Book Title: Sutrakrutanga Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
आनुपूर्व्या उत्थितम् उच्छ्रितं रुचिरं वर्णवद् गन्धद्रवत् स्पर्शवत् प्रासादिकं यावत्प्रतिरूपम् । सर्वस्था अपि तस्याः च खलु पुष्करिण्या स्तत्रतत्र देशे देशे तस्मिन् तस्मिन् बहूनि पद्मरपुण्डरीकाणि उक्तानि आनुपूर्व्या उत्थितानि उच्छ्रितानि रुचिराणि यावत् प्रतिरूपाणि । सर्वस्या अपि च खलु तस्याः पुष्करिण्या वहुमध्यदेशभागे एकं महत् पद्मवरपुण्डरीकमुक्तम् आनुपूर्व्या उत्थितं यावत् प्रतिरूपम् ||सू० १॥
"
टीका - सुधर्मस्वामी जम्बूस्वामिनं प्रत्याह- 'आउस' हे आयुष्मन् जम्बू ! 'मे' मया 'सु' श्रुतम् - भगवत्समीपे श्रवणगोचरीकृतम् ' तेणं भगवया' तेन - केवलज्ञानवता भगवता - तीर्थकरेण 'एवम+खायं' एवमाख्यातम् एवम् वक्ष्यमाणरीत्या आख्यातम् - प्रतिपादितम् । 'इह खलु पौडरीए णामायणे तस्स णं भयमट्टे पण्णत्ते' इह - जिनशासने खलु - निश्चयेन पुण्डरीकनाम अध्ययनम् प्रथमं पुण्डरीकनामाध्ययनम् 'तस्स' तस्य 'णं' णमिति वाक्यालङ्कारे । 'अयमट्टे' अयमर्थः 'पण्णत्ते' मज्ञप्तः - कथितः । ' से जहाणामए शुक्खरिणी सिया' तद्यथानाम पुष्करिणी स्यात् तद्यथानाम पुष्करिणी - पुष्करं कमलं तद्विद्यते यस्यां सा पुष्करिणी 'सिया' स्यात् कीदृशी सा तत्राह - ' - 'बहुउदगा' बहूद्दका, बहूनि - प्रभूतानि उदकानिपयांसि विद्यन्ते यस्यां सा तथा प्रचुरजलसम्पन्ना 'बहुसेया' बहु सेया कर्दमबहुला
टीकार्थ- सुधर्मा स्वामी जम्बूस्वामी से कहते हैं - हे आयुष्मन् जम्बू ! मैंने भगवान् के समीप सुना है । केवलज्ञानी तीर्थंकर भगवान् ने इस प्रकार कहा है । यहां जिनशासन में पुण्डरीक नामक अध्ययन है । उसका यह अर्थ कहा गया है
जैसे कोई पुष्करिणी (कमलों वाली वापी) हो । वह प्रचुर जल से परिपूर्ण हो, बहुत कीचड़ वाली हो, अगाध जल होने से अत्यन्त गहरी हो, जल के पुष्पों से युक्त हो, देखने मात्र से चित्त को मुग्ध करने वाली हो, दर्शनीय हो, मनोज़ रूप वाली हो एवं असाधारण ટીકા”—સુધર્માવામી જમ્મૂસ્વામીને કહે છે કે—હૈ આયુષ્મન્ જમ્મૂ | મે' ભગવાનની સમીપથી સાંભળેલ છે કેવળજ્ઞાનવાળા તીર્થંકર लगવાને આ પ્રમાણે કહ્યું છે. અહિયાં જીનશાસનમાં પુંડરીક નામનું અધ્યયન છે તેના અર્થો આ પ્રમાણે કહેવામાં આવેલ છે.
જેમ કંઈ પુષ્કરિણી (કમળાવાળી વાવ) હોય, તે ઘણુા જળથી પૂર્ણ રીતે ભરેલી હાય, ઘણા કાદવ વાળી હાય, અગાધ પાણી હાવાથી અત્યંત ઉડી ઢાય પાણીમાં થવાવાળા પુષ્પોથી યુક્ત હાય, જોવા માત્રથી ચિત્તને માહ પમાડનારી હાય, દનીય હાય, મને રૂપવાળી હાય, અને અસાધા