SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ १५८ सनातनजेनग्रंथमालायां मपाकभाषः। शरूपकल्पचेलड्छवगोत्रनुतमलते मोऽनेबहसः ॥ १९ ॥ रबंता खुश्च स्त्री पुर्व- काचः ॥ २०२ - ईस्त्रीत्यातस्यानेकाच: मास्ति । पंचमीभार्य: । दशमीमार्य: । पंचमीतः। झादिषु परतः प्रो भवति । गौरितरा । गौरिपंचमीयते । पंचमीमानिनीदत्ताभार्य:गुप्ताभार्य:।। तमा । गौरिरूपा । गौरिकल्पा । गौरिचेली । दत्तात: । वलायते । दत्तामानिनी। गौरिबुचा । गौरिगोत्रा । गौरिनुता । गौरिमता। *ऐम्मृदरक्तविकारे ॥ १९८ ॥ रक्तविकार- | गौरिहता । कुमास्तिरा । कुमारितमा । कुमारिबर्जित ऐपनिमित्तं यद् हृत् तदंता स्त्री पुंवन रूपा । इत्यादि । अनेकाच इति किं ? जितरा । भवति । भात्सीभार्य: । माधुरीभार्य: । माथु- | जीतरा । ईदिति किं ! दतातरा । रीतः । माधुरीयते । माधुरीमाननी । ऐविति गौरिभोगान्मत: खौ ॥ २०३ ॥ गौरिकि अन्यभार्य: । त्रिपृष्टायनिभार्य: । दृदिति | भोगाभ्यां मत्वंताम्यां खौ ईत: प्रो भवति शाकि ! कुंभकारभार्यः । पुष्पलावभार्यः । भरत-दिषु परत: । गौरिमतितरा " गौरिमतितमा। विकारे इति किं ! काषायी वृहतिका भस्य भोगवतितरा । भोगवतितमा । एवं रूपादिष्वपि कावायवृहतिक:लोही ईषा यस्य लौहेको स्थः। योज्याखौ"इति किंमौरिमतिरूपा, गौरीमतीरसा। भमानिनीत्स्वांगात ॥ १९९ ।। स्वांगाद् । श्या मोः ॥ २०४ ॥ मुसंज्ञकस्य झादिषु यईतदंता स्त्री पुबन्नास्त्यमानिनी द्यौ परतः । परत प्रो वा स्यात् । स्त्रितमा । स्त्रीतमा । दार्षिकेशीमार्य: । दीर्घकेशीत: । दीर्घकेशीयते । लक्ष्मितमा लक्ष्मीतमा । वामोरुतरा । वामोभमानिनीति किं ! दीर्घकेशमानिनी । ईदिति | सतरा । एवं-रूपादावपि । मोरिति किं ! किं! पृथुजघनभार्यः। स्वांगादिति किं पटुभार्यः।। कारिकातरा। मातिः ॥ २०० ॥ जातिश्च स्त्री पुंवन्न | बोगितः ॥२०५॥ उगितः परस्य मोः भवति भमानिनि धौ परतः । कठीभार्यः। मो वा स्यात् शादिषु परतः । विदुषितरा, विदुकठीत:। कठीयते।शूद्राभायः। शूद्रात:। गदायते। पीतरा। विद्वत्तरा । पचत्तिमा, पचंतीतमा । पुंबद यजातीयदेशीये ।।२०१॥ स्त्री पुंवद् | पचत्तमा । एवं--सर्वत्र । उगित इति कि ? भवति यसंज्ञके से जातीयदेशीययोश्च परतः । कुमारितरा । पुनर्वामहणनुभयविकल्पार्थ । वहतकोपि पुंवद् भवति । पाचकवृंदारिका । माइ महतो जातीये च ॥२०६॥ भागपाचजातीया। पाचकदेशीया । बाक्षिकवृंदा- देशो मवति महतो जातीये एका च यो परतः रिका । स्टाखुरपि-पंचमदारिका । पंचमजा- | महाजातीयः । महामुनिः। महापुरुषः । महातीया । पंचमदेशीया । दत्तवृंदारिका । दत्तजा- प्राणा: । महाबाहुः । महात्मा । नातीये चेतिसीया । दत्तवेशीया । ऐन्मदरक्तविकारेऽपि | किं १ महतः पुत्रः-महत्खुवः । प्रवद् भवति । माथुरवंशरिका । माथुरजातीया। किरपासविशिष्टे वा ॥ २०७n महत; माथुरदेशीया । स्वांगादीतोपि-दीर्घकेशवा-करादिषु परेषु भाइ वा स्यात् । महत:-कर महारिका । दीर्घकेशजातीया । दीर्घकेशदेशीवा। करः । महत्करः। महापास: । महद्दपास:। मातिरपि-कळवारिकानातलीय महाविपितः । महाद्विीडः
SR No.010484
Book TitleShabdarnava Chandrika
Original Sutra AuthorN/A
AuthorShreelal Jain Vyakaranshastri
PublisherPannalal Jain Granthamala
Publication Year1915
Total Pages305
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy