणाणिं च । लल्लंकणामईदयठिदाण जीवाण उच्छेहो ॥२६९॥ २५० । पंचसयाई धणुणिं सत्तमअवणीइ अवधिठाणंमि । सव्वेसिं णिरयाणं काउच्छेहो जिणादेसो ॥२७०॥ दं५००। एवं रयणादीणं पत्तेक्कं इंदयाण जो उदओ। सेदिविसेढिगदाणं पइण्णयाणं च सोच्चेआ ।२०१॥ । इदि णारयाण उच्छेहो सम्पत्तो। रयणप्पहावणीए कोसा चत्तारि ओहिणाणखिदी। तं परदो पत्तेवकं परिहाणी गाउदद्ध ण ॥२७॥ को४।७।३।५।२।३।१ ओहि' सम्मत्ता ॥ गुणजीवापजत्ती पाणा सण्णा य मग्गणा कमसो। उवजोगा कहिदव्वा णारइयाणं जहाजोगं ॥२७३॥ चत्तारो गुणठाणा णारयजीवाण होंति सव्वाणं । मिच्छाइट्ठी सासणमिस्सो य तहा य अविरदासम्मो ॥२७४॥ ताण य पञ्चक्खाणावरणोदयसहिदसव्वजीवाणं । हिंसाणंदजुदाणं णाणाविहसांकलेस उप्पण्णा ॥२७५॥ 1 ओहो १) Page #68 -------------------------------------------------------------------------- ________________ तिलोयपत्ती देसविरदादि उवरिमदसगुणठाणाणि हेदुभूदाओ | जाउ उवसोधियाउ कइया विण ताउ जायंति ॥ २७६ ॥ पजन्तापज्जन्ता जीवसमासा य होंति पदाणं । पज्जन्ती कुभेया तेन्तियमेत्ता अपजन्ती ॥२७७॥ पंच वि इंदियपाणा मणवचिकायाणि उपारणा य । भणाप्पाणप्पाणा दस पाणा होंति चउ सराणा ॥ २७८ ॥ गिरयगदीप सहिदा पंचक्खा तह य होंति तसकाया । चउमणवचदुवेगुव्वियकम्मइयसरीरजोगजुदा ॥२७९ ॥ अन्होंति पुंसयवेदा णारयजीवा य दव्वभावेहिं । सयलकसायासन्ता संजुत्ता णाणछक्केण ॥२८०॥ सव्वेणारा खुविविहेहि असंजमेहिं परिपुरणा । चक्खुचचक्खूओहीदंसणतिदपण जुत्ता य ॥ २८९ ॥ भावेसुं तियलेस्सा ताओ किरा य णीलकाओदा । वेणुक्कडक भव्वाभव्वा य ते सव्वे ॥ २८२॥ छस्सम्मता ताई उवसमखइयाइवेद्गंमिच्छो । सासगिमिस्सा य तहा संणी प्रहारिणो णाहारा ॥ २८३॥ सायारअणायारा उवयोगा दोंणि होंति तेसि च । तिच्चकसारण जुदा तिव्वोदयअप्पसत्तपयडिजुदा ॥ २८४ ॥ । गुणठाणादि सम्मन्ता । पढमधरंतमसराणी पढमंबिदियासु सरिसओ जादी । पढमादीतदियंतं पक्खिभुयंगादि यायए तुरिमं ॥ २८५॥ पंचमखिदिपरियंतं सिंहो इत्थी वि छखिदितं । आसत्तमभूवलयं मच्छो मरणुवो य वच्चति ॥ २८६ ॥ दट्ठसगछक्कपणचउतियदुगवारो य सतपुढवीसु । कमसो उप्पज्जंते प्रसणिपमुहांइ उक्कस्से ॥२८७॥ ॥ उप्पराण माणजीवाणं वगणणा सम्मन्ता ॥ मुहतसित दिशा एक्कपक्ख मासं च । दोचउकुम्मासाई पढमादो जम्ममरण अंतरयं ॥ २८९॥ मु २४ दि ७ दि १५ मा १ मा २ मा. ४ मा ६ ॥ Page #69 -------------------------------------------------------------------------- ________________ तिलोयपएणत्ती रयणादिणारयाणं णियसंखा दोयसंखभागमिदा । पडिसमयं जायंते तेत्तियमेत्ता य मरंति पुढे ॥२९०॥ ॥जम्मणमरणाणंतरकालपमाणं सम्मत्तं ॥ २।३ । १२२ १०३ । ६२ । ३२ । ५२ । उप्पज्जं । णिक्कंता णिरयादो गम्भेसुं कम्मसंणिपज्जत्ते। णरतिरिपसुं जम्मदि तिरियश्चिय चरमपुढवीए ॥२९१॥ वालीसुं दाढीसुं पक्खीसुं जलचरेसु जाऊणं । संखेजाउगजुत्ता तेई णिरएसु वच्चंति ॥२९२॥ केसवबलचकहराण होंति कइयावि णिरयसंचारी | जायते तित्थयरा तदीयखोणीए परियंतं ॥२९३॥ पातुरिमखिदी चरमंगधारिणो संजदा य धूमंतं ।। छहतं देसवदा सम्मत्तधए केइ चरिमंतं ॥२९४॥ ।आगमणवण्णणा सम्मला। भाउस्स बंधसमए सिलो व्व सिलो व्व वेणुमूले य। किमिरायकसाया उद्यमि बंधेदि णिरयाऊ ॥२९५॥ किण्हादितिलेस्सजुदा जे पुरिसा ताण लक्खणं एवं। गोत्तं तह सकलस्तं' एक्कं छेदि मारिदुं दुट्ठो ॥२९६॥ किण्हा य णीलकाऊणुदयादो बंधिऊण णिरयाऊ । मरिऊण ताहिं' जुत्ता पावर णिरयं महाघोरं ॥२९॥ धम्मदयापरिचित्तो' अमुक्वेरो परंडकलहयरो। बहुकोहो किणहाए जंमदि –धूमादिचरिमंते ॥२९८॥ विसयासतो विमदी माणी विण्णाणवजिदो मंदो। भलसो भीरू मायापवंचबहुलो य णिहालू ॥२९९॥ परचणप्पसत्तो लोहंधो धणसुहाकंखी। बहुसण्णा णीलाए जम्मदि तं चेव धूमंतं ॥३००॥ अप्पाणं मगणंता अगणं शिंदेदि अलियदोसेहिं । भीरू सोकविसगणो परावमाणी यसूया ॥३०१॥ I A सकलं तं; 2 परिचत्तो (१) । Page #70 -------------------------------------------------------------------------- ________________ तिलोयपएणत्तो अमुणियकजाकजो धूवंतो परमपहइ सव्वहइ (१)। अप्पं पिव मण्णंतो परं पि कस्स वि ण पत्तिअइ ॥३०२॥ थुव्वंतो देइ धणं मरि, वंछेदि समरसंघट्टे । काऊए संजुत्तो जमदि घम्मादिमेघतं ॥३०३।। ॥ आउगबंधणपरिणामा सम्मत्ता॥ इंदियसेढीबद्ध पइण्णयाणं हवंति उवरिमि । बाहिं बहुलस्सिजुदा अधोवट्टायधोमुहाकंठा ॥३०४॥ चे?दि जम्मभूमी सा' धम्मप्पहुदिखेतिदयंमि (१)। उत्तियकोत्थलिकुंभीमोहलिमोग्गरमुइंगणालिणिहा ॥३०५॥ गोहत्थितुरयभत्थो अंतं पुढ अंबरीसदोणीओ । चउपंचमपुढवीसुं आयारो जम्मभूमीणं ॥३०६॥ झलरिमल्लयपत्थीकेयूरमसूरसाणयकिलिंजा । धयदीविचक्कचावासीगालसरिसा महाभीमा ॥३०॥ अजखरकरहसरिच्छा संदोलअरिक्खसंणिहायारा। छसत्तमपुढवीणं दुरिक्खणिजा महाघोरा ॥३०८॥ करवत्तसरिच्छोओ अंतेवट्टा समतदाऊ य । मजवमइवो णारयजम्मणभूमीउ भीमाए ॥३०९॥ अजगजमहिसतुरंगमखरोहमजालमेसपहुदीणं । कुथिताणं गंधादो णिरए गंधा अणंतगुणा ॥३१॥ पणकोसवासजुत्ता होंति जहण्णम्हि जम्मभूमीप्रो। जेट्ठचउस्सयाणिं दहपण्णरसं च मज्झिमए ॥३१॥ ५।४०० । १० । १५। जमणखिदीण उदया णियणियाँ दाणि पंचगुणिदाणि । सप्ततिदुगेक्ककोणे पण कोणा होंति एदाउ ॥३१२॥ २५।२०००-१५० । ७५ । एक्कदुतिपंचसत्त य जंमणखेत्तेसु दारकोणाणि । तेशियमेत्ता दारा सेढीबद्ध पइण्णए एवं ॥३१३॥ तिहारतिकोणाउ 'इंदयणिरयाणि जम्मभूमीउ । णिच्वंधयारबहुला कथुरिहितो' अणंतगुणो ॥३१४॥ L S साधम्मपहुदि; 2 कच्छुरिहितो (?) । Page #71 -------------------------------------------------------------------------- ________________ तिलोयपएणत्तो । जम्मणभूमिगदा। पावेणं णिरयबिले जादूणं ता मुहुप्तगंमेस्ते। छप्पजत्ती पाविय आकसिय भयजुदो होंदि ॥३१५॥ भीदीए कंपमाणो चलिदं दुक्खेण पश्चिो संतो। छत्तीसाउहमज्झे पडिदूणं तत्थ उप्पलइ ॥३१६॥ उच्छेहजोयणाणिं सत्तधणुच्छसहस्सपंचसया । उप्पलइ पढमखेत्ते दुगुणं दुगुणं कमेण सेसेसु ॥३१७॥ ___ जो ७ ध ६५००। वट्ठ णमयसिलंबं जह वग्धो तह पुराणणेरइया । णवणारअं णिसंसा णिभच्छंता पधावंति ॥३१८॥ साणगणा एक्केक्के दुक्खं धावंति दारुणपया। तह अण्णोरणं णिच्चं दुस्सहपीडादि कुव्वंति ॥३१९॥ चक्कसरसूलतोमरमोग्गरकरवत्तकोतसूईणं । मुसलासिप्पहुदीणं वणणगदाबाणणादीणं ॥३२०॥ वयवग्यतरच्छसिगालसाणमजालसीहपसूणं । अण्णोण्णं च सदा ते णियणियदेहं विगुवंति ॥३२१॥ गहिरबिलधूममारुदअइतत्तकहल्लिजंतच्चूलीणं । कंडणिपीसणिवीणरूवमण्णे विकुव्वंति ॥३२२॥ सूवरवणग्गिसोणिदकिमिसरिदहकूववाइपहुदीणं । पुहुपुहुरूवविहीणा णियणियदेहं पकुव्वंति ॥३२३॥ पुच्छिय पलायमाणं णारइयं वग्घकेसरिष्पहुदी । वजमयवियलतोंडा कत्थवि भक्खंति रोसेण ॥३२४॥ पीलिज्जते केई जंतसहस्सेहिं विरसविलवंता । अण्णे हम्मति तहिं अवरे छेज्जंति विविहभंगीहिं ॥३२५॥ अण्णोण्णं बझते वजोवमसंखलेहि थंभेसु । पजलिदम्मि हुदासे केई छुभंति दुप्पिच्छे ॥३२६॥ फालिज्जते केई दारुणकरवत्तकट्टअमुहेहि । भगणे भयंकरहिं विझति विचित्तभल्लेहिं ॥३२॥ लोहकलाहावहिदतेल्ले तत्तमि केवि छुम्भंति। पतूणं पन्वते जलंत जालुक्कडे जलणे ॥३२८॥ Page #72 -------------------------------------------------------------------------- ________________ तिलोयपण्णत्तो इंगालजालमुं मुरअग्गोद्ज्यंत महसरीरा ते । सीदलजलमराणंता धाविण पविसंति वइतरिणि ॥ ३२६ ॥ कतरिसलिलायारा गारइया तत्थ ताण अंगाणि । छिंदति दुस्सहाओ पोवंता विविहपीडाओ ||३३०॥ जलयरकच्छवमंडूकमयरपहुदीण विविहरूवधरा । अण्णोरणं भक्खंते वइतरिणिजलचरंमि गारइया ||३३१ ॥ विउर्लासलाविच्चाले दहूण बिलागि जति पविसंति । तत्थ वि विसालजालो उट्टदि सहसा महाग्गी ॥ ३३२ ॥ दारुणहुदासजालामालाहि दज्झमाणसव्वंगा । सीदलका मरिणय असिपत्तवमि पविसंति ॥ ३३३ ॥ तत्थ वि विविहतरूणं पवणहदा तव अपत्तफलपुंजा । विडंति ताण उवरिं दुष्पिच्छा वजदंड व्व ॥ ३३४॥ चक्कसरकण्यतोमरमोग्गरकरवालकोंतमुसलाणि । अण्णाणि वि ताण सिरं असिपत्तवरणादु विडंति ॥ ३३५ ॥ विच्छिरणसिरा भिराणकरा वुदियंछा' लंबमाणअंतचया । रुहिरारुणघोरतणा णिस्सरणा तव्वणम्मि मुंचति ॥३३६|| गिद्धा गरुडा काया विहगा अवरे वि वज्जमयतोंडा । कादूणं खडुदंता तारांगं ताणि कवलंति ||३३७|| गोवंगट्ठी राणं काढूण चंडघादेहिं । गारइया ॥ ३३९॥ गाढमंगेसुं । विलवाणं मज्झे कुहिंति बहू' खारदव्वाणि ॥३३८ ॥ जइ विलवयंति करुणं अंगं तेज चलणजगलम्मि | 3 तहविह सगणं खंडिय छुहंति चुल्लीसु लोहमयजुवइपडिमं परदाररदाण लायंते अइततं खिवंति जलणे जलंतम्मि ॥३४०॥ मंसाहाररदाणां गारड्या ताण अंगमंसाणि । छेत्तू तम्मुहेसुं कुहंति रुहिरोल्लरूवाणि ॥३४१॥ महुमजाहाराणं णारइया तम्मुहेसु अइतन्तं | लोहदव्वं घल्लंते विलीयमाणंग पञ्भारं ॥३४२॥ करवालपहरभिरणं कुवजलं जह पुणो वि संघडदि । तह णारयाण अंगं छिज्जंतं विविहसत्थेहिं ॥ ३४३ ॥ 18 बिच्छा (3) ; S बहुखार 3. 5 चलजगल ग्मि । ६९ Page #73 -------------------------------------------------------------------------- ________________ तिलोयपण्णत्ती कथुरिकरकचसूजीए इरंगारादिविविहभंगीहिं । अण्णेण जादणाओ :कुणंति णिरएसु णारइया ॥३४४॥ अइतितकडुवकत्थरिसंतीदोवमंथियं अणंतगुणं । घम्माए णारइया थोवं ति चिरेण भुंजंति ॥३४५॥ अजगजमहिसतुरंगमखरोहमजारतुरगपहुदीणं । कुथिताणं गंधादो अणंतगंधो हुवेदि आहारो॥३४६॥ अदिकुणिममसुहमण्णं रयणप्पहपहुदि जाव चरिमखिदि । संखातीदगुणेणं दुगुच्छणिजो हु आहारो ॥३४७॥ घम्माए आहारो कोसस्सभंतरम्मि ठिदजीवे । इहमातहिं गंधेणं सेसे कोसद्धड्डिया' संति ॥३४८॥ पुवंबंधसुराऊ' अणंतअणुबंधिअण्णदरउदया। णासियतिरयणभावा णरतिरिया केइ असुरसुरा ॥३४९॥ सिकदाणणासिपत्ता महबलकालायसामसवलं हि। रुह परिसा विलसिदणामो महरु दखरणामा ॥३५०॥ कालग्गिरुंदणामा कुंभी वेतरणिपहुदिअसुरसुरा। गंतूण वालुकतं णारइयाणप्पको पंति ॥३५१॥ इह खेत्ते जह मणुवा पेच्छंते समहिसजुद्धादि । तह णिरये असुरसुरा णारयकलहं पतुट्ठमणा ॥३५२॥ एक्कतीसगद ससत्तरस तह य बावीसं होंति तेत्तीसं। जह अरडवुमा पावंते ताव महा य बहुदुक्खं ॥३५३॥ णिरएसु णत्थि सोक्खं अणुमिसमेत्तं पि णारयाण सदा । दुक्खाई दारुणाई वट्टते पञ्चमाणाणं ॥३५४॥ कदलीघादेण विणा णारयगत्ताणि आउअवसाणे । मारूदपहदभाइ व णिस्सेसाणिं विलीयते ॥३५५।। एवं बहुविहदुक्खं जवा पावंति पुवकददोसा। तद्दुक्खस्स सरूवं को सक्कर वरिणद् सयलं ॥३५६॥ सम्मत्तरयणपन्वदसिहरादो मिच्छभावखिदिपडिदो। णिरयादिसु अइदुक्खं पाविय पविसइ णिगोदम्मि* ॥३५७॥ I. वढ़िवा; 2. बद्ध (१); 3. णाईयाण ; 4. Readings corrupt in ABT ... Page #74 -------------------------------------------------------------------------- ________________ तिलोयपएणत्तो सम्मत्तं देसजमं लहिदूणं विसयहेदुणा चलिदो । णिरयादिसु अइदुक्खं पाविय पविसइ णिगोदम्मि ॥३५८॥ सम्मत्तं सयलजमं लहिदूणं विसयहेदुणा चलिदो । णिरयादिसु अइदुक्खं पाविय पविसइ णिगोदम्मि ॥३५९।। सम्मत्तरहिदचित्तो जोइसमंतादिएहि वट्टतो। णिरयादिसु बहुदुक्खं पाविय पविसइ णिगोदम्मि ॥३६०॥ । दुक्खसरूव समत्ता । घम्मादी खिदितिदए णारइया मिच्छभावसंजुत्ता । जाईभरणेण केइ केई दुव्वारवेदणाभिहदा ॥३६॥ केई देवाहितो धम्मणिबद्धा कहावसोदूणं । गिणहंते सम्मत्तं अणंतभवचूरणणिमित्तं ॥३६२॥ पंकमहापहुदीणं णारड्या तिदसबोहणेण विणा । सुमरिदजाईदुक्खप्पहदा गेण्हंति सम्मत्तं ॥३६३॥ । दसणमग्गदं गदं ।। मज्जं पिवंता पिसिदं लसंता जीवे हणंते मिगलाण तप्ता । णिमेसमोहेण सुहेण पावं पावंति दुक्खं णिरए अणंतं ॥३६४॥ लोहकोहभयमोहबलेणं जे वदंति वयणं पि असच्चं । ते णिरंतरभयेउरुदुषखे दारुणम्मि हिरयम्मि पडते ॥३६५॥ छेत्तूण भित्तिं वधिदूण पियं' पट्टादि घेत्तूण धणं हरता। अगणेहि अण्णा असहेइ मूढा भुंजंति दुक्खं निरयम्मि घोरे ॥३६६।। लज्जाए चत्ता मयणेण मत्ता तारुण्णरत्ता परदारसत्ता । रत्तीदिणं मेहुणमाचरंता पावंति दुक्खं णिरएसु घोरं ॥३६७॥ पुरे कलत्ते सजणम्मि मित्ते जे जीवणत्थं परवंचणेणं । वड्डांति तिण्हा दविणं हरते ते तिव्वदुक्खे णिरयम्मि जंति ॥३६८॥ संसारण्णवमहणं तिहुवणभव्वाणपेम्मसुहजणणं संदरिसियसयलटुं संभवदेवं णभामि तिविहेण ॥३६९॥ एवमाइरियपरंपरागयतिलोयपएणत्तिए णारयलोयसरूवणिरूवण पएणत्तिणाम बिदुउ महाहियारो सम्मचो॥ I, AB पिपं । Page #75 -------------------------------------------------------------------------- ________________ तिलोयंवगणतो - भव्वजणमोक्खजणणं मुणिंददेविंदपणदपयकमलं । णमिय अभिणंदणेसं भावणलोयं परूवेमो ॥१॥ भावणणिवासखेत्तं भवणपुराणं बियप्पचिराहाणि । भवणाणं परिसंखाई दाण पमाणामाई ॥२॥ दक्खिणउत्तरइंदा पत्तेक्कं ताण *- भवणपरिमाणं । अप्पमहड्डियमज्झिमभावणदेवाण भवणवासं च ॥३॥ भवणं वेदी कूडा जिणघस्पासादइंदभूदीउ । भवणामराण संखा आउपमाणं जहाजोगं ॥४॥ उस्सेहोहिपमाणं गुणठाणादीपि. एक्कसमयम्मि । उप्पजणमरणाण य परिमाणं तह य आगमणं ॥५॥ भावणलोयस्साउ बंधणपावोग्गभावभेदा य । सम्मत्तगहणहेऊ अहियारा इत्थ चउवीसं ॥६॥ रयणप्पहपुढवीए खरभाए पंकबहुलभागम्मि। भवणसुराणं भवणाइ होति वररयणसोहाणि ॥७॥ सोलससहस्समेत्ता खरभागो पंकबहुलभागो वि । चउसीदि सहस्साणिं जोयणलक्खं दुवे मिलिदा ॥८॥ १६००० । ८४०० । भावणदेवाणं णिवासखेत्तं गदं। " असुरा णागसुवण्णादीउवहिथणिविज्जुदिसअग्गी। वोउकुमारा परया दसभेदा होंति भवणसुरा' ॥९॥ । वियप्पा सम्मत्ता । चूडामणि अहिगरुडा करिमयरा वड्डमाणवजहरी। कलसो तुरखो मउडे कमसो चिण्हाणि एदाणि ॥१०॥ । चिण्हा.सम्मत्ता । चउसट्ठी चउसीदी बावत्तरि होति छस्सु ठाणेसु । छाहत्तरि छुएगाउदी एक्काणि भवणवासिभवणाणि ॥११॥ ६४०००००। ८४००००० । ७२००००० । ७६००००० । ७६००००० । ७६००००० । ७६००००० । ७६०००००। ७६००००० । ९६००००० 1. Somits this. Page #76 -------------------------------------------------------------------------- ________________ सिखोयपणती पदामं भवणाणं एकस्सि मेलिदाण परिमाणं। .. बाहत्तर लक्खाणि कोडीउ सत्तमेत्ताउ ॥१२॥ ७७२०००००। । भवणसंखा गदा। दससु कलेसुं पुहपुहदोहो इंदा हवंति णियमेण । ते एक्कस्सि मेलिदा वीस विराजति भूदीहि ॥१३॥ इंदपमाणं सम्मत्तं । पढमो हुचमरणामो ईदो वइरोयणो ति बिदिभो य । भूदाणंदो धरणाणंदो वेण य वेणुदारीया ॥१४॥ पुग्णवसिहजलप्पहजलकंता तह य घोसमहघोसा। हरिसेणो हरिकतो अमिदगदी अमिदवाहणम्मिसिही ॥१५॥ अग्गीवाहणणामो लंबपभजणाभिधाणा य। एदे असुरप्पदिसुकुलेसु दोहो कमेण देविदा ॥१६॥ ।इदाण णाम सम्मत्ता । दक्खिणदा चमरो भूदाणंदो य वेणुपुराणा य। जलपहघोसाहरिसेणामिदगदीअग्गिसिहिवेलंबा ॥१७॥ वारो अपणो य धरणाणंदो तह वेणुदारप्रवसिट्ठा। जलकंतमहाघोसा हरिकता अमिदाग्गिवाहणया ॥१८॥ तंह य पहंजणणामो उत्तररंदा हवंति दह पदे । अणिमादिगुणेजुत्ता मणिकुंडलमंडियकवोला ॥१९॥ ।दक्खिणउत्तरईदा गदा। .. .. चउतीसं चउदालं महतीसं. हवंति लक्खाणिं। ... चालीसं छठाणे तत्तो पगणास लक्खाणि ॥२०॥ तीसं चालं चउतीसं छसु वि ठाण छत्तीस। . छत्ताल चरिमम्मि य इंदाणं भवणलक्खाणिं ॥१॥ ३४०००००।४४०००००। ३८०००००।४००००००। .४००००००। ४००००००। ४००००००। ४००००००। ४००००००। ५००००००।३००००००। ४००००००। ३४०००००१ ३६००००० । ३६०००००। ३६०००००। ३६००००० । ३६००००० । ३६०००१०१ ४६०००००। . Page #77 -------------------------------------------------------------------------- ________________ तिलोयपएणत्तो भवण भवणपुराणिं आवासा असुराण होदि तिविहाण । रयणप्पहाए भवणा दीवसमुहाण उवरि भवणपुरा ॥२२॥ दहसेलदुमादीणं रम्माणं उवरि होति आवासा । णागादीणं केसि तियणिलया भवणमेक्कमसुराणं ॥२३॥ ।भवणवण्णणा सम्मत्ता। अप्पमहड्डियमज्झिमभावणदेवाण होंति भवणाणि। दुगवादालसहस्सा · लक्खमदो दोखिदीयगंताउ ॥२४॥ ...... २००० । ४२०००। १०००००। अप्पमहड्डियमज्झिमभावणदेवाण णिवासखेत्तवित्थारो। समचउरस्सा भवणा वजमयंदारछजिया' सन्वे ॥२५॥ बहलंते तिसयाणि संखासंखेजजोयणोवासे। संखेजरंदभवणेसु भवणदेवा वसंति संखेजा ॥२६॥ संखातीदासेयं छत्तीस सुरा य होदि संखेजा। भवणसरूवार दो वित्थारा होइ जाणिजो ॥२७॥ भवणवण्णणं सम्मत्ता। तेसिं चउसु दिसासु जिणदिट्ठपमाणजोयणे गंता।। मज्झिम्मि दिव्ववेदी पुहपुहवे?दि एक्केका ॥२८॥ दो कोसा उच्छेहो वेदीणामकडिमाणं सव्वाणं । चसयाणिं . दंडावासो वररयणछण्णाणं ॥२९॥ गोउरदारजुदाउ उवरिम्मि जिणिंदगेहसहिदाउ। .. भवणासुररक्खिदाउ वेदीणं तेसु सोहंति ॥३०॥ तंबाहिरे असोयंसत्तच्छदचंपचूदवणा पुण्णा । णियणाणातरूजुत्ता चेति चेत्ततरुसहिदा ॥३१॥ चेत्तदुर्म तलकंदं दोगिण सया जोयणाणि पण्णासा। चत्तारो मझम्मि य · अंते कोसद्धमुच्छेहो ॥३२॥ छट्ठो भूमुहरु दो चउजायणउच्छिदाणि पीढाणि । पीढोवरि बहुमज्मे रम्मा चेट्ठति चेत्तदुमा ॥३३॥ ६।२।४।। L SB वजिया; 2 ABहोय; ३ सम्मत्तं (?); 4 AB वेदाए । Page #78 -------------------------------------------------------------------------- ________________ तिलोयपएणत्तो पत्तक्कं रुक्खाणं अवगाढकोसमेकमुहिह। जोयणखंदुच्छेहो साहादीहत्तणं च चत्तारी ॥३४॥ को १ । जो ४। - २५० विविहवररयणसाहा विचित्तकुसुमोवसोभिंदा सव्वे ।। वरमरगयवरपत्ता - दिव्वतरू ते विरायंति ॥३५॥ विविहंकुरुचेश्वइया विविहफला विविहरयणपरिणामा । छत्तादिछत्तजुदा घंटाजालादिरमणिजा ॥३६॥ श्रादिणिहणेण हीणा पुढविमया सव्वभवणचेत्तदुमा । । जीहप्पतिआयाणं होति णिमित्ताणि ते णियायामा ॥३७॥ चेत्ततरूणं मूले पत्तेक चउदिसासु पंचेव।। चेट्ठति जिणप्पडिमा पलियंकठिया सुरेहि महणिजा ॥३८॥' चउतोरणाभिरामा अट्टमहामंगलेहि सोहिल्ला।.. वररयणणिम्मिदेहिं माणत्थंभेहि अइरम्मा ॥३९॥ ।वेदीवण्णणा गदा। वेदीणं बहुमज्झे जोयणसयमुच्छिदा महाकूडा। वेत्तासणसंठाणा रयणमया होति सव्वट्ठा ॥४॥ ताणं मूले उवरिं समंतदो होंति दिव्ववेदीउ। पुबिल्लवेदियाणं सारिच्छं वगणणं सव्वं ॥४१॥ वेदीणभंतरए वणसंढा वरविचित्ततरुणियरा । पुक्खरिणीहि - समम्मा तप्परदो दिव्ववेदीउ ॥४२॥ ।कूडा गदा। कूडोवरि पत्तक्क जिणवरभवणं हवेदि एक्क्केक। वररयणकंचणमयं विचित्तविण्णाणरमणिज्ज ॥४३॥ चउगोउरा तिसाला वीहिंपरिमाणथंभणवथूहा । णवधयचेत्तखिदीउ सब्वेसुं जिणणिकेदेसं ॥४४॥ Page #79 -------------------------------------------------------------------------- ________________ तिलोयपपणती णंदादितिमेहलपीढं पुवाणि धम्मविभवाणि । खउवणमज्मेसु ठिदा चेत्ततरू तेसु सोहंति ॥४५॥ हरिकरिवसहखगावइसिहीससिरविहंसपउमचक्कधरा । एक्केकमहज़ुद्सयमेक्केकमहसयखुल्ला ॥४॥ घंदणामिसेयणश्चणसंगीआलोयमंडवेहिं जुदा । कीउणगुणणहिपहिं विसालघरपट्टसालेहिं ॥४॥ सिरिदेवी सुददेवी सव्वाण सणक्कुमारजक्खाणं । स्वाणि अट्ठमंगलदेवश्चाणि जिणणिकेदेसुं ॥४८॥ भिंगारकलसदप्पणधयचामरछत्तवीयणसुपइट्ठा । इय अट्ठमंगलाणिं पत्तक्कं अडअहियसयं ॥४९॥ दिपंतरयणदीवा जिणभवणा पंचवण्णरयणमया । गोसीरमलयचंदणकालागरुधूवगंधड्डा ॥५०॥ भंभामुइंगमहलजयघंटाकंसतालतिवलीणं । दुंदुहिपडहादीणं सहहिं णिश्चहलबोला ॥५॥ सिंहासणादिसहिदा चामरकरणा गजक्खमिहुणजुदा । णाणाविहरयणमया जिणपडिमा तेसु भवणेसु ॥५२॥ बाहत्तरि लक्खाणिं कोडीउ सप्त जिणणिकेदाणिं । आदिणिहणज्झिदाणिं भवणसमाई विराजंति ॥५३॥ ___ ७७२०००००। सम्मत्तरयणजुत्ता णिभरभत्तीय णिश्चमच्वंति। कम्मक्खषणणिमित्तं देवा जिणणाहपडिमाउ ॥५४॥ कुलदेवा इदि मगिणाय अगणेहिं बोहिया बहुपयारं।. मिच्छाइट्ठी णिच्चं पूजति जिणंदपडिमाउ ॥५५॥ ।जिणाभवणा गदा । फूडाणा समंतादो' पासादा होति भवणदेवाणं । गागाविविहविणासं बरकंचणणियरमया ॥५६॥ सत्तद्वयावदसादियविचित्तभूमिहिं भूसिदा सव्वे । लंबंतरयणमाला दिपंतमणिगप्पदीयकंतिल्ला ॥५॥ जम्माभिसेयभूसणमेहुणउलगमंतसालाई। विदिलाहिं रमणिजा मणितोरणसुंदरदुवारा ॥५८॥ I AB समत्तादो। Page #80 -------------------------------------------------------------------------- ________________ तिलोयपएणत्ती ७. सामेणा गम्भकदलीचित्तासणणालयादिगिहजुत्ता। कंचयापायारजुदा विसालवलहोविराजमाणा य॥५९॥ धुव्वंतधयवडाया पोक्खरगीवाविकूडसंडाई। सव्वे कीडगाजुत्ता गाणावरमत्तवारणोपेता ॥६॥ मणाहरजालकवाडा गाणाविहसालभंजिका बहुला । आदिणिहणेण हीणा किं बहुणाते णिरुवमाोया ॥६॥ चउपासाणिं तेसुं विचित्तरूवाणि आसपाणिं च। वररयणाविरचिदाणं सयणोणि हवंति दव्वाणं ॥६२॥ ।पासादगदा। एक्केक्कासिं इदे परिवारसुरा हवंति दस पदे । पडिदा तेत्तीसं तिदसा सामागीयदिसाइंदा ॥३॥ तणुरक्खा तिप्परिसो सत्ताणीया पइण्णगभियोगा। किञ्बिसया इदि कमसो पवगिणदा इंदपरिवारा ॥४॥ ईदा रायसरिच्छा जुवरायसमा हुवंति पडिइदा । पुत्तगिहा तेत्तीसा तिदसा सामाणिया कलत्तसमा ॥६५॥ चत्तारि लोयपाला सावंता होंति तंतवालाणं । तणुरक्खाण समाणासरीरं वा सुरा सब्वे ॥६६॥ बाहिरमज्मभंतरतंडयसरिसा हवंति तिप्परिसा। सेणेवमायणीया पइण्णया पुरिजणसरिच्छा ॥६॥ परिवारसमाणा ते अभियोगसुरा हवंति किब्बिसया । पाणावमाणाधीरी देवाणणिंदस्स णादव्वं ॥६८॥ इंदसमा पडिइंदा तेत्तीस सुरा हवंति तेत्तीसं। चमरादीदाणं पुहपुहसामाणिया इमे दे दा ॥६९॥ चउसहि सहस्साणिं छट्ठी छप्पण्ण चमरतिदयम्मि । परणास सहस्साणिं पत्तक्क होति सेसेसु ॥७॥ ६४००० । ६०००० । ५६००० । ५०००० ॥ १७॥ पत्तक्कर दयाणं सोमो यमवरुणाधणदणामा यः । पुन्वादिलोयपाला हवंति चत्तारि चत्तारी ॥१॥ Is धारी; 2 B णायाम । Page #81 -------------------------------------------------------------------------- ________________ तिलोय पण छप्पराणसहस्साधियबेलक्खा होंति चमरतपुरक्खा । चालसहस्सन्भहिया बे लक्खा बिदियइंदम्मि ॥ ७२ ॥ चउवीससहस्साधियलक्खदुगं तदियतपुरक्खा । सेसेसुं पक्कं णादव्वा दोणि लक्खाणि ॥७३॥ २५६००० | २४०००० | २२४००० । सेसे । १७ । २००००० । अडवीसं छवीसं च सहस्साणि चमरतिदयंमि । आदिमपरिसाए सुरा सेसे पत्तेक्कच सहस्साणि ॥७४ || २८००० | २६००० । ६००० । सेसे । १७ । ४००० | तीसं अट्ठावीसं अट्ठ सहस्साणि चमरतिदयंमि । मज्झिमपरिसाए सुरा सेसेसुं ३०००० | २८००० | ८००० | १७ । ६००० । बीस तीसं दस होंति सहस्साणि चमरतिदयंमि । अट्ठ सहस्साणि सेसेसु ॥७६॥ बाहिरपरिसाए सुरा ३२००० । ३०००० । १०००० । सेसे । १७ । ८००० । छस्सहस्साणि ॥७५॥ सत्ताणीयं होंति हु पत्तेक्कं सत्त सत्त लक्खजुदा । पढमं ससमाणसमा तद्दुगुणा चरमकक्खंतं ॥७७॥ असुरं महिसतुरगा रहकरणो तह पदातिगंधव्वो । चणया पदाणं महत्तएत्थं IA एचरया; ॥७॥ महतरी एक्का ॥७८॥ गावा गरुडगइदा मयरुट्ठा खम्गिसीहसिविकस्सा | गागादीणं पढमाणीया बिदियाय' असुरं वा ॥७९॥ गच्छसमे गुणयारे परप्परं गुणिय रूवपरिहीणो । एकोणगुणविहते गुणिदे वयणेण गुण गणिदं ॥८०॥ 2 fatture (?). 1 Page #82 -------------------------------------------------------------------------- ________________ तिलोय पण्णत्तो एक्कासीदी लक्खा अडवीससहस्ससंजुदा चमरे । होंति हु महसाणीया पुहपुहतुरयादिया वि तंमेत्ता ॥ ८१ ॥ ८१२८००० । तिट्ठाणे सुगणाणिं कुण्णव भडकुक्कपंचअंककमै । चमरिंदस् य मिलिदा सत्ताणीया हवंति इमे ॥८२॥ ५६९८६००० । छातरि लक्खाणि वीससहस्साणि होंति महिसागं' । वइयांमि इदे पुहपुहतुरगादिणो वि तम्मेन्ता ॥८३॥ ७६२०००० । चउठाणेसुं सुराणा चउतितिपंचकएव मोलाए । वइरोयणस्स मिलिदा सत्ताणीया इमे होंति ॥८४॥ ५३३४०००० । एकतर लक्खाणिं णावाउ होंति बारससहस्सा । भूदाणंदे पुहपुहउरगप्पडुदाण तंता ॥८५॥ ७११२००० । चउक्कंभट्ठसत्तणवचउक्ककमे । तिट्ठाणे सुण्णाणि सत्ताणीया मिलिदे भूदाणंदस्स णायव्वा ॥ ८६ ॥ ४९७८४००० ! तेसट्ठी लक्खाइ पराणास सहस्सयाणि पत्तेक । सेसेसुं इदेसुं पढमाणीयाण परिमाणा ॥ ८७ ॥ ६३५०००० । चट्ठाणेसुं सुराणा पंच य तिट्ठाणए चउक्काणिं । श्रंककमे सेसाणं सत्ताणीयाणि परिमाणं ॥८८॥ ४४४५०००० | होंति परण्णय' पहुदी जेन्तियमेत्ता य सयलइ देसुं । तप्परिमाणपरूणाउवएसो गत्थि कालवसा ॥ ८९॥ कहा रयणा सुमेघा देवीणामा सुकंदअभिधारणा । णिरुवमरूधराउ चमरे पंचग्गमहिसीउ ॥९०॥ सहस्साणि होंति पत्तेक्कं । महिसणं ससमं चालसहस्साणि संमिलिदा ॥९१॥ ८०००४०००० | परिवारा देवीउ महिसां ; 2 AB पयण्ण्य । Page #83 -------------------------------------------------------------------------- ________________ तिलोयपएणत्ता चमरम्गिममहिसीणं अट्ठसहस्सा विकुब्वणा संति । पत्तेक्कं अप्पसमं णिरुवमलावण्णरुवेहिं ॥१२॥ सोलससहस्समेत्ता वल्लहियाउ हवंति चमरस्स। छप्पण्णसहस्साणिं संमिलिदे सव्वदेवीउ ॥१३॥ १६००० । ५६०००।पउमापउमसिरीउ कणयमालमहपउमा। अग्गमहीसीउ बिदिए विकिरियापहुदि पुव्वं च ॥१४॥ पण अग्गमहिसियाउ पत्तेक्कं वल्लभा दससहस्सा।। णागिंदाणं विकिरियापहृदि होदि पुव्वं व ॥१५॥ ५।१००००। ४००००। ५००००। चत्तारि सहस्सा णं वल्लहियाउ हवंति पत्तेक्कं। गरुणिंदाणं' सेसं पुत्वं पिव एत्थ वत्तव्वं ॥१६॥ ५।४००० । ४०००० । ४४००० । सेसाणं इंदाणं पत्तेक पंच अग्गमहिसीउ। एदेसु छस्सहस्सा ससमं परिवारदेवीउ ॥९॥ ५। ६००० । ३००००। देविंदप्पडदीणं देवीणं वारविव्वणा संति । छस्सहस्सं च समं पत्तेक विविहरूवेहिं ॥९८॥ पुहपुहसेसिंदाणं वल्लभिया होंति दो सहस्साणि | बत्तीस सहस्साणिं संमिलिदे सव्वदेवीउ ॥१९॥ २००० । ३२०००। पडिइंदादिचउण्हं वलहियाणं तहेव देवीणं । सव्वं विउव्वणादिं णियणियदाण सारिच्छं॥१०॥ सव्वेसुं इंदेसुं तणुरक्खसुराण होति देवीउ । पत्रोक सयमेत्ताणि रूवमलावरणवालाउ ॥१०॥ अडाइजसयाणिं देवीउ दुघे सया दिवढसयं । आदिममज्झिमबाहिरपरिसासु होति चमरस्स ॥१०२॥ २५० । २०० । १५०। । गरुलिंदाणं (?); 2 विउव्वणा (?) । Page #84 -------------------------------------------------------------------------- ________________ तिलोयपण्णत्तो देवोउ तिगिण सया अड्डाइज्ज सयाणि दुसयाणि । आदिममज्झिमबाहिरपरिसासुं होंति बिदियदस्स ।।१०३॥ ३०० । २५० । २८० । दोगिण सया देवीउ सट्ठीचालादिरत्तएक्कसयं । णागिंदाणं अभिंतरादितिप्परिसदेवीसु ॥१०४।। २०० । १६० । १४० । सट्ठोजुदमेक्कसयं चालीसजुदं वोससहियएक्कसयं । गरुडिंदाणं अभंतरादितिप्परिसदेवीउ ॥१०५॥ १६० । १४० । १२० । चालीसुस्तरमेक्कसयं वीसभहियं सयं च केवलयं । देविंदाणं आदिमपरिसप्पहुदीसु देवीउ ॥१०६॥ ___ १४० । १२० । १०० । असुरादिदसकुलेसुं हुवंति सेणा सुराण पत्तक्क । पण्णासा देवीउ सयं च परो महत्तरसुराणं ॥१०७॥ ५० । १०० । ० । जिणदिलुपमाणाउ होति पइण्णयतियस्स देवीऊ । सव्वणिगिट्ठसुराणं पि देवीउ बत्तीस पत्तक्क ॥१०८॥ ३२ । एदे सव्वे देवा देविंदाणं पहाणपरिवारा। अगणे वि यप्पधाणा संखातीदा विधायंति ॥१०९॥ इंदपडिंदप्पहुदी तहे वोउ मणेण आहारं । अमयमयमइसिणिद्ध संगिण्हते णिवरुवमणं ॥११०॥ चमरदुगे आहारे वरुससहस्सेण होदि णियमेण । पणुवीसदिणाण दलं भूदाणंदादि छण्णं पि ॥११॥ घ १००० । दि २५ । । बारसदिणेसु जलपहुदीछण्णं पि भोयणावसरो। पण्णरसवासदलं अमिदगपहुदिछक्कम्मि ॥११२॥ Page #85 -------------------------------------------------------------------------- ________________ तिलोयपएणत्तो इंदादीपंचण्णं सरिसो आहारकालपरिमाणं । तणुरक्खप्पहुदीणं तस्सि उवदेस उच्छिण्णा ॥११३॥ चमरदुगे उस्सासं पणरसदिणाणि पंचवीसदलं । पुहपुहमुहूत्तयाणं भूदाणंदादिछक्कम्मि ॥११४॥ दि १५ मु २५ + - बारसमुहुन्तयाणिं जलपहपहुदीसु छस्सु उस्सासा। पगणरसमुहुप्तदलं अमिदगदिष्पहुदिछगणं पि ॥११५॥ मु १२ । १५ । दसवरससहस्साऊ जो देवो तस्स भोयणावसरो। दोसु दिवसेसु पंचसु पल्लपमाणाउजुत्तस्स ॥११६॥ जोयजुदाऊ देवो उस्सासा तस्स सत्तपाणेहिं । ते पंचमुडुत्तेहि पलिदोवमयावजुत्तस्स ॥११७॥ पडिादादिचउगणं इंदसरिसा हुवंति उस्सासा। तगुरक्खपहुदीसुं उवएसो संपइ पणट्ठो ॥११८॥ सव्वे असुरा किण्हा हुवंति णागा वि कालसामलया । गरुडा दीवकुमारा सामलवण्णा सरीरेहिं ॥११९॥ उदधिधणिदकुमारा ते सव्वे कालसामलायारा। विज्जू विज्जुसरिच्छा सामलघण्णा दिसकुमारा ॥१२०॥ अग्गिकुमारा सव्वे जलंतसिहिजालसरिसदितिधरा । णवकुवलयसमभावा वादकुमारा वि णादव्वा ॥१२॥ पंचसु कल्लाणेसुं जिणिदपडिमाण पूजणणिमित्तं । णंदीसरम्मि दीवे इंदा जायंति भत्तीए ॥१२२॥ सीलादिसंजुदाणं पूजणहे, परिक्खणणिमित्तं । णियणियकोडणकज्जुववइरिसमूहस्स मारणिच्छाए ॥१२॥ असुरप्पाहुदीण गदी उड्डसरूवेण जाव ईसाणं । णियवसदो परवसदो अच्चुदकप्पा बही होदि ॥१२४॥ कणय व्व णिरुवलेवा णिम्मलकंती सुगंधणिस्सासा। णिरुवमयरूवरेखा समचउरस्संगसंठाणा ॥१२५॥ Page #86 -------------------------------------------------------------------------- ________________ तिलोयपण्णत्ती लक्खणजुत्ता संपुण्णमियंकसुंदरमहाभासा। णिच्चं चेयकुमारा देवा देवी य तारिसिया ॥१२६॥ रोगजरापरिहीणा णिरुवमबलवीरिएहि परिपुरणा। आरत्तपाणिचरणा कदलीघादेण परिचत्ता ॥१२७॥ वररयणमोड'धारी वरविविहविभूसणेहिं सोहिल्ला । मंसट्टिमेधलोहिदमजवसासुक्कपरिहीणा ॥१२८॥ कररुहकेसविहीणा णिरुवमलावण्णदित्तिपरिपुण्णा। बहुविहविलाससत्ता देवा देवी य ते होंति ॥१२९॥ असुरादीभवणसुरा सव्वे ते होंति कायपडिचारा । वेदसुदीरणयाए अणुभवणं माणससमाणं ॥१३०॥ धाउविहीणप्तादो रेदविणिग्गमणमत्थि ण हु ताणं । संकप्पसुहं जायदि वेदस्स उदीरणाविगमे ॥१३१॥ बहुविहपरिवारजुदा देविदा विविहछत्तपहुदीणं। . सोहंति विभूदीहि पडिइंदादी य चत्तारो ॥१३२॥ पडिइंदादिचउगहं सिंहासणादवत्तचमराणिं । णियणियइ दसमाणिं आयारे होति किंचूणा ॥१३३॥ सव्वेसि इंदाणं चिण्हाणि तिरीटमेव मणिखजिदं । पडिइंदादिचउण्हं चिण्हं मउडं मुणेदव्या ॥१३४॥ उलगसालापुरदो चेत्तदुमो होति विविहरयणमया। भसुरप्पहुदिकुलाणं ते चिण्हा इंदमाहोति ॥१३५॥ अस्सत्थसत्तवण्णा संमलजंबू य वेतसकदंबा । तयपीयंगू सिरसा पाला सरा यह मा कमसो ॥१३६।। चेत्तदुमामूलेसुं पत्तेक चउदिसासु चेते। पंचजिणिंदप्पडिमा पलियंकठिदी परमरम्मा ॥१३७॥ पडिमाणं अग्गेसुं रयणत्थंभा हवंति वीस फुढं। पडिमापीढसरिच्छा पीढा थंभाण णादव्वा ॥१३८॥ एक्केकमाणथंभे अट्ठावीसं जिणिंदपडिमाउ । चउसु दिसासुं सिंहासणविण्णासजुत्ताउ ॥१३९॥ सेसाउ वण्णणाउ चउवणमझत्थचेत्ततरुसहस्सा। छत्तादिछत्तपहुदीजुदाणि जिणणाहपडिमाणं ॥१४०॥ I AB मे ; 2 पडिमाणि (?) । । Page #87 -------------------------------------------------------------------------- ________________ तिलोयपरमत्ती चमरिंदो सोहम्मे ईसदि वइरोयणो य ईसाणे। ईसाणंदे वेणु धरणाणंदम्मि वेणुदारि' ति ॥१४॥ एदे अट्ट सुरिंदा अण्णोण्णं बहुविहाउ भूदीउ । दट्टणं मच्छरेण ईसंति सहावदो केई ॥१४२॥ । इदं विभवो समत्ता।..... संखातीदो सेढी भावणदेवाण दसविकप्पाणं । तीए पमाणसेढीबिंदगुणगारपढममूलहदो ॥१४३॥ ।संखा समत्ता। रयणाकरेक्कउवमा चमरदुगे होदि आउपरिमाणं । तिषिण पलिदोवमाणिं भूदाणंदादिजुगलम्मि ॥१४४॥ वेणुदुमे पंचदलं पुण्णवसिह सु दोगिण पल्लाई। जलपहुदिसेसयाणं दिवड्डपल्लं तु पत्तक्क ॥१४५॥ सा १ ५ ३ ५ ५ । प २ प ३ । से १२ । प्रहवा उत्तरइंदेसु पुव्वं भणिदं हुवेदि अदिरितं। . पडिइंदादिचउण्णं आउपमाणाणि इंदसमं ॥१४६॥ एकपलिदोवमाऊ सरीररक्खाण होदि चमरस्स। वहरोयणस्स अधियं भूदाणंदस्स कोडिपुव्वाणि ॥१४॥ प १ । प १ । पु को १ । धरणिंदे अधियाणिं बच्छरकोडी हुवेदि वेणुस्स। तणुरक्खाउवमाणं अदिरित्तो वेणुधारिस्स ॥१४८।। पु को १ । व को १ । पत्तेक्कमेक्कलक्खं वासा आऊ सरीररक्खाणं । सेसम्मि दक्खिणिदे उत्तरइंदम्मि अदिरित्ता ॥१४९॥ १००००० । १००००० । भडाइजा दोषिण य पल्लाणि दिवड्डआउपरिमाणं । भादिममज्झिमबाहिरतिष्परिससुराण चमरस्स ॥१५॥ ! A B वइरीयईणो; 2 वेणुधारि (?); 3 इंद (?); 4 सम्मत्तो।। Page #88 -------------------------------------------------------------------------- ________________ तिलोय पण्णत्तो प५ । २ । ३ । २ २ तिरिण पलिदोवमाणि अड्डाइज्जा दुवे कमा होदि । वइरोयणस्स आदिमपरिसप्प हुदी जेट्ठाऊ ॥ १५१ ॥ प३ । ५ । २ । २ असोलसबत्तीसेवं पलिदोवमस्स भागाणि | भूदाणंदे अधिओ धरणाणंदस्स परिसतियाऊ ॥१५२॥ प१ । प१ । प१ । ८ १६ ३२ परिसन्तयजेाऊ तियदुगपक्का य पुव्वकोडीऊ । वेणुस्स होदि कमसो अदिरिता वेणुदारिस्स ॥१५३॥ को ३ । २ | १ तिप्परिसारणं आऊं तियदुगपक्काउ वासकोडीऊ | सेसम्म दक्खिशिंदे अदितिं उत्तरिंदम्मि ॥ १५४ ॥ व को । ३ । २ । १ । एकपलिदोवमाऊ सेणाधीसारण होदि चमरस्स । रोयणस्स अधियं भूदाणंदस्स कोडिपुव्वाणि ॥ १५५ ॥ प० । १ । पुव्वको १ । धरणाणंदे अधियं बच्छरकोडी हवेदि वेणुस्स । सेसा महत्तराऊ अधिरिता ' वेणुदारिस्स ॥ १५६ ॥ वर्ष को १ । पत्तेक्कमेक्कलक्खं आऊ सेणावईण णादव्वो । सेसम्म दक्खिणिंदे अधिरिन्तं उत्तरिदम्मि ॥ १५७ ॥ १००००० । पलिदोषमद्धमाऊ आरोहकवाहणाण चमरस्स | वइरोयणस्स अधियं भूदाणंदस्स कोडिवरिसाई ॥ १५८ ॥ प१ । व को १ । २ अदिरित्ता । ८५ Page #89 -------------------------------------------------------------------------- ________________ . तिलोयपएणत्ती धरणाणंदे धियं बच्छरलक्खं हुवेदि वेणुस्स। आरोहवाहणाइं तु अधिरितं वेणुदारिस्स ॥१५९॥ १०००००। पत्तक्कमद्धलक्खं आरोहकवाहणाणं जेहाऊ। सेसम्मि दक्खिणिदे अधिरितं उत्तरिदम्मि ॥१६॥ ५०००००। जेत्तियमेत्तायाऊ पइण्णअभिजोगकिब्बिससुराणं । तप्परिमाणपरूवणउवएसं संपई णटुं ॥१६॥ दसवाससहस्साऊ जो देवाउ'माणुसाण सयमेतं । मारिदुमह पोसे, सो सक्कदि अप्पसत्तीए ॥१६२॥ खेत्तं दिवड्डसयधणुपमाणआयामवासबहलत्तं । बाहाहिं वेढेदु उप्पादे, पि सो सको ॥१६३॥ दं १५०। एकपलिदोवमाऊ उप्पालेदं महीए छक्खंडं। तगदणरतिरियाणं मारेखें पोसिद् सक्को ॥१६४॥ उवहिउवमाण जीवी जंबूदीवस्स उग्गमै खिवितुं । तग्गदणरतिरियाणं मारे, पोसि, सक्को ॥१६५॥ दसवाससहस्साऊ सदरूवाणि विगुव्वणं कुणदि । उक्कस्सम्मि जहणणे सगरूवा मज्झिमे विविहा ॥१६६॥ श्रवसेससुरा सव्वे णियणियओहिपमाणखेत्ताणिं । जित्तियमेत्ताणि पुढं पूरंति विउवणार एदाई ॥१६॥ संखेजाऊ जस्स य सो संखेजाणि जोयणाणि सुरा। गच्छेदि एक्कसमए आगच्छदि तेत्तियाणिं पि ॥१६८॥ जस्स असंखेजाऊ सो वि य संखेजजोयणाणि पुढं। गच्छेदि पक्कसमए आगच्छदि तेत्तियाणिं पि ॥१६९।। अड्डाइज्ज पल्लं आऊ देवीण होदि चमरम्मि। वारोयणम्मि तिगिण य भूदाणंदम्मि पल्लमटुंसो॥१७०॥ Is जो देउ; 2 उप्पाडेदं (?); 3 सदरूवा (?) । Page #90 -------------------------------------------------------------------------- ________________ तिलोयपण्णत्तो धरणाणंदे अधियं वेणुम्मि हुवेदि पुवकोडि प्ति। . जंदेवीण आउसंखा अधिरित्तं वेणुदारिस्स' ॥१७१॥ पु को ३ । पत्तक्कमाउसंखा देवीणं तिगिण वरसकोडीओ। सेसम्मि दक्खिणिंदे अधिरित्तं उत्तरिंदम्मि ॥१७२॥ व को ३ । पडिइंदाणि चउगणं आऊ देवीण होदि पत्तेक। णियणियइंदपवगिणददेवीआउस्स सारिच्छा ॥१७३॥ जेत्तियमेत्ता आऊ सरीररक्खाण होइ देवीणं । तस्स पमाणणिरूवणउवएसो णत्थि कालवसा ॥१७४।। असुरादिदसकुलेसं सव्वणिरिट्ठा णा होदि देवाणं।। दसवाससहस्साणिं जहण्णआउस्स परिमाणं ॥१७५॥ । आउपरिमाणं सम्मत्ता। असुराण पंचवीसं सेससुराणं हुवंति दस दंडा। एस सहाउच्छेहो विकिरियंगेसु बहुभेया ॥१७॥ २५ । १० । । उच्छेहो गदो! णियणियभवणठिदाणं उक्कस्से भवणवासिदेवाणं । उड्डण होदि णाणं कंचणगिरिसिहरपरियंतं ॥१७७॥ तट्ठाणादोदो थोवत्थोवं पयट्टदे ओही। तिरियसरूवेणं पुणो वहुत्तर खेतेसु अक्खलिदं ॥१७८।। पणुवीसजोयणणं होदि जहणणेण ओहिपरिमाणं । भावणवासिसुराणं एक्कदिणभंतरे काले ॥१७९॥ असुराणमसंखेजाजोयणकोडीउ ओहिपरिमाणं । खेत्ते कालम्मि पुणो होंति असंखेजवासाणिं ॥१८॥ संखातीदसहस्सा उक्कस्से जोयणाणि सेसाणं। असुराणां कालादो संखेजगुणेण हीणा य ॥१८॥ । वेणुधारिस्स (?); 2 सम्मत्तं (?); 3 तट्ठाणादोद्धो (?); 4 s बहुतर। Page #91 -------------------------------------------------------------------------- ________________ तिलोयपण्णत्ती णियणियोहिक्खेत्तं णाणारूवाणि तह विकुब्वंता। पूरंति असुरपहुदी भावणदेवा दसवियप्पा ॥१८२॥ ।ओही गदा । गुणजीवा पजस्ती पाणा सण्णा य मग्गणा कमसो। उवजोगा कहिदव्या एदाण कुमारदेवाणं ॥१८३।। भवणसुराणं अवरे दो गुणठाणं चउ संखा | मिच्छाइट्ठी सासणसम्मो मिस्सो विरदसम्मा ॥१८४॥ जीवसमासं दो च्चिय वित्ति य पुण्ण पुण भेदेण । पजत्ती छुच्चेव य तेत्तियमेत्ता अपजत्ती ॥१८५॥ पंच य इंदियपाणा मणवचकायाणि आउआणपाणाणि | पजत्ते दस पाणा इदरे मणवयणआणपाणुणा ॥१८६॥ चउसण्णा ता उभयमेहुणआहारगंथणामाणि । देवगदी पंचक्खा तसकाया एक्करसजोगा ॥१८७॥ चउ मण चउ वयणाई वेगुम्बदुगं तहेव कम्माई। पुरिसित्थीसंहूणा. सयलकसाएहिं परिपुण्णा ॥१८८॥ सव्वे छण्णणजुदा मइसुदणाणाणि ओहिणाणं च । मदिअण्णाणं तुरिमं सुदअण्णाणं विभंगणाणं पि ॥१८९॥ सव्वे असंजदाई सणजुत्ता य चक्खुअचक्खोहीलेस्सा। किण्हा णीला काउया पीता य मज्झिमसजुदा (१) ॥१९०॥ भव्वाभव्वा एव्व हि सम्मत्तेहिं सवगिणदा सव्वे । उवसमवेदगमिच्छासासासण मिस्साणि ते होंति ॥१९१॥ सव्वे य भवणदेवा हवंति आहारिणे अणाहारो । सायारणयायारा उवजोगा होंति सव्वाणं ॥१९२॥ मज्झिमविसोहिसहिदा उदयागदसत्तपरिदिसत्तिगदा । एवं गुणठाणजुत्ता देवं वा होइ देवीउ ॥१९३॥ ।गुणठाणादि सम्मत्ता। सेढीअसंखभागो विदगलपढमवग्गमूलहदो । भवणेसु एक्कसमए जायंति मरंति तेमेत्ता ॥१९४॥ । जम्मणमरणजीवाणं संखा समत्ता । छच्चेव (?); 2 असंजदा हि (?); 3 सासायण (१); 4 BS अणाहोरो 5 देवा वा होंति देवीठ (१)। Page #92 -------------------------------------------------------------------------- ________________ तिलोय पण्णत्ती णिक्कंता भवणादो गभे सम्मुच्छकम्मभूमीसुं । पज्जन्ते उप्पज्जदि गरे तिरिएसु मिच्छभावजुदा ||१९५ || सम्माइट्ठी देवा गरे पज्जन्तिकम्मभूमीए । गमे पजतेसुं सलागपुरिसाण होंति कहियाइ ॥१९६॥ 'सेसिमांतरजम्मे णिव्वुद्गिमयां हवंति केसि पि । संजमदेसवदाइ गेरहंते केइ भवभीरू ॥१९७॥ | आगमां गदं । 2 आवलिदसंखा केई गाणचरिते किलिट्ठभावजुदा । भवणारेसु आउं बंधंति हु मिच्छभावजुदा ॥१९८॥ अविण्यसत्ता के कामिणिविरहजरेण जजरिदा । कलहपिया पाविट्ठा जायंते भवणदेवेषु || १९९॥ सगिणभसरणी जीवा मिच्छाभावेण सुंजुदा केई । जायंति भावणेसुं दंसणसुद्धा ग कश्या वि ॥ २००॥ मरणे विराधिदम्मिय केई कंदप्यकिब्बिसा देवा । अभियोगा संमोहप्पहृदिसुरदुग्गदीसु जायते ॥ २०१ ॥ जे सच्चवयणहीणा हिंसं कुव्वंति बहुजणे शियमा । कंदप्परतहिदया ते कंदप्पे जायंते || २०२|| जे भूदिकम्ममन्ता भियोगकोदूहलाइ संजुत्ता । जणवणे पयट्टा वाहणदेवेसु ते होंति ॥ २०३ || तित्थयर संघमहिमाआगमगंथादिपसु पडिकूला । दुव्विणया गिगदिल्ला जायंते किम्बिससुरेसुं ॥ २०४॥ उपहवसरा विप्पडिवगणा जिगिंदमग्गस्मि । मोहेणं संमोदा संमोहसुरेसु जायंते ॥२०५॥ जे कोहमाणमाया लोहासत्ता किविचारिता । वइपरणबद्धरुचिरे ते उप्पज्जति प्रसुरेषु ॥ २०६॥ उप्पज्जंते भवणे उववादपुरे महारिहे सगणे' । पावंति छपजप्तिं जादा अंतोमुडुते ॥२०७॥ भट्ठिसिरारुहिरवसा मुन्तपुरीसाणि केसलोमाइ । चम्ममंसप्पडुदी ण होइ देवाण संघडणे ॥२०८॥ 1 लेस्सिमांतर (१) ; 2 संजुदा or सुजुदा (?) ;3 संमूढा ( ? ); 4 BS संमोहसुरे; 55 जययो । Page #93 -------------------------------------------------------------------------- ________________ तिलोय पण्णत्ती वण्णरसगंधफासे अइसयवेकुव्यदिव्वखंदा हि । हसू रोयवादि उवविदि 'कम्मारणुभावेण (१) ॥२०९॥ उप्पराणसुरविमाणे पुव्वमणुघाडिं hari | उघडदि तम्मि समय पसरदि आणंदभेरिरवं ॥२१०॥ आयरिगणय भेरिरखं ताणं पासम्मि कयजयंकारा । एति परिवारदेवदेवीउ पमोदभरिदाओ ॥२११॥ वायंता जयघंटापडहपडा किन्बिसा य गार्यात | संगमागधवा पदा देवीप्र ॥ २१२ ॥ देवीदेवसमूहं दट्ठ गां तस्स तक्काले उप्पज्जदि विभंगं थोवपच्चक्खं ॥२१३॥ विम्हओ होदि । मग्णुस्सतेरिच्चभवम्हि पुव्वे लद्धो ण सम्मत्तमणं पुरूवं । तिलप्पमाणस्स सुहस्स कज्जे चन्तं मए कामविमो हिदे ॥ २१४ || जिणोवदिट्ठागमभावणिज्जं देसव्वदं गेराह य सोक्खहेदं । मुक्कं म दुव्विसयत्थमप्पं सोक्खागुरते विचेद्रोण ॥२२५॥ अांतणाणाणि चउक्कहेदुं गिव्वाणबीजं जिणणाहलिंगं । पभूदकालं धरिदूण चतं मए मयंधेण वधूणिमितं ॥ २१६ ॥ कोहेण लोहेण भयंकरेणं मायापवचेणं समच्छरेण । माणे वंंत 'महाविमोहो मेल्लाविरो हं जिणाहमग्गं ॥२१७॥ ततो ववसायपुरं पविसिय पूजाभिरोयजोग्गाइ' | गहिदूणं दव्बाइ देवादेवेहि संजुत्ता ||२१८|| व्वि' दविचिन्तकीडणमालावरचमरछत्त सोहिल्ला | भिरभत्तिपसणा वच्चंते कूडजिणभवां ॥२१९॥ पाविय जिणपासादं चरमंगलतोरणं रइदहलबोला । देवा देवीसहिदा कुव्वंति पदाहिणं णमिदा ||२२०|| सिंहासणछत्तप्तयभामंडलचामरादिचारुणिभा । दणं जिणप्पडिमा जयजयसद्दा पकुर्व्वति ॥ २२१॥ पडुप डहसंखमद्दल जयघंटाकलह 'गीयसंजुत्ता । वाइज्जतेहि सुरा जिदिपूजा पकुव्वंति ॥२२२॥ I B उवठिदि (१) । 2 बंधंत or वर्द्धत (?) ; 3 णच्चिद (?) ; 4 वर (?), 5S कलवु कहल (?)। f Page #94 -------------------------------------------------------------------------- ________________ तिलोयपएणत्तो भिंगारकलसदप्पणछत्तत्तयचमरपडदिदव्वेहि। पूजति फलिहदंडोवमाणवरवारिधारेहिं ॥२२३॥ गोसीरमलयचंदणकुंकुमपंकेहिं परिमलिल्लेहि ।। मुत्ताहलपुंजेहिं सालीए तंदुलेहिं सयलेहि ॥२२४॥ वरविविहकुसुममालासएहि धूवंगरंगगंधेहिं । अमयादो मुहुरेहिं णाणाविहदिव्वभक्खेहिं ॥२२५॥ धूवेहिं सुगंधेहिं रयणपईवेहिं 'दत्तकिरणेहिं । पक्केहि फणसकदलीदाडिमदक्खादियफलेहिं ॥२२६॥ पूजाए अवसाणे कुव्वंते णाडयाई विविहाई। पवरच्छरापजुत्ताबहुरसभावाभिणेयाई ॥२२॥ हिस्सेसकम्मक्खवणंकहेदुं मण्णतया तत्थ जिणिंदप्रजं । सम्मत्तविरयं कुब्बंति णिच्चं देवा महाणंतविसोहिपुव्वं ॥२२८॥ कुलाइदेवा इव मण्णमाणा पुराणदेवाण पबोधणेण। मिच्छाजुदा ते य जिणिंदपूर्ज भत्तीए णिच्चं णियमा कुति ॥२२९॥ कादूण दिव्यपूजं आगच्छिय गियणियम्मि पासादे । सिंहासणाधिरूढा ओलगसालंति देवा णं ॥२३०॥ विविहरतिकरणभाविदविसुद्धबुद्धीहि दिबरूवेहिं । णाणाविकुव्वणंबहुविलाससंपत्तिजुत्ताहिं ॥२३१॥ मायाचारविवजिदपकिदिपसण्णाहिं अच्छराहिं समं । णियणियविभूदिजोग्गं संकष्पवसंगदं सोक्खं ॥२३२॥ पडुपडहप्पहुदीहिं सत्तसराभरणमहुरगीदेहि । वरललितणचणेहिं देवा भुंजंति उवभोगं ॥२३३॥ ओहि पि विजाणतो अण्णोण्णुप्पण्णपेम्ममूलमणा । कामंधा ते सव्वे गदं पि कालं ण याणंति ॥२३४॥ वररयणकंचणाए विचित्तसयलुजलम्मि पासादे। कालागरुगंधड्डे रागणिधाणे रमंति सुरा ॥२३५॥ सयणणि आसणाणि मउवाणि विचित्तरूवरइदाणि । तणुमणवयणाणंदणजणणाणिं होंति देवाणं ॥२३६॥ P) दित्त (); 2 AB परिकदि। Page #95 -------------------------------------------------------------------------- ________________ तिलोयपपणत्ती वासरसरूवचक्खूणि' गंधेहिं वड्डियाणि सोजाणिं । श्रोवयजुत्ता देवा तित्र्तिण लहंति णिमिसं पि ॥२३॥ दीवेनु गार्गिदेसु भोगखिदीए वि गंदणवणोतु । वरपोक्खरिणीपुलिणत्थलेसु कीडंति रापण ॥२३८॥ । एवं सुहसरूवष्पं समतं । भवणेसु समुप्पणा पजत्तिं पाविदूण छन्भेयं । जिणमहिमदंसणेणं केई देविंददसणदो ॥२३९॥ जादीए सुमरणेणां वरधम्मपबोहणावलद्धीए । गेयहंते सम्मत्तं दुरंतसंसारणासकर ॥२४०॥ । सम्मत्तगहणं गदं। जे केइ अण्णाणतवेहि जुत्ता णाणाविहुपाधिददेहदुक्खा । धोरूण सगणाणतवं पि पावा डझति जे दुविसयप्पसत्ता ॥२४॥ विसुद्धलेस्साहि सुराउबंधं कोऊण* कोहादिसुधादिदाऊ। सम्मत्तसंपत्तिविमुक्कबुद्धी जायंति पदे भवणेसु सव्वे ॥२४२॥ सपणाणरयणदीओ लोयालोयप्पयासणसमत्थो। पणमामि सुमइसामि सुमइकरं भव्वलोगस्स ॥२४३॥ एवमाइरियपरंपरागयतिलोयपएणत्तीए भवणवासियलोयसरुवणिरूवणपएणती णाम तिदियो महाहियारो सम्मत्तो॥ इदं उपरि माणुसलोयसरूवं वगणयामिलोयालोयप्पयासं पउमप्पहजिणवरं णमस्सित्तो। माणुसजगपण्णत्ती .वोच्छामो प्राणुपुवीए ॥१॥ णि सस्स सरूवं जंबूदीउ ति लवणजलही य। धादगिसंडो दीयो कालोदसमुद्दपोक्खरद्धाई ॥२॥ तेसुं ठिदमणुयाणं भेदो संखा य थोवबहुअत्तं । गुणठाणप्पहुदीणं संकमणं विविहभेयजुदं ॥३॥ I B चन्भूणि; 2 विहुप्पादिद (?); 3 5 धारूण, घेत्तूण (?); 4 काकण (१), 5 बामसित्ता (१)। Page #96 -------------------------------------------------------------------------- ________________ तिलोयपण्णत्तो - भाऊ बंधणमावं जोणिपमाणं सुहं च दुक्खं च । सम्मत्तगहणहेदू णिबुदिगमणाणा परिमाणं ॥४॥ एवं सोलससंख्खे अहियारे एत्थ वत्तइस्सामो । जिणमुहकमलविणिग्गयणरजगपण्णत्तिणामाए ॥५॥ तसणालीबहुमज्झे चित्तायखिदीय उवरिमे भागे। भइवट्टो मणुवजगी जोयणाण पणदाललक्खविक्खंभो ॥६॥ जोयणलक्ख ४५०००००।जगमज्मादो उवरितं बहलं जोयणाणि इगिलक्खं । णवचदुद्गखत्तियदुगचउक्केक्ककम्हि तप्परिही ॥७॥ १००००० । १४२३०२४९। .. सुण्णणभगयणपणदुगएकखत्तियसुण्णणवणहासुण्णं । छक्केक्कजोयणा विय अंककमे मणुवलोयखेत्तफलं ॥८॥ १६००९०३०१२५०००। पासकदी दसगुणिदा करणोपरिहिं च मंडले खेत्ते। विक्खंभयचउन्मागं पहदा सा होदि खेत्तफलं ॥९॥ अद्वत्थाणं सुण्णं पंचदुरिगिगयणतिणहणवसुण्णा। अंबरछक्केक्कोहि अंककमे तस्स विंदफलं ॥१०॥ १६००९०३०१२५००००००००। । णिद्दे सो गदा । माणुसजगबहुमज्मे विक्खादो होदि जंबुदीउ ति। एक्कजोयणलक्खंविक्खंभजुदो सरिसवट्टो ॥११॥ जगदीविण्णासाई भरहक्खिदी तम्मि कालभेदं च । हिमगिरिहिमवदा महहिमवहरिवरिसणिसहही ॥१२॥ विजयो विदेहणामो णीलगिरी रम्मवरिसरुम्मिगिरी। हेरगणवदो विजओ सिहरी एरावदो ति वरिसो य ॥१३॥ एवं सोलसभेदो जंबूदीवम्मि अंतरहियारो । वगणं ताण सरूव वोच्छामो आणुपुवीए ॥१४॥ ममाथि (१); 2 गदो (१)।. Page #97 -------------------------------------------------------------------------- ________________ १४ तिलोयपएणती वेढेवि तस्स जगदी अट्ट चिय जोयणाणि उत्तंगा। दीवं तं मणियत्तं सरिसं होहण वडयणिहा ॥१५॥ जो ८। मूले बारस मज्झे अट्ठ चिय जोयणाणि णिहिट्ठा । सिहरे चत्तारि पुढं जगदीमंदस्स परिमाणं ॥१६॥ , १२।८।४। दो कोसा अवगाढा तेत्तियमेत्ता हुवेदि वजमयं । मज्झे बहुरयणमवो सिहरे वेरुलियपरिपुण्णा ॥१७॥ कोस २। तीप मूलपएसे पुज्वावरदो य सप्त सत्त गुहा । परतोरणा य रामा अणाइणिधणा विचित्तयरा ॥१८॥ जगदीउवरिमभाए बहुमज्झे कणयवेदिया दिव्या । बे कोसा उत्तुंगा वित्थिरणा पंचसयदंडा ॥१९॥ को २। दंड ५००। जगदीउवरिमरुदो वेदीलंद खु सोधिद्धकदो।..' जं अद्धमेक्कपासे तं विक्खंभस्स परिमाणं ॥२०॥ पण्णरससहस्साणिं सत्तसया दंडधणूणि पण्णासा। , अभंतरविक्खंभा बाहिरवासोधितंमेत्ता ॥२१॥ .. १५७५०। वेदीदो पासेसुं उपवणसुंडो' हवंति रमणिज्जा। घरवावीसंजुत्ता विचित्तमुणिआरपरिपुण्णा ॥२२॥ जेद्वा दोसयदंडो विक्खंभजुदा हवेदि मज्झिमया। पण्णासं चहियसयं जघराणवावी वि सयमेक्कं ॥२३॥ दं २००। १५०। १००। .. तिविहाउ वावीउ णिय मंददसंसमेत्तमवगादा। काधारकमलकुवलयकुमुदो मोदेहिं परिपुण्णा ॥२४॥ २०। २५। १०। पायारपरिमदाई वरगोउरदारतोरणाई पि।। अभंतरम्मि मागे महोरगाणं च चेट्ठति ॥२५॥ 1 वासो हि तमेत्ता (१); 2 संडा (?) 3 णियमहोदस-(१)। 4 कुमुदामोदेहि (8) Page #98 -------------------------------------------------------------------------- ________________ तिलोयपएणत्तों ९५ पाठान्तरम्गायरेसु रमणिजा' पासादा होति विविहविण्णासा। अभंतचेत्तरया णाणावररयणियरमया ॥२६॥ दीप्पंतरयणदीवा समतदो विविहधूवघडजुत्ता । . पणुहस्तरि चावाणिं उत्तुंगा सयधणणि दीहजुदा । पण्णासदंडळंदा होंति जहगणम्मि पासादा ॥२८॥ ७५ । १००। ५०।पासादावारेसुं बारस चावाणि होति उच्छेहो। पत्तेक्कं छणाहं अवगाढं तं पि चत्तारि ॥२९॥ । १२। ६।४। पणुवीसं दोगिण सया उच्छेहो होदि जिट्ठपासादा। दीहं तिसयधणणं पत्तेक्कं सद्धविक्खंभो ॥३०॥ . २२५ । ३००। १५०। ताण दुवारच्छेहो दंडा छत्तीस होदि पत्तेक्कं । भट्ठारस विक्खंभो बारस णियमेण अवगाढं ॥३१॥ दं ३६ । १८ । १२। मज्झिमपासादाणं हुवेदि उदओ दिवड्डसयदंडा । दोगिण सया दीहत्तं पत्तेक एकसयरुदं ॥३२॥ १५०। २०० । १००। चउवीसं चावाणिं ताण दुवारेसु होदि उच्छेहो। बारस अट्ठ कमेणं दंडा वित्थारअवगाढा ॥३३॥ २४ । १२। ८। सामगणचित्तकदलीगम्भलदाणादासणगिहाउ। गेहा होति विचित्ता वैतरणयरेसु रमयारा ॥३४॥ मेहुणमंडणउलंगवंदणअभिसेयणचणाणं पि। णाणाविहसालाओ वररयणविणिम्मिदा होति ॥३५॥ करिहरिसुकमोराणं मयरपवालाण गरुडहंसाणं । सारिच्छाई तेसुं रम्मसुं आसणाणि चेट्टीते ॥३६॥ वररयणविरइदाणि विचित्तसयणाणि मउव्वपासाई। रेहति मंदिरेसुं दोपासठिदोवधाणाणि ॥३७॥ IB रमणिज्ज। Page #99 -------------------------------------------------------------------------- ________________ ९६ तिलोयपएणत्ती कणय व्व णिरुवलेहो णिम्मलकंतीसुगंधणिस्सासा । वरविविहभूसणयरा रविमंडलसरिसमंडसिरा ॥३८॥ रोगजरापरिहीणा पत्तक्क दसधणूणि उतुंगा। घेतरदेवा तेसुं सुहेण कोडंति सच्छंदा ॥३९॥ जीमंदर(१)जुत्ताइ विचित्तविण्णासभवणपुण्णाई। सददं अकिट्टिमाइं वतरणयराणि रेहति ॥४०॥ विजयंतवेजयंत जयंतअपराजयंतणामेहिं । चत्तारिदुवाराई जंबूदीवे चउदिसासु ॥४१॥ पुवदिसाए विजयं दक्खिणासाए वइजयंतं हि । अवरदिसाए जयंतं अवराजिदमुत्तरासाए ॥४२॥ एदाणं दाराणं पत्तेक्कं अट्ठ जोयणा उदओ। उच्छेहमट्ट रुंद होदि पवेसो वि वाससमं ॥४५॥ ८।४।४। • वरवजकवाडजुदा णाणाविहरयणदामरमणिज्जा । णिच्चं रक्खिज्जते वैतरदेवेहिं चउदारा ॥४४॥ दारोवरिमपएसे पत्तेक होदि दारपासादा। सत्तारहभूमिजुदा णाणावरवत्तवारणया ॥४५॥ दिप्पंतरयणदीवा विचित्तवरसालभंजिअद्धहा। दुभंत धयवडाया विविहालोच्चेहि रमणिज्जा ॥४६। अभंतरयणसाणुसमंतादो विविहरूवपुढजुत्तो । दोवच्छाराहिं भविदा पट्टसुयपढदिकयसोहा ॥४॥ उच्छेहउसपहदीसु दारभवणाण जेत्तिया संखा। तप्परिमाणपरूवणउवएसो संपहि पणट्ठो ॥४८॥ सीहासणछत्तत्तयभामंडलचामरादिरमणिजा। रयणमया जिणपडिमा गोउरदारेसु सोहंति ॥४९॥ तस्सिंदीवे परिही लक्खाणिं तिगिण सोलससहस्सा । जोयणसयाणि दोगिण य सत्तावीसादिरित्ताणि ॥५०॥ ३१६२२७॥ I B वैजयंतं ; 2 s अटुंहा; 3 उमंत (१), 4 जुत्ता (१)। Page #100 -------------------------------------------------------------------------- ________________ तिलोयपण्णत्ती पादूणं जोयणयं अट्ठावीसुत्तरं सयं दंडा । किंकूहत्था णत्थिह वेदीए कोविहं दीहं (?) ॥५१॥ ३ । दं १२८ । ० । ० । १ । पाहाणे सुगणं अंगुलमेक तहा जवा पंच । एक्को जूवो एक्को लिक्खं कम्मखिदीण छव्वालं ॥५२॥ अं१। ज ५। जू १ । लि १ । कहा सुण्णं जहण्णभोगं खिदिए मझिल्लभोगभूमीए । सत्त च्चेय वालग्गा पंचुत्तमभोगच्छोणीए ॥५३॥ ०।७।५। एक्को तह रहरेणू तसरेणू तिण्णि णत्थि तुडरेणू । दोत्तियसण्णासण्णाउ सण्णासण्णिय वि तिण्णि पुढं ॥५४॥ १।३। ०।२।३। परमाणु य अणंता संखा हुवेदि णियमेणं । वोच्छामि तप्पमाणं हिस्संसिददिहिवादादो ॥५५॥ तेवीस सहस्साणिं बेगिण सयाणिं च तेरसं अंसा। हारो एक लक्खं पंच सहस्साणि चउ सयाणि णवं ॥५६॥ २३२१३ । १०५४०९ । खखपदस्संसस्स पुढं गणगारा होदि तस्स परिमाणं । जाण अणंताणंता परिभासकमेण उप्पण्णा ॥५७) ७९९ ०५६९४ १५०। अंबरपंचेक्कचउणवछपणसुण्णणवयसतो व । अंककमे जोयणया जंबूदीवस्स खेत्तफलं ॥५८॥ ७९०५६९४ १५०। एक्को कोसो दंडा सहस्समेक्क हुवेदि पंचसया। तेवगणाए सहिदा किंकूहत्थेससुण्णाई ॥५९॥ . को १ । दंड १५५३।००। एक्को होदि विहत्थी सुगणं सोदमि अंगुलं एक । जव छ तियजूवा लिक्खाउ तिगिण णादब्या ॥६०॥ . . . १ । ०।१।६।३।३। Page #101 -------------------------------------------------------------------------- ________________ तिलोयपण्णत्ती कम्मक्खोणीय दुवे वालग्गा अवरभोगभूमीए। सत्त हुवंते मज्झिमभोगखिदीए वि तिणि पुढं ॥६॥ २।७।३। सत्त य सण्णासण्णाओ सण्णासगणया तहा एक्को। परमाणुण अणंतोणंता संखा इमा होदि ॥६२॥ ७।१। अडतालसहस्साई पणवण्णुत्तरचउस्सया अंसा । हारो एक लक्खं पंच सहस्साणि चउ सया णवयं ॥६३॥ ४८४५५ १०५४०९ खखपदसंसस्स पुढं गुणगारा होदि तस्स परिमाणं । पत्थ अर्णताणंता परिभासकमेण उप्पण्णा ॥६४॥ सोलसजोयणहीणे जंबूदीवस्स परिधिमझम्मि। दारंतरपरिमाणं चउभजिदे होदि जं लद्ध॥६५।। जगदीबाहिरभागो दाराणं होदि अंतरपमाणं । उणसीदिसहस्साणं बावगणा जोयणाणि अधिरेगो ॥६६॥ सत्त सहस्साणि धण पंचसयाणि होति बत्तीसं। तिगिण चिय पव्वाणि तिरिण जवा किंचिदधिरित्तो ॥६७॥ ७९०५ २ ध ७५३२ । अं३ । ज ३ । जगदीभम्भंतरए परिही लक्खाणि तिगिण जोयणया। सोलससहस्सइगिसयबावण्णा होंति किचूणा ॥६८॥ ३१६१५२। जगदीअभंतरए दाराणं होदि अंतरपमाणं । उणसोदिसहस्साणं चउतीसं जोयणाणि किंचूर्ण ॥६९॥ ७९०३४। विक्खंभद्धकदीउ विगुणा वड्डेदि संतरे दीवे। घग्गो पणगुणचउभजिदो होदि धणुकरणी ॥७॥ सत्तरिसहस्सजोयण सत्त सया दसजुदो य अदिरित्तो। जगदीभन्भंतरए दाराणं रिजुसमाणविचालं ॥७॥ . ७०७१०। Page #102 -------------------------------------------------------------------------- ________________ तिलोयपएणत्तो उणसीदिसहस्साणिं छप्पण्णा जोयणाणि दंडाई। सत्त सहस्सा पणसयबत्तीसा होति किंचूणो ॥७२॥ ___ ७९०५६। ६ ७५३ २। विजयादिदुवाराणं पंचसयाजोयणाणि वित्थारो। पत्तक्क उच्छेहो सत्त स्याणिं च पण्णासा ॥७३॥ जो ५००। ७५०। दारोवरिमपुराणं रुदा दो जोयणाणि पत्तेक्व । उच्छेहो चत्तारि केई एवं परूवंति ॥४॥ २।४। पाठान्तरम् । एदेसि दाराणं अहिवइदेवा हवंति चित्तरया । जंगामा ते दारा तंणामा ते वि रक्खादो' ॥५॥ एक्कपलिदोवमाऊ दसदंडसमाणतुंगधरदेहा । दिव्वामलमउडधरा सहिदा देवीसहस्सेहिं ॥७६।। दारस्स उवरिदेसे विजयम्स पुरं हवेदि रयणम्मि । बारससहस्सजोयणदीहत्तस्सद्धविक्खंभं ॥७॥ १२०००। ६०००। चउगोउरसंमुत्ता तदवेदी तम्मि होदि कणयमई । चरियथालयचारूदारोवरि' जिणपुरेहि रमयारो ॥८॥ विजयपुरम्मि विचित्ता पासादा विविहरयणकणयमया | समचउरस्सा दीहा अणेयसंठाणसोहिल्ला ॥७९॥ कुंदेंदुसंखधवला मरगयवगणो सुवण्णसंकासा। वरपउमरायसरिसा विचित्तवण्णंतरा पउरा ॥८॥ पुउलंगमंतभूसणअभिसेउप्पच्छिमेहुणादोणं । सालाउ विसालाउ रयणमईउ विराजंति ॥८॥ ते पासादा सव्वे विचित्तवणसंडमंडणा रम्मा । विप्पंतरयणदीवा वरधूवघडेहिं संजुत्ता ॥८२।। सत्तहणवदसादियविचित्तभूमीहिं भूसिदा चिउला । दुच्छंतरपरदाया(?) अकट्टिमा सुट्ट, सोहंति ॥८३॥ "IB रक्खादे ; 2 S A चरिबहालब; 3 उप्पेच्छ or उप्पत्ति ?); 4 विउला (१) । Page #103 -------------------------------------------------------------------------- ________________ १०० तिलोय पण्णत्ती पासरसव एणवरणिगंधे हि (?) बहुविधेहिं कदसरिसा । उज्जल विचित्तबहुविधसयणासणाणिवह संपुरणा ॥८४॥ पदेसिं यरवरे बहुविहपरिवारपरिभदा णिच् । देवीजस्ता भुंजदि उवचारसुहाई विजयपुरी ॥८५॥ एवं अवसेसाणं देवाणं पुरखराणि रम्माणि । दारोवरिमपवेसे णहम्मि जिणभवणजुत्ताणि ॥८६॥ जगदीप अभंतरभागो बे कोसवाससंजुत्ता । भूमितले बणसंडो वरतगुणियरा विराजति ॥८७॥ तं उज्जाणं सीयलकायं वरसुरहिंकुसुमपरिपुरणं । दिव्यामोदसुगंधं सुरखेय र मिहुणमणहरणं ॥ ८८॥ बे कोसा उद्धा उज्जाणवरणस्स वेदिया दिव्वा । पंचसयचावरूंदा कंचणवररयणणियरमई १८९॥ | जगदी सम्मत्ता | तस्सिं जंबूदीवे सन्तविहा होंति जणपदा पवरा | पदाणिं विश्वाले छक्कुलसेला विरायंते ॥९०॥ दक्खादिसार भरहो हेमवदो हरिविदेहरम्माणि । हेरण्णवदेरावदवरिसा कुलपव्वदंतरिदा ॥९१॥ कप्पतरुधवलछत्ता वरउववणचामरेहिं चारुधरा । घरकुंडकुंडलेहिं विचित्तरूवे हिं र मणिजा ॥९२॥ घरवेदीक डिसुप्ता बहुरयपुज्जलगगिंदमउडधरा । सरिजलपवाहहारा खेत्तणरिंदा विराजति ॥९३॥ हिमवंत महाहिमवंत णिसिधणीलद्धिरुम्मिसिहरिगिरी । मूलोवरिसमवासा पुव्वावरजलदेहिं संलग्गा ॥ ९४ ॥ पदे मज्जुणतवणिजय वेरुलियरज दहेममया । एक्कदुचदुचदुदुगइगिजोयणसयउदयसंजुदा कमसो ॥९४॥ १०० । २०० । ४०० । ४०० | २०० | १०० । वरदा हसिदा रत्ता सवि चामरविज्जमाणया परिदो । कप्पतरुचारुविंदा सुहमही सिंहासरणारूढा ॥९६॥ वरवेदी डित्ता विवि हुजलरयणकूडमउडधरा | अंबर भिरहारा चंचलतरुकुंडला भरणा ॥२७॥ धीहिं (?) Page #104 -------------------------------------------------------------------------- ________________ तिलोयपण्णत्तो गोउरतिरीटरम्मा पायारसुगंधकुसुमदामग्गा। सुरपुरकंठाभरणा वरराजिविचित्तवत्थकयसोहा ॥९८॥ तारिणकंकणजुत्ता वजपणालीपुरंतकेयूरा। जिणवरमंदिरतिलया भूधरराया विराजति ॥९९।। णउदीजुदसदभजिदे जंबूदीवरत वासपरिमाणे । जं लद्धं तं रुदं भरहं खेत्तम्मि णादव्वं ॥१०॥ पुवावरदो दीहा सत्त वि खेत्ता अणादिविण्णासा। कुलगिरिकयमजादो वित्थिण्णा दक्खिणुत्तरदो ॥१०१॥ भरहम्मि होदि पक्को तत्तो दुगुणा य चुल्लहिमवंतो। एवं दुगुणदुगुणा होदि सलायं विदेहंतं ॥१०२॥ १।२।४ । ९ । १६ । ३२ । ६४। अद्ध खु विदेहादो णीलो णीलादु रम्मको होदि। एवं अद्धद्धाओ एरावदखेत्तपरियंतं ॥१०३।। ३२ । १६ । ८।४।२।१ परिसादीण सलायामिलिदे' उदीयमधियमेक्कसयं । एसा जुत्तो हारस्स भासिदो आणुपुवीए ॥१०४॥ भागभजिदम्मि लद्ध पणसयछब्बोसजोयणाणिं' iप। छव्धिहकला य कहिदो भरहक्खेत्तम्मि विक्खंभा ॥१०५॥ ५२६ । ६। परिसादु दुगुणवड्डी आदीदो दुगुणिदो परोवरि सो। जाव विदेहं होदि हु तत्तो अद्धद्धहाणीए ॥१०६॥ १०५२ । १२ । २१०५ । ५ । ४२१० । १० । __ १९ .....१९ १९ ८४२१ । १ । १६८४२ । २ । ३३६८४ । ४ । १९ १९ १९ १६८४२ । २ । ८४२१ । १ । ४२१० । १० । १९ १९ १९ __E A सिलार्य ; : ASB ललाया; 3 D जोयणायं। Page #105 -------------------------------------------------------------------------- ________________ २२ तिलोय पणती २१०५ । ५ । १०५२ । १२ । ५२६ । ६ । १९ १९ १९ । एवं विरणासो सम्मन्तो । भरखिदीबहुमज्मे विजयद्धो गाम भूधरो तुंगो । रजदम वट्टे दि हु' गाणावररयणरमणिजो ॥१०७॥ पणवीसजोयदओ जुत्ता तह गुणमूलविक्खंभा | उदयतुमिस्स गाढा जलणिहिपुट्टा तिसेढिगओ ॥ १०८ ॥ २५ । ५० । २५ । ४ दसजोयणाणि उवरिं गंतूगां तस्स दोसु पासेसं । विजाहरागण सेढी एक्केक्का जोयणाणि दस रुंदा ॥ १०९ ॥ १० । विजयड्डायाणं हुवंति विजाहराण सेढीओ । एक्का तह वेदी गाविहतोरणेहिं कियसोहा ॥११०॥ दक्खि दिससेढी पण्णास पुराणि पुव्वबहुद्दिम्मि' । उत्तर सेढीय तह गयरागिं सहि वट्टति ॥ १११ ॥ द् ५० । उ ६० । तराणामा किंणामिद किंगरगीदाइ तह य णरगीदं । बहुकेदुपुंडरीया सीहद्धयसेदकेदूइ ॥ ११२ ॥ गरुडद्वयं सिरिप्पहसिरिधरलोयगला अरिंजयकं । वरग्गलवरंदा विमोजिया जयपुरी य सगडमुही ॥ ११३ ॥ चंदुमुहवहुतुहअरजंखायाणि विरजक्खणामविक्खादं । तत्तो रहणेउर मेहलग्गखेमंपुरावर जिदद्या ॥११४॥ गामेण कामपुष्कं गयणचरी विजयचरियसुक्कपुरी | तह संजयंतणयरी जयंतविजाइवइजयंतं च ॥११५॥ खेमंकरचंदाभा सूराभवुरुत्तमावुवाइ पि (?) । चित्तमहाकूडा सुवण्णकूडातिकूडा य ॥१९६॥ I. ASB. चेहेदि । Hereafter a Ms. from Delhi ( = D) is being used in addition, 2 D बहुदुमि; 3 ABS चेट्ठति ; 4D मा दुवई | Page #106 -------------------------------------------------------------------------- ________________ तिलोयपण्णत्तो बहुचिन्तहेमकूडा ततो वइसवणकूडसूरपुरा । चं क्विजोयं विमुही तह विश्ववाहिणी सुमुही ॥११७॥ ९ । अंजुलअरुणीकइलासव'रुणीओ' यं विज्जुपहणामा | किलकिलचूडामणियं” ससिपहसालवुष्कचूलाई ॥११८॥ १० । गामेण हंसगभं बलाहकसिवंकरा सिरिसउदं । चमरं सवमंदिर सुवक्वावसुमाइमा गामा ॥ ११९ ॥ सव्वत्यपुरं सतुंजयंत्र णामेगा केदुमालं ति । सुरवइकंतं तह गगणं गंदणं पुरमसोगं च ॥१२०॥ ततो विसोकयं वीदसोक अलकाइतिलकणामं च । अंबरतिलकं मंदरकुमुदा कुंच गयणवल्लभयं ॥ १२१ ॥ दिव्वतिलयं च भूमीतिलयं गंधवपुरवरं ततो । मुत्ताहरणइमिसरणामं तह अग्गिजालमहाला ॥१२२॥ णामे सिरिणिकेदं जयावहं सिरिणिवासमणिवज्जं । भद्द सव्वधणं जयमाहिंदो विजयणयरं च ॥ १२३ ॥ तह य सुगंधिणिवेरं तद्राणं खीरफेणसंखोभा (?) । गिरिसिहरधरणिवारणिदुग्गाईं दुद्धरं सुदंसणयं ॥ १२४ ॥ रयणायरण्यणपुरा उत्तरसेढीय सट्ठि णयरीओ । विजयद्धायामेणं विरचिदपंतीय णिवसंति ॥ १२५॥ ६० । विजाहरणयरवरा अणाइहिणा सहावणिप्पराणा । गाणाविहरयणमया गोउरपासाय' तोरणादिजुदा || १२६ || उज्जाणवणसंजुत्ता पोक्खर णीकूव दिग्धया सहिदा | धुन्वंतरयवदाया पासादा ते च रयणमया ॥ १२७ ॥ विहजिहा विज्जाहरपुरवरेषु रमणिज्जा । वररयणकंचणमया ताण द्वाणेसु सोहंति ॥१२८ ॥ 1 BS वश्चित्त; 2 ABS कइलासे 3 ABS कूडा – ; 6 D पासावार (पावार ?); 7 ब (१) । 4 s संउर्द : D ६५३ D सणामं Page #107 -------------------------------------------------------------------------- ________________ तिलोयपण्णत्तो वणसंडवच्छणाहा वेदीकडिमुत्तएहि कतिल्ला । तोरणकंकणजुत्ता विजाहररायभवणमौडधरा ॥१२९॥ मणिगिहकंठाभरणा चलंतहिंदोलकुंडलेहिं जुदा । जिणवरमंदिरतिलया णयरणरिंदा विरायंति ॥३०॥ "पुबिदकमलवणेहिं वावीणिचएहिं मंडिया विउला । पुरवाहिरभूभागा उजाणवणेहिं रेहंति ॥१३१॥ कल्हारकमलकुवलयकुमुदुजलजलपवाहपदहत्था । दिन्वतलाया विउला तेसु पुरेसु विरायंति ॥१३२॥ जमणालवल्लतुवरोतिलजवगोधूममासपहुदीहिं । सव्वेहि सुधण्णेहि पुराई सोहंति भूमीहि ॥१३३॥ बहुदिव्वगामसहिदा दिव्वमहापट्टणेहिं रमणिजा। कब्बडदोणमुहेहि संवाहमडंबएहि परिपुण्णा ॥१३४॥ रयणाण सयायारहि विभूसिदो पंचमरायपहूदीणं । दिव्वणयरेहि पुण्णा धणधण्णसमिद्धिरम्महि ॥१३५॥ जंबकुमारसरिच्छा बहुविहविजाहिं संजुदा पवरा । विजाहरा मणुस्सा छक्कम्मजुदा हुवंति सदा ॥१३६॥ भच्छरसरिच्छरुवा अहिणवलावण्णदिव्वरमणिजा । विजाहरवणिताओ बहुविहविजासमिद्धाओ ॥१३७।। कुलजाईविजाओ साहियविजा अणेयभेयाओ। विजाहरपुरिसपुर वियाण वरसोक्खजणणीओ ॥१३८॥ रम्मुजाणेहि जुदा होंति हु विजाहराण सेढोओ। जिणभवणभूसिदाश्रो को सक्कइ वरिणदं सयलं ॥१३९॥ दसजोयणाणि तत्तो उवरि गंतूण दोसु पासेसुं। भभियोगामरसेढी, दसजोयणवित्थरा होदि ॥१४०॥ वरकप्परुक्खरम्मा फलिदेहि उववणेहिं परिपुण्णा । वावितलायप्पउरा वरअच्छरकोडणेहिं जुदा ॥१४१॥ कंचणवेदीसहिदा वरगोउरसुंदरा य बहुचित्ता । मणिमयमंदिरबहुला परिखा पायारपरियरिया ॥१४२॥ I मर (१); 2 पुष्फिद (१); 3 ABS णिवएहि ; 4 D स्यणाणवावरेहि; 5 ABS अमिभोगामा। Page #108 -------------------------------------------------------------------------- ________________ तिलोयपएणती १०५ . .. सोहम्मसुदस्स य वाहणदेवा हुवंति चित्तरया। दक्खिणउत्तरपासेसु तिए(१) वरदिव्वरूपधरा ॥१४॥ अभियोगपुराहिंतो गंतूणं पंचजोयणाणि तदो। दसजोयण वित्थिगणं वेयड्डगिरिस्स वरसिहरं ॥१४४॥ वियसिंदचावसरिसं विसालवरवेदियाहिं परियरियं । बहुतोरणदारजुदं विचित्तरयणम्मि रमणिज्जं ॥१४५॥ तत्थ समभूमिभागे "पुरंतवररयणकिरणणियरम्मि । चेट्टते णव कूडा कंचणमणिमंडिया दिव्वा ॥१४६॥ णामेहि सिद्धकूडो पुबदिसंतो तदो भरहकूडो। खंदप्पवादणामो तुरिमो तह माणिभद्दो ति ॥१४॥ विजयड्डकुमारो पुण्णतिमिस्सं गुहाविधाणो य।। उत्तरभरहो कूडो पच्छिमयंतम्मि वेसमणा ॥१४८॥ कूडाणं उच्छेहो पुहपुह छज्जोयणाणि इगिकोसं । तेत्तियमेत्तं णियमा हुवेदि मूलम्मि विक्खंभा ॥१४९॥ जो ६ को १ जो ६ को १ जो ४ को १ जो ३ १ तस्सद्ध वित्थारो पत्तक होदि कूडसिहरम्मि। मूलसिहराणि इंदं मेलियदलिदम्मि मज्झस्स ॥१५॥ पादिमकूडे चेदि जिणिंदभवणं विचित्तधयमालं । वरकंचणरयणमयातोरणजुत्तं विमाणं च ॥१५१॥ दीहत्थमेककोसो विक्खंभो होदि कोसद्धसम्मेत्तं । गाउतियचरणभागो उच्छेहो जिणणिकेदस्स"॥१५२॥ को १ । १ । ३ । .. २ ४ कंचणपायारत्तयपरियरिओ गोउरेहिं संजुत्तो। वरवजणीलविज्जुमम रगयवेरुलियपरिणामो॥१५३॥ लंबंतरयणदामो,णाणाकुसुमोपहोरकयसोहो । गोसीसमलयचंदणकालागुरु'धूवगंधड्डो ॥१५४॥ 1 D हारजुद, 2 पुरत्त (फुरंत ?); 3 D कूडो ; 4 D जिणंद; 5 विहुम(?); 6 ARS गोसीर, 7 ABS कालागरु । Page #109 -------------------------------------------------------------------------- ________________ तिलोयपण्णत्ती . वरवजकवाडजुदो बहुविहदारेहिं सोहिदो विउलो। वरमाणथंभसहिभो जिणिदगेहो णिरुवमाणो ॥१५५।। भिंगारकलसदप्पणचामरघंटादवत्तपहुदीहि । ---.. पूजादव्वेहिं तदो विचित्तवरवत्थसोहि वा ॥१५॥ पुगणायचंपयअसोयवउलादिरुक्खपुण्णेहिं । उजाणेहि सोहदि विविहेहि जिणिंदपासादो ॥१५॥ सच्छजलपूरिदाहिं कमलुप्पलसंडमंडणधराहि । पोक्खरणीहि रम्मो मणिमयसोहाण'मालाहिं ॥१५८।। तस्सि जिणिदपडिमा अहमहामंगलहिं संपुण्णा । सीहासणादिसहिदा चामरकरणागजक्खमिहुणजुदा ॥१५९॥ भिंगारकलसदप्पणवीयणधयछत्तचमरसुपइट्ठा । इय अट्ठमंगलाई पत्तेक्कं अहअधियसयं ॥१६०॥ कित्तीए वरिणजह जिणिंदपडिमा य सासदड्डीए'। जो हर सयलदुरियं सुमरणमेतण भव्वाणं ॥१६॥ एवं हि रूवं पडिमं जिणस्स तत्थद्विदं भत्तिए सच्छचित्ता । झायंति केई सुविणटुकम्मा ते मोक्खमाणं सकलं लहंते ॥१६२॥ एसा जिणिंदप्पडिमा जणाणं झाणं ति णिच्चं सुबहुप्पयारं । भावाणुसारेण अणंतसोक्खं णिस्सेयसं अभुदयं च देदि॥१६३॥ भरहादिसु कूडेसुं असु वेतरसुराण पासादा । वररयणकंचणमया वेदीगोउरदुवारकयसोहा ॥१६४॥ उज्जाणेहि जुत्ता मणिमयसयणासणेहिं परिपुण्णा । णच्चंतधयवडाया बहुविहवण्णा विरायंति ॥१६५।। बहुदेवदेविसहिदा वेतरदेवाण होति पासादा। जिणवरभवणपवरिणदपासादसरिच्छरुंदादी ॥१६६॥ को १ । १।३ । २४ भरहे कूडे भरहो विंदपवादम्मि णट्टमालसुरो। कूडम्मि माणिभद्दे अहिवइदेवो अ माणिभद्दो ति ॥१६॥ I सोवाण (१); 2 ABS सासदरिदीए; 3 D जिणाणं ; 4 D सोक्खं फि; 5 ब (१)। Page #110 -------------------------------------------------------------------------- ________________ तिलोय पण्णत्ती वेदजकुमारसुरो वेयङ्ककुमारणामकूडम्मि । चेदि पुराणभद्दो अहिणामो होइ पुराणभद्दम्मि ॥ १६८ ॥ तिमिसगुहम्मि य कूडे देवो णामेण वसदि कदमालो । उत्तरभरहे कूडे अहिवइदेवो भरहणामो ॥१६९॥ कूडम्म य वेसणे वेसमणो णाम अहिवरो देवो । दसधरणदेहुच्छे हो सव्वे ते एकपलाऊ ॥ १७० ॥ गाऊवित्रिणा दोसु वि पासेसु गिरिसमायामा । वेडूम्म गिरिंदे वणसंडा होंति भूमितलिं ॥ १७१ ॥ दोको वित्थारोपणसयचावा पमाणरुं दो उ । वणवेदीआयारो' होंति (?) हु तोरणदारेहिं संजुत्तो ॥ १७२ ॥ चरियट्टालयचारु णाणा विहजंतलक्खसंछगणा ! विहिवररयणखचिदा णिरुवमसोहा हि वेदोओ ॥१७३॥ सव्वेसु उववणेसुं वॅतरदेवाण होंति वरणयरा । पायारगोउरजुदा जिणभवणविभूसिया विउला ॥१७४॥ रजदणगे दोणि गुहा पण्णासा जोयणाणि दीहाम्रो । अट्ठ उब्विड्डाओ बारसविक्खंभसंजुक्ता ॥ १७५ ॥ ५० । ८। १२ । पुव्वाप तिमिसगुहा खंदपवालादिसाए अवरधरा । वज्रकवाड हि जुदा अणादिहिणा हि सोहंति ॥ १७६ ॥ जमलकवाडा दिव्या होंति हु छजोयणाणि वित्थियणा । अवसद्धाओ दो वि गुहासु दाराणि पत्तेक्क ं ॥१७७॥ पण्णास जोयणाणि वेयड्डूणगस्स मूलवित्थारो । तं भरहादो सोधय सेसद्ध दक्खिणद्ध तु ॥१७८॥ दुसया अट्ठत्तीसं तिरिण कलाओ य दक्षिणद्धम्मि | तस्स सरिच्छपमाणो उत्तरभरहो हि शियमेण ॥ १७९ ॥ २३८ । ३ । १९ रुद्ध इसुहीणं वग्गिय प्रवणिज रुंददलवग्गे । सेसं चउगुणमूलं जीवार होदि परिमाणं ॥ १८० ॥ I A श्राबारा ; 2D सिद्धाओ | १.०७ Page #111 -------------------------------------------------------------------------- ________________ तिलोयपण्णत्ती बाणजुदरुंदवग्गो' रुदकदी सोधिदूण दुगुणकदो। जं लद्धतं होदि हु करणीचावस्स परिमाणं ॥१८॥ जीवकदी तुरिमं सासावद्धकदी य सोहिदूण पदं । रुदद्धम्मि विहीणो अद्ध बाणस्स परिमाणं ॥१८२॥ जोयणा य णवसहम्ससत्तसयो अट्ठतालसंजुत्ता। बारसकलाओ अधिओ रजदाचलदक्षिणो जीयो ॥१८॥ ९७४८ । १२ । १९ तंजीवाए चावं णव य सहस्साणि जोयणा होति । सरू सया छासट्ठी एक कला किंचि अधिरेको ॥१८४॥ ९७६६ । १ । १९ वीसुत्तरसत्तसया दस य सहस्साणि जोयणा होति । एक्कारसकलअहिया रजदाचलउत्तरे जीवा ॥१८५।। २०७२० । १०। एदार जीवाए धणुप दससहस्ससत्तसदा । तेदालजोयणाई पण्णरसकला य अधिरेश्रो ॥१८६॥ १०७४३ । १५ । जेहाए जीवाए मज्मे सोहसु जहण्णजीवस्स । सेसदलं चूलीओ हुवेदि वंसेयसेले उ ॥१८॥ चत्तारि सयाणि तहा पणुसीदीजोयणेहिं जुत्ताई । सत्ततोसद्धकला परिमाणं चूलियाइरिमं ॥१८॥ ४८५ । ३७ । जेट्टम्मि चावपट्टे सोहेज कणिढचावपट्टति। सेसहलपयसभुजा हुवेदि वरिसम्मि सेले य ॥१८९॥ चत्तारि सयाणि तहा अडसीदीजोयणेहि जुत्ताणि । तेत्तोसद्धकलाओ गिरिस्स पुवावरम्मि पस्स भुजा ॥१९॥ ID वग्गे ; 2 D दीउ, 3 D अधिबेको ; 4 D अधिवेओ; 5 सेले व (?) । Page #112 -------------------------------------------------------------------------- ________________ तिलोयपण्णत्तो ४४ । ३३ । २ १९ | पदा' सम्मन्ता | चोद्दस सहस्सजोयणचउस्सया एक्कसत्तरीजुत्ता । पंचकलासा' सेसे जीवा भरहस्स उत्तरे भाप ॥ १९१ ॥ १४४७१ । ५ । १९ भरस्स चावपट्ठ पंचसयावहियचउदससहस्सा | डवीस जोयणाई हुवंति एक्कारस कलाउ || १९२|| १४५२८ । ११ । १९ जोयणसहस्समैक' अट्ठसया पंचहत्तरीजुत्ता । तेरसश्रद्धकलाओ भरह खिदी चूलिया एसा ॥१९३॥ १८७५ । १३ । १९ एक्कसहस्ससया वाणउदी जोयणागि भागा वि । पण्णरसद्ध एसा भरहखेत्तस्स पस्स भुजा ॥ १९४ ॥ १८९२ । १५ । २ १९ हिमवंताचलमज्मे पउमदहो पुव्वपच्छिमायामो । पण सयजोया दो तदुगुणायामसंपगणो ॥ १९५॥ ५०० | १००० । दसजोयणावगाढो चउतोरणवेदियाहिं संजुतो । तस्सिं पुव्वदिसाथ णिग्गच्छदि म्मिगा गंगा ॥ १९६॥ 'छज्जोयणेक्ककोसा णिग्गदठाणम्मि होदि वित्थारा । गंगा तरंगिणी उच्छेदो' कोसदलमेत्ता ॥ १९७॥ I ABS एदा; 2 कलंसा ( ? ) ; 3 BS छजोयणे ; 4 B उच्चेदो, A उग्वेदो । १०९ Page #113 -------------------------------------------------------------------------- ________________ ११० तिलोयपएणत्तो पता गंगाणइए' णिग्गमट्ठाणे चिट्ठोदि तोरणो दिव्यो। णवजोयणाणि तुंगो दिवडकोसादिरित्तो य ॥१९८॥ ९।३। चामरघंटाकिकिणिवंदणमाला सहेइ कयसोहा । भिंगारकलसदप्पणपूयणदव्वेहि रमणिजा ॥१९९॥ रयणमयथंभजोजिदविचित्तवरसालभहियारम्मो। पजिदणीलमरगयकक्केयणपउमरायजुदा ॥२०॥ ससिकंतसूरकंतप्पमुहमईखेहि णासियतमोघो। लंबंदकणयदामो प्रणाइणिहणो अणुवमाणो ॥२०१॥ छत्तत्तयादिसहिदा वररयणमईयो फुरिदकिरिणोधा | सुरखेयरमहिदाश्रो जिणपडिमा तोरणुवरि णिवसंति ॥२०२॥ तम्हि समभूमिभागे पासादा विविहरयणकणयमया । वजकवाडेहिं जुदा चउतोरणवेदियाजुत्ता ॥२०३॥ एदेसु मंदिरेसुं होति दिसाकण्णयाउ देवीओ। बहुपरिवाराणुगदा णिम्मललावण्णरूवगदा ॥२०४॥ पउमदहादु दिसाए पुवाए थोवभूमिमेतंमि। गंगाणईण मज्झे उम्भासदि एउ मणिमयकूडो ॥२०५॥ वियसियकमलायारो रम्मो वेरुलियणालसंजुत्तो। तस्स दला अहिरतो पत्तेक्कं कोसदलमत्तं ॥२०६॥ सलिलादु' वरीउदओ एक्कं कोसं हुवेदि पदस्स । दोकोसो वित्थारो चामीयरकेसरेहिं संजुत्तो ॥२०७॥ इगिकोसोदयरुदो रयणमई तस्स कण्णिया होदि । तीए उवरिं चेदि पासादो मणिमओ दिव्यो ॥२०॥ तप्पासादा णिवसदि वेतरदेवी बलेत्ति विक्खादो । एकपलिदोवमाऊ बहुपरिवारेहि संजुत्ता ॥२०९॥ एवंपउमदहादो पंचसयाजोयणाणि गंतूणं । गगाकूडमपत्तो' जोयणअद्ध ण दक्षिणावलिया ॥२१०॥ । B गंगाइए; 2 मउखेहि (?); 3 AS B मदा; 4 D सलिलामो दुबरी; 5 विक्खादा (१); 6 ASB एक्का; 7 D कूडपपत्तो । Page #114 -------------------------------------------------------------------------- ________________ तिलोयपएणत्तो चुल्लहिमवंतरु दे णइरुधस्सोधिदूण' अद्धकदी । दक्षिणभागे पव्वदउरिम्मि हवेदि णइदोहं ॥२११॥ पंचसयातेवीसं अट्ठहिदा ऊणतीसभागा या । दक्खिणदो आर्गाच्छय गंगागिरिजिभियं पत्ता ॥२१२॥ ५२३ । २९ । १९ हिमवंतयंतमणिमयवरकूडमुहम्मि वसहरूवमि । पविसिय णिवलइ दारा दसजोयणवित्थराय ससिधवला ॥२१३॥ वजोयणेक्ककोसा पणालियाए हुवेदि विक्खंभा । आयामा बेकोसा 'तेत्तियमेत्तं च बहलप्तं ॥२१४॥ ६ को १ को २ को २॥ सिंगमुहकरणजिहालोयणभूदाश्रोएहिगासरिसो। वसहो ति तेण भगणइ रयणामरजीहिया तत्थ ॥२१५॥ पणुवीस जोयणाणि हिमवंते तत्थ अंतरेदूणा । वसजोवणवित्थारे गंगाकूडम्मि णिवसदे गंगा ॥२१॥ पणुवीसजोयणाई दारापमुहमि होदि विक्खंभा। सव्वाणिकत्ताण य एवं णियमा परूवेदि ॥२१७॥ २५। पाठान्तरम्जोयणसट्ठीरुदं समवट्ट अत्थि तत्थ घरकुंडं । दसजोयणउच्छेदं मणिमयसोवाणसोहिल्लं ॥२१८॥ ६० । १०। बासहिजोयणाईदो कोसा होदि कुंडवित्थारो। संगोयणिकत्तारो एवं णियमा णिरूवेदि ॥२१९॥ ...... - ६२ । को २ । पाठान्तरम्चउतोरणवेदिजुदो सो कुंडो तत्थ होदि बहुमज्मे । दीवा रयणविचित्ता चउतोरणवेदिया हि कयसोहा ॥२२०॥ ___ I D स्साधिदूण ; 2 AB तत्तिव; 3 AB repeat this verse. Page #115 -------------------------------------------------------------------------- ________________ ११२ तिलोयपत्ती दसजोय उच्छेहो सो जलमज्झम्मि अट्ठवित्थोरा । जलउवरिं दो कोसो तंमज्भे होदि वज्जमयसेलो ॥ २२१ ॥ १० । कोस २ । मूले मज्मे उवरिं चउदुगपक्का कमेण बित्थियणा । दसजोय उच्छेहो चउतोरण वेदियाहि कयसोहा ||२२२|| तप्पव्वदस्स उवरिं बहुमज्मे होदि दिव्वपासादो । वररयणकंचणमओ गंगाकूडं ति गामेण ॥ २२३ ॥ चउतोरणेहिं जुन्तो वरवेदीपरिमदो' विचिन्तयरो | बहुविहजन्तसहस्सो सो पासादो णिरुवमाणो ॥२२४॥ मूले मज्झे उवरिं तिदुमेक्कस हस्सदंडवित्थारा । दोण्णिसहस्सोत्तुंगो सो दोसदि कूडसंकासो ॥२२५॥ ३००० | २००० | १००० | २००० । तस्सभंतर दो पण्णासम्भहियसन्तसयदंडा । चालीसचाववासं प्रसीदिउदयं च तद्दारं ॥२२६॥ ७५० । ४० । ८० । मणितोरणरमणिज्जं वरवज्जकवाडजुगलसोहिल्लं । गाणाविहरयण पहाणिच्चुजोयं विराजदे दारं ||२२७|| वरवेदी परिखिते चउगोउरमंदिरम्मि पासादे । रम्मुज्जाणे तस्सि गंगादेवी सयं वसा ॥२२८॥ भवणोवर कुंडम्मिय जिदिपडिमादि सासदरदीउ । चेति किरणमंडलउज्जो इदसयलदिसभो ॥२२९॥ आदिजिणप्पडिमाओ तोओजदमउडपासेहरिल्लाओ । पडिमोवरिंमि गंगा अभिसित्तू मणप्पसा पडदि ॥२३०॥ पुव्विदपंकजपीडाकमलोदरसरिसवण्णवरदेहा । पढमजिणम्पडिमाओ भरंति जे ताण देति णिव्वाणं ॥२३१॥ कुंडस्स दक्खिणं तोरणदारेण णिग्गदा गंगा । भूमिविभागे वक्को होदूण गढ़ा य रजदगिरिं ॥ २३२॥ 4 रम्मायाए गंगा संकुलिदूगं पि दूरदो एसा । विजय गिरिगुहार परिसदि भेदाभिलेभुंजंगिद्ध (१) ॥२३३॥ ID परमदो; 2 AB भवणोवर ; 3 ABS अभिसन्त ; 4D रम्माआए । Page #116 -------------------------------------------------------------------------- ________________ तिलोयपण्णत्ती गंगातरंगिणीए उभयंतरवेदियाण वणप्तंडा । अतुट्टसरूवेणं संपत्तरजदसेलंतं ॥२३४॥ वरवजकवाडाणं संवरणपवेसणाई मुत्तूणं । सेसगुहम्भंतरयं गंगातडवेदिवणसंडा ॥२३५॥ रुप्पगिरिस्स गुहाए गमणपदेसम्मि होदि वित्थारो। गंगातरंगिणीए अट्ठवि य जोयणाणि पुढं ॥२३६॥ विजयद्यगिरिगुहाए संगंतूर्ण जोयणाणि पुणुवीसं। पुव्वावरा णदाओ' उम्मग्गणिमग्गसरिआभो ॥२३७॥ णियजलपवाहपडिदं दव्वं गरुवं पिणेदि उवरिम्मि । जम्हा तम्हा भगणइ उम्मग्गा वाहिणी एसा ॥२३८॥ णियजलभरउवरिगदं दव्वं लहुगं पिणेदि हेहम्मि । जेणं तेणं भगणइ एसा सरिया णिमग ति॥२३९।। सेलगुहाकुंडाणं मणितोरणदारणिस्सरंतीभो। वडारयणविणिम्मियसंकमपहुदी य वित्थिगणा ॥२४०॥ षणवेदीपरिखित्ता पत्तक्क दोगिण जोयणायामा । वररयणमया गंगाणइस्स पवहम्मि पविसंति ॥२४१॥ पण्णासजोयणाई अधियं गंतूण पध्वयगुहाए । दक्खिणदिसदारेणं खुभिदा भोगीव णिग्गदा गंगा ॥२४२॥ णिस्सरिदूणं एसो दक्खिणभरहमि रुदसेलादो । उणवीसं सहियसयं पागच्छदि जोयणा अधिया ॥२४३॥ ११९ । ३। आगंतूण णियंतो पुव्वमहीमागधम्मि तित्थयरे । चोइससहस्सरियापरिवारा पविसदे उवहिं ॥२४४॥ गंगोमहाणदीए अड्डाइज्जेसु मेच्छखंडेसु। . कुंडजसरिपरिवारा हुवंति ण हु वजखंडम्मि ॥२४५॥ बासहि जोयणाई दोषिण य कोसाणि वित्थरा गंगा। पण कोसा गादत्तं उवहिपदेसप्पवेसम्मि २४६॥ 1 D वरावदाओ; 2 ABS णो, 3 D आगाढतं । Page #117 -------------------------------------------------------------------------- ________________ ११४ तिलोयपण्णत्ती दीवजगदीयपासे णइविल' वदणम्मि तोरणं दिव्वं । विविहवररयणखजिदं खंभट्टियसालभंजियाणिवहं ॥२४॥ थंभाणं उच्छेहो तेणउदीजोयाण तियकोसा । पदाण अंतरालं बासट्ठी जोयणा दुरेकोसो ॥२४८॥ ९३। को ३ । ६३ । को २। छत्तत्तयादिसहिदा जिणिदपाडमा य तोरणुवरिम्मि । चेट्ठांति सासभाओ सुमरणमेत्तेण दुरिदहणा ॥२४९॥ वरतोरणस्स उवरि पासादा होंति रयणकणयमया । चउतोरणवेदिजुदा वजकवाडुजलदुवारा ॥२५॥ एदेसु मंदिरेसुं देवीओ दिक्कुमारिणामाश्रो। णाणाविहपरिवारा वेतरियाओ विरायंति ॥२५१॥ पउमदहादो पच्छिमदारेणं णिस्सरेदि सिंधुणदी। तद्वाणवासरादो तोरणपहुदी सुरणदिसरिच्छा ॥२५२॥ गंतूण थोवभूमी सिंधुमज्झम्मि होदि वरकूडो । वियसियकमलायारो रम्मो वेरुलियणालजुदो ॥२५३॥ तस्स तला अइरित्ता दोहजुदा होति कोसदलमेत्त । उच्छेहा सलिलादो उवरि पएसम्मि इगिकोसा ॥२५४।। बे कोसा वित्थिगणो तेत्तिय मेत्तोदएण संपुण्णो । वियसंतपउमकुसुमोवमाणसंठाणसोहिल्लो ॥२५५॥ इगि कोसं बे रुंदा रयणमइकरिणयायधीरम्मा। तीए उवरि विचिस्तो पासादो होदि रमणिजो ॥२५६॥ वररयणकंचणमओ फुरंतकिरणो पणासिअंतमो । सो उत्तुंगतोरणदुवारसुंदरसुटुसोहिल्लो ॥२५७॥ तस्सि णिलए णिवसइ श्रवणा णामेण वेतरा देवी । एकपलिदोवमाऊ णिरुवमलावण्णपरिपुण्णा ॥२५८॥ पउमदहादो पणुसयमेत्ताई जोयणाईगंतूणं । सिंधूकूडमपत्तो दुकोसमेत्तेण दक्खिणावलिदो ॥२५९॥ उभयतडवेदिसहिदा उववणसंडेहिं सुट्ट, सोहिल्ला । गंग व्व पडइसिंधू जिभादो सिंधुकूडउवरिमि ॥२६०॥ I ABS णइविद, 2 ABS पुरेकोसा; 3 AB तत्तिय । - Page #118 -------------------------------------------------------------------------- ________________ तिलोयपएणत्ती ११५ कुंडं दीवा सेला भवणं भवणस्स उवरिमं कूडं । तस्सि जिणपडिमानो सव्वं पुव्वं व वत्तव्वं ॥२६॥ णवार विसेसों एसो सिंधूकूडंमि सिंधुदेवि ति। बहुपरिवारेहि जुदा उवभुंजदि विविहसोक्खाणं ॥२६२॥ गंगाणई व सिंधू विजयडगुहाय उत्तरदुवारे । पविसिय वेदीजुत्ता दक्खिणदारेण णिस्सरदि ॥२६३॥ दक्खिणभरहस्सद्ध पाविय पच्छिमपभासतित्थम्मि । चोइससहस्ससरियापरिवारा पविसए उवहिं ॥२६४॥ तोरणउच्छेहादी गंगाए वगिणदा जहा पुव्वं । . सस्सव्वं सिंधूए वत्तचा णिउणबुद्धीहि ॥२६५॥ गंगासिंधुणईणं वेयडणगेण भरहखेत्तम्मि । छक्खंडं संजादं ताण विभागं परूवेमो ॥२६६॥ उत्तरदक्खिणभरहो खंडाणिं तिगिण होति पत्तक । दक्खिणतियखंडेसुं अजाखंडो ति मझिवा ॥२६७॥ सेसा वि पंच खंडा णामेणं होंति मेच्छखंड स्ति। उत्तरतियखंडेसु मज्झिमखंडस्स बहुमज्झे ॥२६८॥ चक्कीण माणमलणो णाणाचक्कहरणामसंछण्णो। मूलोवरिमज्झेसं रयणमओ होदि वसहगिरी ॥२६९॥ जोयणसयमुब्बिद्धो पणुवीसं जोयणाणि अवगाढो। एकसयमूलरुंडा पण्णत्तरि मज्झवित्थारो ॥२७॥ ...१०० । २५। १००। ७५ । पण्णासजोयणाई वित्थारो होदि तस्स सिहरम्मि। मूलोवरि मज्मेसं चेडे ते वेदिवणसंडा ॥२७॥ चउतोरणेहि जुत्तो पोक्खरिणीवाविकूवपरिपुण्णा । वजिंदणीलमरगयकक्केयणपउमरायमया ॥२७२॥ होति हु वरपासादा विचित्तविण्णासमणहरायारा। दिप्पंतरयणदीवा वसहगिरिंदस्स सिहरम्मि ॥२७३॥ वररयणकंचणमया जिणभवणा विविहसुंदरायारा। चेति वगणणाओ पुग्वं पिव होंति सव्वावो ॥२७४॥ ID उस्सेहादी ; 2 तस्सव्वं (१); 3 जुत्ता (१); 4 सव्वाओ (१) । Page #119 -------------------------------------------------------------------------- ________________ १९६ तिलोय पण्णत्ती गिरिवरमपासादे वसहो गामेण वैतरो देवो । विविहपरिवारसहिदो उवभुंजद विविहसोक्खाई ॥ २७५॥ एकपलिदोवमाऊ दसचावसमारणदेह उच्छेहो । बहुवंछो दिहभुंजो एसो सम्वंगसो हल्लो ॥२७६॥ । छखंडं गदं । तस्सि अज्ञाखंडे गाणाभेदेहिं संजुदो कालो । वह तस्स सरूवं वोच्छामो आणुपुव्वीप ॥ २७७॥ पासरसगंधवराणो वदिरितो अगुरुलहुगसंजुतो । लक्खणकलियं कालसरूवं इमं होदि ॥ २७८ ॥ कालस्स दो वियप्पा मुक्खामुक्खा हुवंति पदेसुं । मुक्खाधारबले अमुक्रखकालो पट्टेदि ॥ २७९॥ जीवाण पुग्गलाणं हुवंति परियट्टाइ विविहाई । पदा पजाया वट्टते मुक्खकालआधारे ॥ २८०॥ सव्वाण पयत्थाणंणियमा परिणाम पहुदिविती । बहिरंतरंगहेदूहिं सव्वभेदे वट्टति ॥ २८९ ॥ बाहिर हेदू कहिदा णिच्छ्यकालो ति सव्वदरिसीहिं । अभंतरं णिमितं गिय यिव्वेसु चेदि ॥ २८२॥ कालस्स भिण्णभिण्णा अणुराणपवेसणेण परिहीणा । gege लोयायासे चे ते संचरण विणा ॥ २८३॥ समयावलिउसासा पाणा: थोवा य आदिया भेदा' । हारकालगामा गिट्ठिा वीयरापहिं ॥ २८४॥ परमाणुस्स णियट्ठिद्गयणपदेसस्स दिक्कमेणन्तो । जो कालो अविभागी होदि पुढं समयणामा सो ॥ २८५॥ | १ होंति हु असंखसमया आवलिणामो तहेव उस्सासो । संखेज्जावलिविहो सो चेयर पंणो ति विक्खादो ||२८६|| १ । १ । १ । २ ६ सस्सासो थोवं सप्तत्थोवायलि ति यादव्वो । सन्तप्तरिदलिदलया गाली बे गालिया मुहुतं च ॥२८७॥ 1 AB भेदो; 2 Mss. have a confusion in numbers, 3 AB चेवण ; 4 पाखो (?) Page #120 -------------------------------------------------------------------------- ________________ तिलोयपएणत्तो १।७।७७ । १ समऊणेकमुहुरतं भिगणमुहत्तं मुहुत्तया तीसं। दिवसो पण्णरसेहिं दिवसेहिं एक्कपक्खो हु ॥२८॥ दो पक्खेहि मासो मासदुगेणं उडू उडुत्तिदयं । भयणं अयणदुगेणं वरिसो पंचेहि वच्छरेहि जुगं ॥२८९॥ माघादी होति उडू सिसिरवसंतानिदाघपाउसया। सरओ हेमंता वि य णामाई ताण जाणिज्जं ॥२२॥ बेगिण जुगा दस वरिसा ते दसगुणिदा हवेदि वाससदं । पदेसि दसगुणिदे वाससहस्सं वियाणेहि ॥२९१॥ दस वाससहस्साणिं वाससहस्सम्मि दसहदे होति । तेहि दसगुणिदेहि लक्खं णामेण णादळ ॥१९२॥ चुलसीदिहदं लक्खं पुव्वंगं होदि तं पि गुणिदब्वं । चउसीदीलक्खेहि णादव्वं पुवपरिमाणं ॥२९॥ पुव्वं चउसीदिहदं णिवदंगं होदि तं पि गुणिदव्वं । चउसीदोलक्खेहि णिउदस्स पमाणमुद्दि ॥२९४॥ णिउदं चउसीदिहदं कुमुदंगं होदि तं पि णादव्वं । चउसीदिलक्खगुणिदं कुमुदं णामं समुद्दिढ ॥२९५॥ कुमुदं चउसीदिहदं पउमंगं होदि तं पि गुणिव्वं । चउसीदिलक्खवासेहिं पउमं णामं समुद्दिढ ॥२९६॥ पउमं चउसीदिहदं णलिणंगं होदि तं पि गुणिदव्वं । चउसीदिलक्खवाले णलिणं णामं वियाणाहि ॥२९॥ णलिणं चउसीदिगुणं कमलंगंणाम तं पि गुणिव्वं । चउसीदिलक्खेहि कमलं णामेण णिहिट ॥२९८॥ कमलं चउसोदिगुणं तुडिदंग होदि तं पि गुणिदव्वं । चउसीदीलक्खेहि तुडिदं णामेण णादब्वं ॥२९९॥ तुडिदं चउसीदिहदं अडडंग होदि तं पि गुणिव्वं । चउसीदीलक्खेहिं अडं णामेण णिढि ॥३०॥ अडडं चउसीदिगुणं अममंगं होदि तं पि गुणिदव्वं । चउसीदीलक्खेहिं अममं णामेण णिहिट्ठ ॥३०॥ Page #121 -------------------------------------------------------------------------- ________________ ११८ तिलोयपण्णत्ती अममं चउसीदिगुणं हाहंगं होदि तं पि गुणिदव्वं । चउसीदीलक्खेहिं हाहाणामं समुद्दि ॥३०२॥ हाहाचउसीदिगुणं हूहंगं होदि तं पि गुणिदत्वं । . चउसीदीलक्खेहिं हूहूणामस्स परिमाणं ॥३०३॥ हूहूचउसीदिगुणं एक्कलदंग हुवेदि गुणिदं तं । चउसीदीलक्खेहिं परिमाणमिदं लदाणामे ॥३०४॥ चउसीदीहदलदाए महालतांग हुवेदि गुणिदं तं । चउसीदोलक्खेहिं महालदाणाममुद्दिढ ॥३०५॥ चउसीदिलक्खगुणिदा महालदादी हुवेदि सिरिकंपं. चउसीदिलक्खगुणिदं तं हत्थपहेलिदं णाम ॥३०६॥ हत्थपहेलिदणामं गुणिदं चउसीदिलक्खवासेहिं । अचलप्पणाम चेओ कालं *कालाणुवेदिणिहिट्ठा ॥३०७॥ एक्कत्तीसहाणे चउसीदि पुहपुहद्ववेदूणं । अगणेण्णहदे लद्धं अचलप्पं होदि णउदि सुगणंगं ॥३०८॥ ८४।३१ । ९०। एवं सो कालो संखेजो बच्छराण गणणाए । उक्कस्सं संखेज्ज जावलतोवं पवत्तं उ (१)॥३०९॥ वयण । एत्थ उक्कस्ससंखेजयं जाण णिमित्तं जंबूदीववित्यारं सहस्सजोयणउवेदपमाणचत्तारिसरावयं कादवा सलागपडिसलागा महासलागा एदे तिगिण वि अवहिदा' चउत्थो अणवहिदा एदे सव्वे पण्णाए ठविदा एत्थ चउत्थसरावयअभंतरे दुवे सरिसवेत्युदे तं जहणणं संखेजयं जादं पदं पढमवियप्पं तिषिण सरिसवेत्थूदे अजहरणमणुकस्ससंखेजयं एवं सरावए पुणो। एतमुवरिमज्झिमवियप्पं पुणो भरिदसरावया देउ वा दाणउ वा हत्थे घेत्तूण दीवे समुह एक्केक सरिसवंदे य सो ढिदो तक्काले सलायअभंतरे एगसरिसउत्थूदा जं हि सलाया सम्मत्ता तं हि सरावउ वद्धारेयंतु तं भरिदूण हत्थे घेत्तूण दीवे समुह णिढिदव्वा जं हि णिद्विदं तं हि सरावयं वडावेयवं सलायसरावए सरिसवत्थूदे पदा । लदंग (?); 2 B s सिरकंपं (कप्पं ?); 3 D अचलप्पं णामदओ; 4 D कालं कालाउ हवेदि णिट्टिटा, 5 D णवदि; 6 D पवत्तेओ; 7 R S अवट्टिदो ; 8 D आजहरण ; 9 D भरिदि। Page #122 -------------------------------------------------------------------------- ________________ तिलोयपणती ११९ सलायसरावया पुंणो पडिसलायसरावया पुंणो महासलाया सरावया पुणो तिगिण सरावया पुणो जह दीवसमुद्दे संखेजदीवसमुहवित्थरेण सहस्सजोयणागदेण सरिसवं भरिदे तं उक्कस्स संखेजयं अदिच्छिदूण जहण्णपरितासंखेजयं गंतूण पदिदं तदा एगरूवमवणिदे जादमुक्कस्ससंखेजअं जम्हि जम्हि संखेयं मग्गिजदि तम्हि तम्हि य जहगणमणुक्कुस्ससंखेजयं गंतूण घेत्तव्यं, तं कस्स विसओ, चोहसपुब्बिस्स। उक्स्स संखमज्ने इगिसमय जुदे छजहण्णयमसंखं । तत्तो असंखकालो उक्कस्सयसंखसमयत्तं ।। यं तं असंखेजयं तिविधं । परित्तासंखेजयं जुत्तासंखेजयं असंखेजासंखेजयं चेदि । जं तं परित्तासंखेजयं तं तिविधं । जहण्णपरित्तासंखेजयं अजहरणमणुक्कस्सपरित्ताअसंखेजर्य उक्कस्सपरित्ताअसंखेजयं चेदि । जं तं जुत्तासंखेजयं तं तिविधं । जहणणजुत्ताअसंखेजयं अजहण्णमणुक्कस्सजुत्ताअसंखेजयं उक्कस्सजुत्ताअसंखेजयं चेदि । जंतं असंखेजाअसंखेजयं तं 'तिविधं। जहणणअसंखेजाअसंखेजयं अजहण्णमणुक्कस्सअसंखेजाअसंखेजअं उक्कस्स असंखेजाअसंखेजयं चेदि। जंतं जहण्णपरित्तासंखेजअं विरलेदूण एक्केकस्स स्वस्स जहण्णपरित्तासंखेजयं देदूण अण्णोण्णभत्थे कदे उक्कस्सपरित्ताअसंखेजयं सम्हि जम्हि 'आविच्छेदूण जहण्णजुत्ताअसंखेजयं गंतूण पडिदत्तादो एगरूवे अवणिदे जादं उक्कस्सपरित्ताअसंखेजयं अधियाकज्ज तम्हि तम्हि जहण्णजुत्तो असंखेजयं घेतव्वं । जंतं जहणणजुत्ताअसंखेजयं तं सयं वग्गिदो उकस्सजुत्तासंखेजर अधिच्छिदूण जहण्णमसंखेजाअसंखेजयं गंतूणं पडिदं तदो एगरूवं अवणिदे जादं उक्कस्सजुत्तासंखेजयं तदा जहण्णमसंखेजाअसंखेजयं दोप्पडिरासियं कादूण एगरासिं सलायासणाम उविय एगरासिं विरलेदूण' एक्केक्कं सरुवस्स एगपुंजसमाणं दादूण अगणोरणभत्थं करिय सलायरासिदो एगरूवं अवणिव्वं पुणो वि उप्पण्णरासिं विरलेदूण एक्केक्कं सरूवस्तुप्पण्णरासिपमाणं दादूण अगणोगणं भत्तप्पो कादूण सलायरासिदो य रूवं अवणेदव्वं पदेण कमेण सलायरासी णिविदो णिट्ठिय तदणंतररासिं दुप्पडिरासिं कादूण एयपुंजसलायं ठविय एयपंजं विरलिदूण एक्केकस्स स्वस्स उप्पण्णरासिं दादूण अण्णोण्णभत्थं कादूण सलायरासिदो एयं रूवं अवणिदव्वं एदेण सरूपण विदियसलायपुंजं समत्तं । सम्मतकाले उप्पगणरासिं दुपडिरासिं कादूण एयपुंजं सलायं ठविय पुंजं विरलिदूण एक्केकस्स रुवस्स उप्पण्णरासिपमाणं दादूण भयणोगणभत्थं कादूण सलायरासीदो एयरूवस्स अवणिदव्वं एदेण कमेण तदियपुंज णिहिदं एवंकदो उक्कस्स असंखेजासंखेजयं ण पावदि धम्माधम्मा लोगागासा एगजीव 1 ज (१); 2 विविध ; 3 D चिरलोदूण, 4 D अदलिच्छेतूण; 5 D परिदत्तदो 6.D सलावममाण; 7 D विरलोदूण । Page #123 -------------------------------------------------------------------------- ________________ तिलोय पण्णत्ती पदेसा चारिवि लोगागासमेत्ता पत्तेगसरीरबादरपदिट्ठिय पदे दो वि किंचूणसायरोवमं विरले विभंगं कादू गणोराज्भत्ये रासिपमा होदि । छक्किपदे असंखेजरासीओ पुल्लिरासिस्स उवरि परिकविदूण- पुव्वं व तिरिणवारवग्गिदे कदे उकस्सअसंखेजा संखेजयं ण उप्पजदि तदा ठिदिबंधठाणाणि ठिदिबंधन्भवसाणठाणाणि कसायोदयद्वाणाणि अणुभागबंधन्भवसागठाणाणि योगपलिच्छेद्राणि उसपिसिओसप्पिणीसमयाणि च पदाणि पक्खिविदू पुव्वं व वग्गिदसंवग्गिदं कदे तदो उक्कस्स प्रसंखेज्जासंखेज्जयं जम्हि असंखेज्जासंखेज्जयं वग्गिज्जदि तम्हि तम्हि य जहराणमणुक्कस्सा संखेज्जासंखेज्जयं घेत, कस्स विसओ ओधिगाणिस्स | छ । १२० उक्कस असंखेज्जे अवराणंतो हुवेदि रूवजुदे । ततो वदि कालो केवलणाणस्स परियंतं ॥ ॥ जं तं तं तिविहं परित्ताणंतयं जुत्ताणंतयं अांताणंतयं चेदि जुत्तपरित्तातयं तं तिविहं जगापरागंतयं अजहराणमणुक कस्सपरित्ताणंतयं उक्करसपरित्ताणंतयं चेदि ' जं तं जुत्ताणंतयं तं तिविहं जहणजुत्तागांतयं अहराणमणुक कस्सजुत्ताणंतयं उक्कस्सजुत्ताणंतयं चेदिजं तं अतातयं तत्तिविधं जहराणमणंताणंतयं अजहराणमणुक्कस्समताणं तयं उक्कर अणंताणंतयं चेदि जं तं जहगगणपरित्ताणंतयं विरलेदूण एक्केक्कम्स रूवस्स जहगणपरित्ताणंतयं दादूरा अराणोण्णव्भत्थेक्कदे उक्कस्सपरित्ताणंतयं अधित्थिदृण जहण्णजुत्तातयं गंतूण पडिदं एवदिओ अभवसिद्धियरासी तदा एगरूवे अवणिदे जादं उक्कस्स परिताणंतयं तदा जहराणजुत्ताणंतयं सयं वग्गिदं उक्कस्सजुत्ताणंतयं अधिच्छिदूण जहण्णमतागांतयं गंतूण पंडिदं तदा एगरूवे अवणिदे जादउक्कस्सजुत्ताणंतयं तदा जहराणमांतार्णतयं पुवं वदसंवग्गिदं कदे उक्कस्सप्रांतातयं ण पावदि सिद्धा णिगोदजीवा amrat कालो य पोग्गला चेव सव्वं वमलोगागासं थ(छ) पेदि तप्यवखेवा ताि पक्खिण पुव तिणिवारे वग्गिदसंवग्गिदं कदे तदा उक्कस्सअांताणंतयं ण पावदि तदा धम्मट्ठियं प्रधम्मट्टियं अगुरुलहगुणं अगतं पक्खिविदूण पुव्धं व तिरिणवारे वग्गिदसंवग्गिदं कदे उक्कणंताणंतयं ण उप्पज्जदि तदा केवलरणाणकेवलदंसणस्स वागणंता भागा तस्सुवरिं पक्खितो उकस्सअणंताणंतयं उत्पराणं प्रत्थि तं भावणं णत्थि तं दव्वं एवं भणिदो एवं वग्गिय उप्पराण सव्वग्गरासीणं पुंजं केवलणारण केवलदंसणस्स अणंतिमभागं होदि तेण कारणे अत्थितं भाजणं णत्थि तं दव्वं । जम्हि जम्हि अनंताणंतयं वग्गिज्जदि तम्हि तम्हि भजहराणमणुकस्सअणंताणंतयं घेत्तव्यं, कस्स विसओ, केवलणाणिस्स | 1 परिठविण (?); 2B3 संखेज्जदी; 3 This prose portion is extremely corrupt and obscure; so I have constituted it with all caution, Page #124 -------------------------------------------------------------------------- ________________ जैन-सिद्धान्त-भवन के प्रकाशित ग्रन्थ (1) मुनिसुव्रतकाव्य [चरित्र संस्कृत और भाषा-टीका-सहितसं० पं० के० भुजबली शास्त्री एवं पं० हरनाथ द्विवेदी [मूल्य कम कर दिया गया है ] (2) ज्ञानप्रदीपिका तथा सामुद्रिक शास्त्र भाषा-टीका-सहित-सं० प्रोग रामव्यास पाण्डेय, ज्योतिषाचार्य (3) प्रतिमा-लेख-संग्रह-सं० बा० कामता प्रसाद जैन, एम० आर० ए० एस० ) (4) प्रशस्ति-संग्रह (प्रथम भाग)-सं० पं० के० भुजबलो शास्त्री, विद्याभूषण 10 (5) वैद्यसार - सं० पं० सत्यन्धर, आयुर्वेदाचार्य, काव्यतीर्थ (8) तिलोयपण्णत्तो [प्रथम भाग]-सं० डा० ए० एन० उपाध्ये, एम० ए०... ) (7) भवन के संस्कृत, प्राकृत, हिन्दी ग्रन्थों की सूची (8) भवन की अंग्रेजी पुस्तकों की सूची (9) जैन सिद्धान्त-भास्कर १म भाग ...[अप्राप्य] रय भाग ३य भाग ४थ भाग (13) ५म भाग (14) ६म भाग ७म भाग प्राप्ति-स्थानजैन सिद्धान्त भवन आरा (बिहार) PRINTED BY D.KJAIN. SHREE SARASWATI PRINTING WORKS, LTD., ARRAH