________________
पञ्चम अनुवाक
व्याहृतिरूप की उपासना
संहिताविपयमुपासनमुक्तं त- |
दनु मेधाकामस्य श्रीकामस्य !
मन्त्रा अनुक्रान्ताः । ते च पारम्पर्येण विद्योपयोगार्था एव । अनन्तरं व्याहृत्यात्मनो ब्रह्मणो ऽन्तरुपासनं स्वाराज्यफलं प्र
स्तूयते—
पहले संहितासम्बन्धिनी उपासनाका वर्णन किया गया । तत्पश्चात् मेधाकी कामनावाले तथा श्रीकामी पुरुषोंके लिये मन्त्र बतलाये i गये । वे भी परम्परासे ज्ञानके उपयोगके लिये ही हैं । उसके पश्चात् अब जिसका फल खाराज्य है उस व्याहृतिरूप ब्रह्म की आन्तरिक उपासनाका आरम्भ किया जाता है
भूर्भुवः सुवरिति वा एतास्तिस्रो व्याहृतयः । तासामु ह स्मैतां चतुर्थी माहाचमस्यः प्रवेदयते । मह इति । त । स आत्मा । अङ्गान्यन्या देवताः । भूरिति वा अयं लोकः । भुव इत्यन्तरिक्षम् । सुवरित्यसौ लोकः ॥ १ ॥
मह इत्यादित्यः । आदित्येन वाव सर्व लोका महीयन्ते । भूरिति वा अग्निः । भुव इति वायुः । सुवरित्यादित्यः । मह इति चन्द्रमाः । चन्द्रमसा वाव सर्वाणि ज्योतीष महीयन्ते । भूरिति वा ऋचः । भुव इति सामानि । सुवरिति यजुषि ॥ २ ॥