________________
जैनचरणकरणानुयोगः]
जैनगणितानुयोगः।
क्षेत्रसमासवृत्तिः । हरिभद्रसूरिः क्र. २६८(१) [S.२८०] वृत्तिकारोऽयं प्राचीनो हरिभद्रसूरिरिस्यन्यत्र दर्शितम्, किन्वसदमिप्रायेण पूर्व सूचितः सञ्जहण्यादि गृत्तिकारोऽपरोऽयं सूरिः सम्भाव्यते । सं. ११८५ वर्षे चास्या रचनेति प्रान्तश्लोकार्थः प्रस्फुरस्यस्मचित्ते।
क्षेत्रसमासवृत्तिः क्र. ४३,२८५(२) इयं प्राचीना बृहद्वृत्तिरज्ञातकर्तृनामा सिद्धसूरीयैवान्या वेति न निर्णीयते । वृ. सं. ११९२ क्षेत्रसमासवृत्तिः । सिद्धसूरिः क्र. २३५ [P. P. ३।१९३]
मूलं जिनभद्रगणिक्ष० कृतं मलयगिरिविरचितवृत्तिसमेतं मुद्रितम् । अयं वृत्तिकार उपकेशगच्छीयदेवगुप्तसूरिशिष्यो गुरुभ्रातृयशोदेवोपाध्यायादधीतशास्त्रं स्वं पर्यचाययत् (पृ. ३९)।
जैनचरणकरणानुयोगः। पञ्चवस्तुकम् । हरिभद्रसूरिः क्र. २१९ [P. P. २।७१,५।१६१] स्वोपशवृत्तिसमेतमेतत् साम्प्रतं मुघमाणं श्रूयते । साधुप्रतिमाप्रकरणम्
क्र. ८९ अशातकर्तृनामैतद् हरिभद्रसूरिकृतादेतलामकपञ्चाशकात् तु विषयेन सममपि भिवं प्रतिभाति ।
ले. सं. ११६९ अणुव्वयविही क्र. २८०(१) प्राकृतभाषामयस्यास्य कर्तुर्नाम न व्यज्यते । ले. सं. ११६९ संज(य)माख्यानकम् क्र. २८०(४) इदं पुस्तकं विजयसिंहाचार्याणामिति सूचितम् , कर्ता क इति न ज्ञायते ।
संयममजरी । [महेश्वरसूरिः] क्र. ३०९(७) [P. P. ११५०] अपभ्रंशभाषायां लध्ध्यप्यतिमनोहरेयं कृतिरस्या ग्रन्थमालाया भविष्यदत्तकथानन्यस्य पीठिकायां (पृ. ३७) प्रदर्शिता । अस्याश्च वृत्तिमहंससूरिशिष्यकृता 'P. P. ४।१२१' इत्यत्र सूचिता । अयं महेश्वरसूरिः कदाऽऽसीत् कस्य शिष्यो वेत्यादि न व्यज्यते ।
[वृ. सं. ११७६] पिण्डविशुद्धिवृत्तिः । यशोदेवसूरिः क्र. २७४ ___ अस्या मूलं जिनवल्लभसूरि कृतम् । वृत्तिकारोऽयं स एव चान्द्रकुलीनचन्द्रसूरिशिष्यो ज्ञायते येन सं. ११७२ वर्षे प्रथमपञ्चाशकचूर्णिः, सं. ११७४ वर्षे ईर्यापथिको-चैत्यवन्दना-वन्दनकचूर्णिविवरणादि, सं. ११८० वर्षे पाक्षिकसूत्रवृत्तिः, सं. ११८२ वर्षे प्रत्याख्यानस्वरूपमित्यादि च प्रणीतम् । सं. ११९० धम्मविही । नन्नसूरिः क्र. ३३२
१ 'लघुक्षेत्रसमासवृत्तिहरिभद्रसूरीया ५११।'-बृ० २ "पञ्चाशीतिकवर्षे विक्रमतो व्रजति शुक्लपञ्चम्याम् । ___ शुक्रस्य शुक्रवारे पुष्ये शस्ये च नक्षत्रे ॥"-क्षेत्र. S. २८०
३ 'बृहत्क्षेत्रसमासवृत्तिः सिद्धसूरीया ११९२ वर्षे ३०००।-बृ० ४ 'पिण्डविशुद्धिसूत्रं जैनवल्लभम् गाथा १०३ । वृत्तिः ११७६ वर्षे यशोदेवी २८००।-बृ०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org