________________
5
10
15
८४
महोपाध्याय मेघ विजयगणिकृतं
तत्साहसिक्यं गुणवृत्तिशिक्यं सकर्णकैर्वर्णयितुमशक्यम् । व्यामोहभेदाय महोद्य मेऽपि व्यामोहमाधत्त जनस्य चित्रम् ॥ २४ ॥ स्वाध्यायनान्दीनिनदः पुरोऽस्य जगर्ज गर्जव निवद् गभीरः । प्रतिध्वनेरस्य विरस्य जग्मुल भादयः क्षोभमिवैत्य देशात् ॥ २५ ॥ नत्वाऽथ तत्त्वाध्यवसायधीरः श्रीमारुदेवाजिन- शान्तितीर्थम् । पार्श्व तमोभूरुह भेदिपार्श्व तत्रैव शङ्खश्वरनामधेयम् ॥ २६ ॥ गणाधिभर्त्तुश्चरणारविन्दं स्पृशन् स पञ्चाङ्गनतिप्रतीत्या ।
गौरवेण द्विगुणीकृताङ्गः पुरः प्रतिष्ठासुरभूत् तदानीम् ॥ २७ ॥ श्राद्धाङ्गनानां विरनागशब्दैरापूर्यमाणाः ककुभः प्रयाणे । मित्रेण सूर्यध्वनिनेव नुन्ना नियोगराजो विजयं शशंसुः ॥ २८ ॥ कृपाकृपाणाऽऽपणमेव पाणिं कुर्वन् जयाहं समयं विचार्य । अपाङ्गैः सुभगं सुबोधद्विपं नियोगप्रभुरारुरोह ॥ २९ ॥
द्वयं प्रोन्नयतः प्रजासु शक्तित्रयीं भावयतः खचित्ते । शुद्धैरुपायैर्नितरां चतुर्भिस्तस्यर्थसिद्धिः सकला करस्था ॥ ३० ॥ + अखेऽश्ववारे पुरुषोत्तमेऽस्य नृसिंहरूपे नरकुञ्जरे वा । थिर्हति दार्व्यमांप्तानुरागिणी दिग्विजये त्रिंसायम् ॥ ३१ ॥
[ २४ ] १ “शिक्यम्" काचः "काचः शिक्यं तदालम्बः " | रुचिः जिने दृढत्वं प्राप्ता । ८ " यथार्था" सत्या यथायोग्या इति हैमः [ अभि० चिं० कां० ३ श्लो० २८] २ "व्यामोइम्” विस्मयम् ॥
वा ।
९ " आसानुरागिणी" आप्तोऽत्र चारः, “अभिधेयं वस्तु यथावस्थितं यो जानीते यथाज्ञानं चाभिधत्ते स आप्तः" इति [३१] ३ "अस्वे" परे । ४ "अश्ववारे" स्वकीये । ५ "पुरुषोत्तमे नृसिंहरूपे” शौर्यातिशयशालिनि । ६ "नर वादिदेवसूरिः [ प्रमाणन यत्तत्वालोके परि० ४ सू० ४] कुञ्जरे" प्रकृतिगभीरे । ७ "रुचिः " इच्छा दार्व्यमर्हति | आप्तस्तत्त्वानुरागिणी प्रणयिनी । १० “त्रिसायम्” त्रिसन्ध्यम् ।
[ नवमः सर्गः
[25] 1 " नान्दी निनदः " नान्दी पूर्वरङ्गाङ्गं तस्य निनदो । आचाराङ्गाद्यैः शरीरावयवैर्वा । 10 “उपातै:" औपपातिघोषः । 2 " विरस्य" शब्दं कृत्वा । कादिभिरनुत्याद्यैर्वा । 11 " सुबोधद्विपम्" ज्ञानगजम् ।
[26]3 " तत्त्वाध्यवसायधीरः " जीवादितत्त्वचिन्तनपरायणः । 2 " तमोभूरुह मेदि पार्श्वम्” तिमिरवृक्षोन्मूलनपर शुम् ।
[28] 4 " श्राद्धाङ्गनानाम् ” श्राविकाणाम् । 5 " वरनाग शब्दैः” श्रेष्ठ मेघाssरवैः । 6 " नुन्नाः " क्षिप्ताः " नुन्ननुत्तास्तनिष्ठषूतान्या विद्धं क्षिप्तमीरितम्” इति हैमः [ अभि० चि० कां० ६० ११८ ] |
[ 29 ] 7 “कृपाकृपाणाऽऽपणम्" दयाखङ्गहट्टम् । 8 "समयम्” सिद्धान्तं कालं या "समयः शपथे भाषासम्पदोः कालसंविदोः, सिद्धान्ताऽऽचारसङ्केतनियमावसरेषु च; क्रियाकारे च निर्देशे" इति हैमः [ अने० सं० कां० ३ ० ५४१ ] । 9 "अन्नैः"
* Pन। + A 'गाग' | † P अश्वे ।
Jain Education International
[30] 12 " नयद्वयम्” नयद्वितयम् " नीयते येन श्रुताऽऽख्यप्रमाणविषयीकृतस्यार्थस्यां शस्तदितरां शौदासीन्यतः, स प्रतिपत्तुरभिप्रायविशेषो नयः" इति वादिदेवसूरिः [ प्रमाणनयतत्त्वालोके परि० ७ सू० १ ]; "ख व्याससमा साभ्यां द्विप्रकारः" [ ७-३] " व्यास तोऽनेकविकल्पः " [ ७-४ ]; " समासस्तु द्विभेदो द्रव्यार्थिकः पर्यायार्थिकश्च" [ ७५ ] ॥ 13 " प्रोन्नयतः " उपदिशतः । 14 “ शक्तित्रयीम्” मोक्षमार्गसाधिका सम्यग्ज्ञान-दर्शन- चारित्रात्मिकां गुणत्रितयीम्; पदार्थस्य वा उत्पाद व्यय-धौव्यात्मिकां गुणत्रयीम् । 15 " उपायैः- चतुर्भिः " धर्मार्थ-काम-मोक्षस्वरूपोपायचतुष्कैः । 16 "अर्थसिद्धिम् ” हेतुसिद्धिम् ।
For Private Personal Use Only
www.jainelibrary.org