________________
चंद्रराजचरित्रम्।।
॥१४॥
सर्गः॥
स्राश्ववारैःसमन्वितोमृगयामिषेण पुरान्निर्गतः । कियदुरंगत्वा परितोषीक्षमाणेन तेन नभोवर्मना समागच्छन्ती सा दूरतोदृष्टा,
समागच्छन्ता सा पूरतादृष्टा, चतुर्थीचामुखतःकोपाऽनलज्वालामुद्वमन्तीमङ्गारशकटीमिव विक्रान्तदेहांतांविलोक्य प्रसन्नीभूतश्चन्द्रराजोमामामन्त्रितुमियंसमागच्छती
| सेपञ्चमः ति विज्ञातवान् । साऽपि दूरतःसमायान्तं चन्द्रराजमपश्यत् । तदानींनभःस्थितया तया भणितम्
चन्द्र ? त्वदागमनमद्य सुखाय मन्ये, विस्मृत्य कुक्कुटगति गुरुतां प्रपन्नः । केनापि ते श्वशुरपक्षगतेन पुंसा, नो वारि तस्त्वमधुनाव समागतोऽसि ॥१॥ मयि जीवन्त्यां तवाभापुर्यामागमनेच्छा वृथैव, यत्क्रमेलकोनागवल्लीदलानि चर्वितुनाहति, रेमूढ ? मत्सन्मुखंकिंविलोकयसि ? अधुनैव त्वायमातिथिकरिष्यामि, सत्वरंनिजेष्टदेवतांस्मर, ततस्तांशान्तमनाचन्द्रराजोऽवदत्-पूज्यपादे ? प्रकोपं मा, कुरुष्व विनते मयि । कदाऽप्यज्ञानतो नैव, त्वद्विरुद्धं समाचरम् ॥ १ ॥ स्वपुत्रेण समं युद्- | ध्वा, प्रतिष्ठा कामवाप्स्यसि । मदचस्त्वद्भितायैव, परिणामे भविष्यति ॥ २॥ स्खयेष्टदेवस्मरणं, मद्धितायोपदर्शितम् । परलोकहितं धर्म, त्वमपि स्मर सच्चरम् ।।३।। किमर्थमागताऽसित्वं, नूतनं कर्तुमिच्छसि । तावकं चरितं वेभि, वर्णितुं तदसाम्पतम्॥४॥
दुराचारे ? पुनस्त्वमखिलजगद्भारं कथंवहसि ? निजमहत्त्वंबृथैव ख्यापयसि, यतस्त्वदुत्सङ्गे छगणकंवत्तेतेऽतोगरिष्ठमभिमानं मा कुरुष्व, इति चन्द्रवचोनिशम्य भृशंरुष्टा दुष्टवृत्तिवीरमती प्रथममेव खड्गन चन्द्रराजंप्रजहार, तत्कवचमास्फाल्य सेवासिरिमत्या वक्षसि व्यलगत् , तत्प्रहारेण मृच्छिता सा पृथिव्यांनिपपात । पुनस्तत्खड्गश्चन्द्रराजान्तिके समागतः, सोऽपि | मौक्तिकैवोपयित्वा ते स्वीचकार, ततो विज्ञातविष्णुकुमारनमुचिमन्त्रिदृष्टान्तश्चन्द्रराजो दुजेनाय तदुचितंफलंदातव्यमिति ध्यात्वा तां केशपाशे जग्राह, ततः स प्रलपन्तींतांनभसि चक्रवद्धमयित्वा रजकोवस्त्रमिव शिलातले पस्फाल, ततः निरुद्धश्वासा
PH॥१४॥
For Private And Personale Only