________________
चतुर्थ अनुवाक
श्री और बुद्धिकी कामनावालोंके लिये जप और होमसम्बन्धी मन्त्र
यश्छन्दसामिति मेधाकाम
अव 'यश्छन्दसाम्' इत्यादि मन्त्रोंसे मेधाकामी तथा श्रीकामी स्य श्रीकामस्य च तत्प्राप्तिसाधनं पुरुषोंके लिये उनकी प्राप्तिके साधन जप और होम बतलाये जाते हैं; क्योंकि "वह इन्द्र मुझे मेधासे प्रसन्न अथवा वलयुक्त करे" तथा "अतः उस श्रीको तू मेरे पास ला" इन वाक्योंमें [क्रमशः मेधा और श्रीप्राप्तिके लिये की गयी प्रार्थनाके ] लिङ्ग देखे जाते हैं ।
मेधया स्पृणोतु " " ततो मे श्रिय
मावह" इति च लिङ्गदर्शनात् ।
यश्छन्दसामृषभो विश्वरूपः । छन्दोभ्योऽध्यमृतात्संबभूव । स मेन्द्रो मेधया स्पृणोतु | अमृतस्य देव धारणो भूयासम् । शरीरं मे विचर्षणम् । जिह्वा मे मधुमत्तमा । कर्णाभ्यां भूरि विश्रुवम् । ब्रह्मणः कोशोऽसि मेधया पिहितः । श्रुतं मे गोपाय | आवहन्ती वितन्वाना ॥ १ ॥
कुर्वाणाचीरमात्मनः । वासासि मम गावश्च । अन्नपाने च सर्वदा । ततो मे श्रियमावह । लोमशां पशुभिः सह स्वाहा । आमायन्तु ब्रह्मचारिणः स्वाहा । विमायन्तु ब्रह्मचारिणः स्वाहा । प्रमायन्तु ब्रह्मचारिणः स्वाहा । दमायन्तु ब्रह्मचारिणः स्वाहा | शमायन्तु ब्रह्मचारिणः स्वाहा ॥ २ ॥
जपहोमावुच्येते । " स
मेन्द्रो