SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ [Type text] आगम-सागर-कोषः (भागः-१) [Type text] लोके इहेत्यस्मिन् मृत्यौ। उत्त०४०९। ईसत्थसत्थरहचरियाकुसलो-x-x-x इण्वस्त्रशस्त्ररथचर्याक्शलः। उत्त० २१४। ईसर-ईश्वरः, भोगिकादिः अणिमाद्यष्टविधैश्वर्यय्क्तो ईइ-ईतिः, गड्डरिकादिरूपा। जीवा. १८८ जं० २९। वा। जम्बू० १२२। लवणे उत्तरपातालकलशः। स्था० ईति-दुरितविशेषः। भग० ८1 धान्याद्युपद्रवकारिशलभ ४८०, २२६। प्रभुरमात्यादिः। अन्त०१६। स्फातिमान्। मूषकादिः। जम्बू०६६। जीवा० ३६५। युवराजादिः भोगिको वा। प्रश्न. ९६। ईती- ईतिः-धान्याद्युपद्रवकारी प्रचुरमूषकादिप्राणिगणः। भोगिकादिः, अणिमाद्यष्टविधैश्वर्ययुक्तो वा। सम०६२ जीवा०२८०। बृह. २५५आ। युवराजः, ईरियहा-ईर्याविशुद्ध्यर्थम्। स्था० ३६० अणिमायैश्वर्ययुक्तः। औप० ५८१ प्रज्ञा० ३३०, ३२७। ईरिया- गमनं। स्था० ३४३। ईरणमीर्या-गतिपरिणामः। महेश्वरः। प्रश्न० ३३। प्रधानः, प्रभः, स्वामी। आव. उत्त० ५२४। ५०२। भूतवादिकव्यन्तरेन्द्रः। प्रज्ञा० ९८। 'ईस ईश्वर्ये' ईरियावहिया- ऐापथिकीक्रिया, योगमात्रजः कर्मबन्धः। ऐश्वर्येण युक्तः ईश्वरः, सो य गामभोतियादि। निशी. आव०६१२। ईर्या-गमनं तत्प्रधानः पन्था-मार्ग ईर्या २७० अ। गृहस्वामी। आचा० ४०३, ३७०। द्रव्यपतिः। पथस्तत्र भवमैर्यापथिकं-केवलयोगप्रत्ययं कर्म। भग. उत्त० ३५३। युवराजो माण्डलिकोऽमात्यो वा, ३८५ आव०६४८, ६४९। अणिमाद्यष्टविधैश्वर्ययुक्त ईश्वरः। स्था० ४६३। ईरियावहियाकिरिया-ईर्यापथिकक्रिया-यदुपशान्तमोहा युवराजः सामान्य-मण्डलिकोऽमात्यश्च। अन्यो० २३। देरेकविधकर्मबन्धनमिति। स्था० ३१६) युवराजः। भग० ३१८ युवराजादयः। भग० ४६३। औप० ईरियासमिइ-ईर्यासमितिः, ईर्यायां समितिः, ईर्याविषये १४| युवराजा। राज० १२१। एकीभावेन चेष्टनम्। आव०६१५ रथशकटयानवाहना ईसरस्स-पातालकलशः। सम० ८७) क्रान्तेष मार्गेष सूर्यरश्मिप्रतापितेषु प्रासुकविविक्तेषु । ईसरा-ईश्वराः, यवराजाः, अणिमादयैश्वर्ययक्तः। पथिषु युगमात्रदृष्टिना भूत्वा गमनागमनं कर्तव्यम्। जम्बू० १९० आव०६१५ ईसरिए- ऐश्वर्यः, मदस्य षष्ठं स्थानम्। आव०६४६। ईर्याप्रत्ययं-ईरणमीर्या-गमनं तेन जनितम्। सूत्र. १२ ईसरी-ईश्वरी, सोपारके श्राविकाविशेषः। आव० ३०४। ईर्याविशुद्धि-ईर्या-गमनं तस्या विशुद्धिर्युगमात्रनिहित- ईसा-ईशा, पिशाचकमारेन्द्रस्याभ्यन्तरिका पर्षत्। दृष्टित्वम्। स्था० ३६० जीवा० १७१। ईश्वरी-लोकपालाग्रमहिषीणां आद्या पर्षद् ईलिकागतिः- गतिविशेषः। प्रज्ञा० १५१। नन्दी० १५३। । स्था० १२७। ईर्ष्या-प्रतिपक्षाभ्यदयोपलम्भजनितो ईली-करवालविशेषः। प्रश्न. ४८ मत्सरविशेषः। आव०६१११ ईश्वरकारणिकः- क्रियावादिदवितीयविकल्पः। सम० ईसाण-ईशानः-ईशानावतंसकाभिधविमानोपलक्षितः ११० दवितीयकल्पः। अनुयो० ९२ ईश्वरकारणिनः-क्रियावादिदवितीयविकल्पः। ईसाणवडिसए-ईशानावतंसकः, स्था०२६८ ईशानकल्पमध्येऽवतंसकः। जीवा० ३९१। ईश्वरपुत्रः- इभ्यानां पुत्रः ईश्वरपुत्रः। नन्दी० २५८॥ ईसाणवडेंसए-ईशानकल्पेन्द्रविमानं। भग० २०३ ईषत्कुटिला-कुण्डलीभूता। जम्बू० ११३ ईसाणा-ईशानदेवलोकनिवासिन ईशानाः, दवितीयो ईषा- गात्रविशेषः। जम्बू० ५५। राज० ९३। देवलोकः। प्रज्ञा०६९। पूर्वोत्तरदिक्कोणनाम। स्था० ईसक्खो-ईशाख्यः, ईशनमैश्वर्यमात्मनः ख्याति अन्त १३३ भंतण्यर्थतया ख्यापयति-प्रथयति यः सः। जीवा०२१७५ इसाणी-पूर्वोत्तरदिक्कोणनाम। भग०४९३। ऐशानी ईसत्थ- इषुशास्त्रम्, धनुर्वेदः। आव. १२९। प्रश्न. ९७।। ईशान-कोण, पूर्वोत्तरमध्यवर्तिदिक्। आव० २१५ धणुवेदादि-धनुर्वेदादि। निशी० २०आ। मुनि दीपरत्नसागरजी रचित [166] “आगम-सागर-कोषः" [१]
SR No.016133
Book TitleAgam Sagar Kosh Part 01
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages238
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy