SearchBrowseAboutContactDonate
Page Preview
Page 1363
Loading...
Download File
Download File
Page Text
________________ 2685 - अभिधानराजेन्द्रः - भाग 4 धम्म साम्प्रतमेतानेवावयवान् सूत्रस्पर्शिकनियुक्त्या प्रतिज्ञानिर्देशः / हेतुनिर्देशमाह-हेतुर्यस्मात्सद्भाविकेषु पारमार्थिकषु प्रतिपादयन्नाह निरुपचरितेष्वथेष्वित्यर्थः / अहिंसाऽऽदिष्वादिशब्दान्मृषावादाऽऽदिधम्मो गुण अहिंसा-इया उ ते परममंगलपइन्ना / विरतिपरिग्रहः / अन्ये तु व्याचक्षते (सम्भा-विएहि ति) सद्भावने निरुपचरितसकलदुः खक्षयायैवेत्यर्थः / यतन्ते प्रयत्नं कुर्वन्तीति देवा वि लोगपुज्जा, पणमंति सुधम्ममिइ हेऊ||६|| गाथार्थः। धर्मः प्राग्निरूपितशब्दार्थः, स च क इत्याह-गुणा अहिंसाऽऽद यः, साम्प्रतं प्रतिज्ञाशुद्धिमभिधातुकामः आहआदिशब्दात्संयमतपःपरिग्रहः / तुरेवकारार्थः / अहिंसाऽऽदय एव ते जह जिणसासणनिरया, धम्म पालेंति साहवो सुद्धं / परममङ्गल प्रधानमङ्गलमिति प्रतिज्ञा, तथा देवा अपि, अपिशब्दात्सिद्धविद्याधरनरपतिपरिग्रहः / लोकपूज्या लोकपूजनीयाः, प्रणमन्ति न कुतिस्थिएसु एवं,दीसइ परिपालणोवाओ ||3|| नमस्कुर्वन्ति, कम्? सुधम्मणि शोभनधर्मव्यवस्थितगित्ययं यथा येन प्रकारेण जिनशासननिरता निश्चयेन रता धर्म प्राग्नि रूपितशब्दार्थ पालयन्ति रक्षन्ति.साधवः प्रव्रजिताः षडजीवनिकायहेतुरर्थसूचकत्वाद्धेतुरिति गाथाऽर्थः / परिज्ञानेन कृतकारिताऽऽदिपरिवर्जनेन च शुद्धमकलङ्क, नैवं तन्त्रान्तदिट्ठतो अरहंता, अणगारा य बहवो उ जिणसीसा। रीयाः,यस्मान्न कुतीथिकेष्वेवं यथा साधुषु दृश्यते परिपालनोपायः, वत्तणुवत्ते नज्जइ, जं नरवइणो वि पणमंति / / 60|| षड्जीवनिकायपरिज्ञानाऽऽद्यभावात्, उपायग्रहण च साभिप्रायकं, दृष्टान्तः प्राग्निरूपितशब्दार्थः, स चाशोकाऽऽद्यष्टमहाप्रातिहार्याऽऽ शास्त्रोक्तः खलूपायोऽत्र चिन्त्यते, न पुरुषानुष्ठान, कापुरुषा हि दिरूपां पूजामहन्तीत्यर्हन्तः, तथाऽनगाराश्च बहव एव जिनशिष्या इति। वितथकारिणोऽपि भवन्त्येवेति गाथार्थः। नगच्छन्तीत्यगा वृक्षास्तैः कृतमगारं गृहं तद्येषा विद्यत इत्यर्शाऽऽदेरा अत्राऽऽहकृतिगणत्वादप्रत्ययः / अगारा गृहस्थाः , न अगारा अनगाराः, चशब्द: तेसु वि य धम्मसद्दो, धम्मं निययं च ते पसंसंति। समुच्चयार्थः, तुरेवकारार्थः, ततश्च बहव एव नाल्पाः, रागाऽऽदिजेतृत्वा नणु भणिओ सावज्जो, कुतित्थिधम्मो जिणवरेहिं ||14|| ज्जिनाः, ताच्छिष्यास्तद्विनेया गौतमाऽऽदयः। आह-अहंदादीनां तेष्वपि च तन्त्रान्तरीयधर्मेषु, किम्? धर्मशब्दो लोके रूढः,तथा धर्म परोक्ष वाद् दृष्टान्तत्वमेवायुक्तम् / कथं चैतद्विनिश्चीयतं यथा ते निजं चाऽऽत्मीयमेव यथातथं ले प्रशंसन्ति स्तुवन्ति, ततध देवाऽऽदिपूजिता इति? उच्यते-यत्तावदुक्तम्-परोक्षत्वादिति तद् दुष्टम्, कथमेतदित्यत्रोच्यतेनन्तित्यक्षमायां, भणित उक्तः, पूर्व सावद्यः सपापः, सूत्रस्य त्रिकालगोचरार्थत्वात्। कदाचित्प्रत्यक्षत्वाद्देवाऽऽदिपूजिता इति कुतीर्थिकधर्मश्चरकाऽऽदिधर्मः, कैः? जिनवरैस्तीर्थकरैः, "जिणेहिं चैतद्विनिश्चयायाऽऽह-वृत्तमतिक्रान्तमनुवर्तमानेन साम्प्रतकालभाविना उ पसत्थो'' इति वचनात्, षड्जीयनिकायपरिज्ञानाऽऽद्यभावादेवेज्ञायते, कथमित्यत आह यद्यस्मात नरपतयोऽपि राजानोऽपि त्यत्रापि बहु वक्तव्यं, तत्तु नोच्यते, ग्रन्थविस्तरभयादितिगाथार्थः। प्रणमन्तीदानीमपि भावसाधुं ज्ञानाऽऽदिगुणयुक्तमिति गम्यते / अनेन तथागुणानां पूज्यत्वमावेदितं भवतीति गाथार्थः / जो तेसु धम्मसद्दो, सो उवयारेण निच्छएण इहं। उवसंहारो देवा, जइ तह राया वि पणमइ सुधम्म / जह सीहसदु सीहे, पाहण्णुवयारओऽणत्थ / / 65|| तम्हा धम्मो मंगल-मुक्किट्टमिइ अ निगमणं ति / / 61|| यस्तेषु तन्त्रान्तरीयधर्मेषु धर्मशब्दः, स उपचारेणापरमार्थेन, उपरहार उपनयः, स चायम्- देवा यथा तीर्थकराऽऽदींस्तथा निश्चयेनात्र जिनशासने, कथम्? यथा सिंहाशब्दः सिंहे व्यवस्थितः, राजाऽप्यन्योऽपि जनः प्रणमतीदानीमपि सुधर्माणमिति, यस्मादेव प्राधान्येन, उपचारत उपचारेणान्यंत्र माणवकाऽऽदौ, यथा सिंहो तस्माद् देवाऽऽदिपूजितत्वाद्धो मङ्गलमुत्कृष्टमिति च निगमन, माणवकः, उपचारनिमित्तं च शौर्यक्रौर्याऽऽदयः, धर्मे त्वहिंसाऽऽद्यप्रतिज्ञा हेत्वोः पुनर्वचनं निगमनमिति गाथार्थः। भिधानाऽऽदय इति गाथाऽर्थः / उक्त पञ्चावयवमेतदभिधानाचार्थाधिकारोऽपि धर्मप्रशंसा / साम्प्रत एस पइन्नासुद्धी, हेऊ अहिंसाइएसु पंचसु वि। दशावयवं, तथा च चेहेव जिनशासन इत्यर्थाधिकारं चोपदर्शयति, इह च सब्भावेण जयंती, हेउविसुद्धी इमा तथ्य // 66 / / दशावयवाः प्रतिज्ञाऽऽदय एक प्रतिज्ञाऽऽदिशुद्धिसहिता भवन्ति / एषा उक्तस्वरूपा प्रतिज्ञायाः शुद्धिः प्रतिज्ञाशुद्धिः हेतुरहिंसाऽऽदिषु अवयदत्वं च तच्छुद्धीनामधिकृतवाक्यार्थोपकारकत्वेन प्रतिज्ञाऽऽदीना पञ्चस्वपि सद्भावेन यतन्त इत्ययं च प्राग व्याख्यात एव, शुद्धिमभिमिव भावनीयमित्यत्र बहु वक्तव्यं, तत्तु नोच्यते, गमनिकामात्रत्वात्प्रा धातुकामेन च भाष्यकृता पुनरुपन्यस्त इत्यत एवाऽऽह-हेतोर्विशुद्धिरम्भस्येति। हेतुविशुद्धिर्विषयविभाषाऽवस्थापन विशुद्धिः, इमा इयं, तत्र प्रयोग इति साम्प्रतमधिकृतदशावयप्रतिपादनायाऽऽह गाथार्थः। विइयपइन्ना जिणसा-सणम्मि साहेति साहवो धम्म / जं भत्तपाणउवगर-णवसहिसयणाऽऽसणाइसु जयंति। हेऊ जम्हा सब्भा-विएसु हिंसाइसु जयंति // 2 // फासुयअकयअकारिय-अणणुमयाणुदिट्ठभोई य||७|| द्वितीयापञ्चावयवोपन्यस्तप्रथमप्रतिज्ञापेक्षया प्रतिज्ञा पूर्ववत्, द्वितीया यद्यस्माद्भक्तं च पान चोपकरणं च वसतिश्च शयनाऽऽसनाऽऽदयचाऽसौ प्रतिज्ञा च द्वितीयप्रतिज्ञा, सा चेयं जिनशासने जिनप्रवचने, श्वेति समासस्तेषु / किम् ? यतन्ते प्रयत्नं कुर्वन्ति कथमेतदेवकिम्? साधयन्ति निष्पादयन्ति, साधवः प्रव्रजिताः, धर्मं प्राग्निरूपि- मित्यत्राऽऽहं यस्मा प्रासुकं चाकृतं चाकारितं चाननुमतं चानुद्दिष्ट तशब्दार्थम् / इह च साधव इति धर्मानिर्देशः, शेषस्तु साधुधर्म इत्ययं / च तद्भोक्तुं शीलं येषां ते तथाविधाः, तत्राऽऽसवः प्राणाः,
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy