SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ सनातन जैनथमालायां [बेनेद्र. awware ॥ १५१॥ उपात् रुनः सुडागमो भवति । तस्कर धौरः। वृहस्पतिर्देवता । रथस्पा नदी। ममतिमनायः । एधो दकस्योपस्कुरुते । उपस्कृतं न्यत्र-कुतुंबुरुावृक्षापदं । माचर्य व्रतं । भवभुके। उपस्कृतं जल्पति । करः । अपकरः। भवरपरः। मकरो पाहः । मकरी किरतेर्खये ॥ १३२ ॥ उपात् किरतेःसुइ समुद्रः। तत्करः । बृहत्पतिः । रथपाः । भवति लये लवनार्थे । उपस्कार मद्रकाः लुनंति। *मस्कण्वहरिचंद्रावृषी ॥१३९॥ एतौ ससुसब इति किं ! उपकिरति धान्यं काकः । ट्कौ निपात्यौ ऋषी चेत् । प्रस्कण्वः । हरिचंद्रः बधे प्रतेश्च ॥ १३३ ॥ प्रतेरुपाच किरते- ऋषिः । प्रकण्वो देश: । हरिचंद्रो राजाऽन्यत्र । बऽर्थे सुट स्यात् । प्रतिस्कीर्ण उपस्कीर्ण ह ते | *पारस्करो देशे ॥१४०॥ पारात करे वृषल भूयात् । बध इति. कि! प्रतिकीण बीजं। मुनिपात्यते देशे गम्यमाने । पारस्करो देशः । * चतुष्पद्यपादर्षात् ।। १३४ ॥ अपात् । पारकरोऽन्यः ।। किरतेः सुटू भवति हर्षाचतुष्पद्यर्थे । भपस्किरते *नगरे ॥१४१॥ नगरे च पारस्करो निपा पभो दृष्टः । चतुष्पदीति किं ! भवकिरति त्यते । पारस्करो नगरं । बालो हपः । हर्षादिति किं ! अपकिरति श्वा।। कास्तीराजस्तुंदास्कयं ॥ १४२ ॥ एषां *विशनि भक्ष्याश्रयार्थ ॥१३५॥ अपात पोः सुनिपात्यते नगरे । कास्तीरं । अजस्तुंदं । किरते सुइ भवति वौ शुनि च भक्ष्याश्रयाय चेत् । भास्कथं । अन्यत्र-कातीरं । अजतुदं । आकथं । भपस्किरते कुक्कुटो भक्ष्यार्थी । अपस्किरते श्वा कारस्करं ॥१४३॥अस्य द्योः सुनिपात्यः । भाश्रयार्थी। कारस्कर नगरं । कारकरमन्यत् । विकिरो वौ वा ॥१३६॥ विकिरतेः कत्ये वृक्षे ॥१४॥वृक्षे च कारस्कर निपात्यते । बावणे सुइ वा निपात्यः । विस्किरः। विकिरः कारस्करो वृक्षः । कारकरोऽन्यः । शकुनिः । करस्करोऽद्रौ च ॥ १४५ ॥ करस्करो मापेर्गवि ॥१३७॥ प्रात्परस्य तुंपतेर्गवि निपात्योऽद्रौ वृक्षे च । कारस्करो गिरिवक्षन्ध । गम्यमाने सुट भवति । प्रस्तुपति गौः। गवीति- करकरोऽन्यः।। किं ! प्रतुंपति स्त्री। किष्कादयः॥ १४६॥ किष्कुप्रकाराः स. अस्तुम्बुर्जास्पदाश्चर्यावस्करापस्करावर- सुटका निपात्यंते । किमको मखं प्रमाणे । स्परमस्करमस्करितस्करवृहस्पतिरथस्पा जाति- किप्कुः वितस्तिः हस्तो बा । किष्किंधः पर्वतः । प्रतिष्ठामृतवर्चस्करयोगक्रियासातत्यवेणुपार- किमो द्वित्वमखे। वनस्पतिः । प्रायश्चित्तमित्यादि । प्राट्चौरदेवतानदीषु ॥ १३८ ॥ कुस्तुबुरु | *श्रिताश्रितप्रमाणे गोष्पदं ॥ १४७ ॥ प्रभृतयः ससुटका निपात्यंते जात्यादि- एप्वर्थेषु गोः परस्य पदस्य घोः सुट् षत्वं च वर्षेषु । कुस्तुंबुरुः धान्याकतृणजातिः । निपात्यं । गोष्पदो देश:----गोभिः सेक्तिः । भास्पदं प्रतिष्ठा । माश्चर्यमद्भुतं । भवस्करोऽ गोष्पदमरण्यं तैरसेवितं । गोष्पदपूरं वृष्टो देवः । वर्चस्कं । भपस्करो स्थावयवः । भवरस्परा भुजते | गोपदमन्यत्र । क्रिमासातत्थे । मस्करो बेणुः। मस्करी परिवाजकः। भवनुप ॥ १४८ ॥ पो मनुमिति ।
SR No.010484
Book TitleShabdarnava Chandrika
Original Sutra AuthorN/A
AuthorShreelal Jain Vyakaranshastri
PublisherPannalal Jain Granthamala
Publication Year1915
Total Pages305
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy