________________
-L
अनु० ३ ]
शाङ्करभाष्यार्थ
साम उत्तर पक्ष है, आदेश आत्मा है तथा अथर्वाङ्गिरस पुच्छप्रतिष्ठा है । उसके विषयमें ही यह श्लोक है ॥१॥
११९
प्राणस्य
भूताः सन्तः प्राणन्ति प्राणनकर्म कुर्वन्ति प्राणनक्रियया क्रियावन्तो भवन्ति । अध्यात्माधिकाराद्देवा इन्द्रियाणि प्राणमनु प्राणन्ति मुख्यप्राणमनु चेष्टन्त इति वा । तथा मनुष्याः पशवश्च ये ते प्राणनकर्मणैव चेष्टावन्तो भवन्ति ।
प्राणं देवा अनु प्राणन्ति | | प्राणं देवा अनु प्राणन्ति — अग्नि देवा अग्न्यादयः आदि देवगण प्राणनशक्तिमान् वायुप्राधान्यन् प्राणं वाय्वात्मानं | रूप प्राणके अनुगामी होकर अर्थात् प्राणनशक्तिमन्तमनु तदात्म- तद्रूप होकर प्राणन-क्रिया करते हैं; यानी प्राणन - क्रियासे क्रियावान् होते हैं । अथवा यहाँ अध्यात्मसम्बन्धी प्रकरण होनेसे [ यह समझना चाहिये कि ] देव अर्थात् इन्द्रियाँ प्राणके पीछे प्राणन करतीं यानी मुख्य प्राणकी अनुगामिनी होकर चेष्टा करती हैं । तथा जो भी मनुष्य और पशु आदि हैं वे भी प्राणन-क्रियासे ही चेष्टावान् होते हैं।
अतश्च नान्नमयेनैव परिच्छिनेनात्मनात्मवन्तः प्राणिनः ।
किं तर्हि ? तदन्तर्गतेन प्राणमयेनापि साधारणेनैव सर्वपिण्ड -
इससे जाना जाता है कि प्राणी केवल परिच्छिन्नरूप अन्नमय कोशसे ही आत्मवान् नहीं हैं । तो क्या है ? वे मनुष्यादि जीव उसके अन्तर्वर्ती सम्पूर्ण पिण्डमें व्याप्त व्यापिनात्मवन्तो मनुष्यादयः । साधारण प्राणमय कोशसे भी एवं मनोमयादिभिः पूर्वपूर्वव्या- | आत्मवान् हैं । इस प्रकार पूर्व - पूर्व कोशमें व्यापक मनोमयसे लेकर पिभिरुत्तरोत्तरैः सूक्ष्मैरानन्दमआनन्दमय कोशपर्यन्त, आकाशादि यान्तैराकाशादिभूतारब्धैरविद्या- भूतोंसे होनेवाले अविद्याकृत कोशों
कृतैरात्मवन्तः सर्वे प्राणिनः । से सम्पूर्ण प्राणी आत्मवान् हैं । तथा स्वाभाविकेनाप्याकाशादि । इसी प्रकार वे स्वभावसे ही