SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ॥ चंद्रराजचरित्रम् ॥ ॥ १४७॥ ******** KK 1.0KK4 www.kobatirth.org ।। ४ ।। तत्र त्वद्गमनं मात-निष्फलं सहसा कृतम् । वारिदर्शनतः पूर्व - मुपानयागवत्किल ॥ ५ ॥ नाऽस्मि त्वत्तोऽधिका दक्षा, यतस्त्वां शिक्षयाम्यहम् | सुविचार्यैव कुर्वन्ति, स्वकार्यं मतिशालिनः ॥ ६ ॥ प्रभूतप्रभावशालिन्या भवत्यास्तदुपरि प्रयाणमनुचितंमन्ये, यतथोक्तम् । तृणानि नोन्मूलयति प्रभञ्जनो-मृदूनि नीचैः प्रणतानि सर्वतः । समुद्धतानेव तरून्विबाधते, महान्महत्स्वेव करोति विक्रमम् ॥ १ ॥ गुणी गुणं वेत्ति न वेत्ति निर्गुणो बली बलं वेत्ति न वेत्ति निर्बलः । पिको वसन्तस्य गुणं न वायसः, करी च सिंहस्य बलं न मूषकः || २ || अतोऽत्रवीमि तत्र तत्र गमनमनुचितम् । इति - निगद्य गुणावली स्वस्थानंगता तामेव च चिन्तामकरोत् । इतिश्री चन्द्रराजचरित्रे चतुर्थोलासे चतुर्थः सर्गः ॥ ४ ॥ इतोवीरमत्यपि निजकार्यसाधयितुकामा मन्त्रप्रभावेण देवान् समाहूय " चन्द्रराजो मानवत्वं प्रतिपन्नस्तमधुना यूयंव्यापादयतेति ” तान् समादिशत्-देवा अपि सुदीर्घविचार्य तांप्रोचुः, भगिनि १ सूर्यकुण्डे स्नानविधिना स मनुष्यत्वंप्राप्त इति सत्यमस्ति, तं प्रभाविनंनरेशंविनिहन्तुंवयमक्षमाः, स्वत्प्रयासोऽपि तस्मिन्विफलोभविष्यति, तद्रचकाणामग्रेऽस्माकं कियद्धलम् १ यतः - अविदित्वाऽऽत्मनः शक्ति, परस्य च समुत्सुकः । गच्छन्नभिमुखो वन्हौ, नाशं याति पतङ्गवत् ॥ १ ॥ तथाच - यो बलात्प्रोन्नतं याति निहन्तुं सबलोऽप्यरिः । विमदः स निवर्त्तेत, शीर्णदन्तो गजो यथा ॥ २ ॥ तोवयंनिन्द्यकर्मणि करप्रसारं न करिष्यामः, तवाऽभीष्टमन्यत्साधयितुंबद्धपरिकरः स्मः । भगवति ? यद्यस्माकंवचनंमन्यसे चेत्तवाऽपि स्वसुतेन सार्द्धवैरबुद्धिर्नोचिता, इदं राज्यं चतस्मै वितीर्य त्वंनिवृत्ता भव, तदाज्ञां सर्वत्र प्रवर्त्तय, त्वत्पुत्रसम्प For Private And Personal Use Only 19**+++++++ Acharya Shri Kassagarsuri Gyanmandir चतुर्थोना सेपञ्चमः सर्गः ॥ ॥ १४७॥
SR No.008553
Book TitleChandraraja Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy