________________
समातनजनप्रथमालाया---
पो परतः । अप्सुजः।
+शेफपुच्छलांगूलेषु खौ शुनः ॥ १७४ ॥ +गुमाइशरत्काळगत् ॥ १६५ ॥ श्वन्शब्दाचानुम् भवति शेफादिषु खौ । शुन:एभ्य ईपोऽनुप भवति जे धौ परतः । दिविजा। शेफः । शुन:पुच्छः । शुनोलांगूलः । खाविमावृषिजः । वर्षासुजः । शरदिजः । कालेजः । ति किं ? श्वशेफं।
+परवरक्षरवर्षाद पा॥ १६६ ।। शरा- *देवाबासाप्रये ॥ १७५ ॥ दिवदेवाभ्यां दिभ्य ईपो जे वाऽनुन्भवति । शरेजः । शरजः। | ताब्नुभवति दासप्रिययोः परतः खौ। दिवोदासः। बरेजः । वरजः । क्षरेजः। क्षरजः। वर्षेजः।वर्षजः। | देवानांप्रियः।
+शयवासिवासेऽकालात् ॥ १६७ ।। अका- ऋतां विद्यायोनिसंबंधात् ॥ १७६ ॥ . कवाचकादीपो वाऽनुब भवति शयादिषु परतः। कारांतानां विद्यासंबंधात योनिसंबंधाच्च वर्तमानिलेशयः । बिलशयः । वनेवासी। बनवासी । नानां तानु' भवति । होतुःपुत्र: । होतुरंतेमामेवासः । ग्रामवासः। अकालादिति किं वासी । पोतु:पुत्र: । पोतुरतेवासी । मातुः पुत्रः। पूर्वाशयः । अपराशयः।
मातुरंतेवासी । ऋतामिति किं ? उपाध्यायपुत्रः। * *कालाकालतने ॥ १६८ ॥ कालवाच- विद्यायोनिसंबंधादिति किं ? भर्तृगृहं । कादीपो वानुम्भवति झादिषु परतः। पूर्वाहेतरां । वा स्वसृपत्योः ॥ १७७ ।। ताया वाऽनुपूर्वाहणतरे।पूर्वाहणेतमांपूर्वाहणतमे।अपराहणेतम। ब्भवति अनयोः परत: । मातु:स्वसा । मातु:भपराहणतमे।पूर्वाहणेकालापूर्वाहणकाले । अपरा- बसा । मातृप्बसा । ननांदु:पतिः। ननादृपतिः। इणेकाले।अपराहणकाले।पूर्वाहणेतनः।पूर्वाहणतनः।। योनिसंबंधादिति किं ? भातृस्वसा ।। अपराहणेतनः । अपराहणतनः। कालादिति किं ! | मन द्वंद्वे ॥ १७८ ॥ ऋकारांतानां हृद्वे शुक्रतरे । शुक्लतमे ।
डान् भवति धौ परतः । होतापोतागे । नेष्टोद्गाxनेसिद्धस्थे ॥ १६९ ॥ इसिद्धस्थेषु तारौ । मातादुहितरौ । याताननादरौ । परेषु ईपोऽनुप नास्ति । स्थंडिलशायी । कां- *पुत्रे ॥१७९॥ ऋता पुत्रे घौ गन् भवति । पिल्यसिद्धः सांकास्यसिद्धः। पर्वतस्थः। कूटस्थः। पिता पुत्रौ । मातापुत्रौ ।
+गोषुचरः ॥ १७० ॥ अत्रेपोऽनुप निपा- * अग्नेंद्रादिषु देवतानां ॥ १८० ॥ दंढे स्यः । गोषुचरः।
पूर्वस्य गन् भवति अद्रादिषु धुषु परत: । ___ सायाः शापे ॥ १७॥ तानुप् भवति शापे इंद्रासोमौ । इंद्रावृहस्पती । सूर्याचंद्रमसौ । भाक्रोशे गम्यमाने । चोरस्यकुलं । चोरस्यभार्या। | अग्नेंद्रादिष्विति किं ? धूमप्रजापती । दिवाकरदासस्य कुलादासस्यभार्या|शाप इति किंदासकुल। निशाकरौ । स्कंदविशाखौ । शिववैश्रवणौ ।
पुत्रे वा ॥ १७२ ।। शापे ताया वानुन | देवतानामिति किं ? अग्नींद्रौ माणवको । भवति पुत्रे द्यौ । दास्याःपुत्रः, दासीपुत्रः। पोमवरुणेऽग्नेरीः ॥ १८१ ॥ अग्नेः षो
+वाकदिगपश्यतो युक्तिदंडहरे ॥ १७३ ॥ मवरुणयोः परयोर्देवताद्वंद्वे ईत्वं स्यात् । मानीएभ्यो युक्त्यादिषु तानुब भवति । वाचोयुक्तिः। | षोमौ । अग्नीवरुणौ। . विशोदंडः।पश्यतोहरः।वाचस्पतिरित्यपि दृश्यते । * प्यविष्ण्विंद्रे ॥ १८२ ॥ भग्नेरैब्विषये