SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ शब्दार्णवचंद्रिका ४० ३० युतिः] *ज्याः ॥ २०८ ॥ ङीत्यांतस्य महत: करादिष्वा भवति । महत्याः करः- महाकरः। महामासः । महा विशिष्टः । *व्यष्ट्नोऽवाशत्यिोःस्पौ माक्शतात स्त्रयः ॥ २०९॥ द्वि अष्टन् इत्येतयोरा भवति । स्थिसंज्ञे द्यौ परत, शतात माकू स्त्रयस बसमशीर्ति च वर्जयित्वा । द्वादश । द्वाविंशतिः । द्वात्रिंशत् । अष्टादश । अष्टाविंशतिः । अष्टात्रिंशत् । त्रयोदश । त्रयोविंशतिः । त्रयस्त्रिंशत् । श्रेरिति किं चतुर्दश । अबाशीत्योरिति किं ? द्वित्रा: । अष्टदशाः । त्रिदशाः । द्वयशीतिः व्यति: । प्राकशतादिति किं । द्विशातं । द्विसहस्रं । अष्टशंत । अष्टसहस्रं । त्रिशतं । त्रिलक्षं । वा चत्वारिंशदादा ॥ २९० ॥ यादीनामा वा भवति चत्वारिंशदादौ परतः । द्विचत्वारिंशत् । द्वाचत्वारिंशत् । अष्टाचत्वारिंशत् । अष्टचत्वारिंशत् । त्रयश्चत्वारिंशत् । त्रिचत्वारिंशत् । द्वापंचाशत् । द्विपंचाशत् । अष्टापंचाशत् । अष्टपंचाशत् । त्रयः पंचाशत् । त्रिपंचाशत् । द्वानवतिः । द्विनवतिः । अष्टानवतिः । अष्टनवति । त्रयोनवतिः । त्रिनवतिः । 1 षष उतरि चादेष्टुः ॥ २१२ ॥ षष उभर्वति दतृशब्दे दाश्न च परे द्योरा बेष्टुश्च । षोडन । षोडश । + षात्ये वा ॥ २९३ ॥ षष उत्वं वा धात्ये मोरादेः दुध नित्यं स्यात् । षोढा । षड्ढा । +नस नासिकायास्तसमुद्रे ॥ २१४ ॥ नासिकाशब्दस्य न भवति तस्त्ये क्षुद्रे च परतः। । १५९ यवर्णे यत्ये परे । नस्यः । अवर्ण इति किं नासिक्यो वर्णः । नस्तः । नमक्षुदः । - ये वर्णे ॥ २१५ ॥ नासिकाया नमः भवति' हृदयस्य हल्लेरेवाण्यालासे ॥ २१६ ॥ हृदयस्य हृद् भवति केखादिषु परतः । ह्ल्लेलः। हाई । हृवं । हृल्लासः । *दश्न्येका ॥२११॥ दशनि द्यौ एकस्य निपात्यते । एकादश । दश्नीति किं? एकाविंशतिः | * उदकस्यादैकहलि पूर्ये ॥ २२२ ॥ उदकस्य उद इत्ययमादेशो भवति वा पूर्येर्थे एकह लादौ धौ परतः । उदकुंभ: । उदककुंभ : ! उद पात्रं । उदकपात्रं । एकहलीति किं ! उदकस्थाली । पूर्व इति किं ? उदकगिरिः । मंथौदनसक्तुर्विन्दुवज्रभारहारवीवधगाहे ॥२२३॥ उदकस्योदो भवति वा मंथादिषु परतः उदमंथ: । उदकमंथः । उदौदनः । उदकौदनः । उदसक्तुः । उदकसक्तुः । उदबिंदुः । उदकबिंदु: । उदव उदकवी उदभारः । उदकभारः । उद हार: । उदकहार: । उदवीवधः । उदकवीबधः । उदगाहः । उदकगाह: । *धिवासवाहने ॥ २२४ ॥ ध्यादि *पदं पादस्याज्यातिगोपहते ॥ २१७ ॥ पादस्य पदादेशो भवति आज्यादिषु परतः । पदाजिः । पदातिः । पदगः । पदोपहतः । पद ये || २१८ || पादस्य पदित्ययमादेशो भवति यत्ये परतः । पद्यं । हिमकाषिहतौ ॥ २१९ ॥ पादस्य पद् भवति हिमादिषु परतः । पद्धिमं । पत्काषी । पद्धतिः * शस्यृचः ||२२० || ऋच: संबंधिनः पादस्य पदादेशो भवति शसि त्ये परे । पच्छः गायत्र शंसति । ऋच इति किं : पादश: श्लोकं कथयति । वा निष्कोष मिश्रशब्दे ॥ २२१|| पादस्य पद् वा भवति निष्कादिषु परतः । पन्निष्कः । पादनिष्कः । पद्घोषः । पादघोषः । पन्मिश्रः । पादमिश्रः । पच्छब्दः । पादशब्दः ।
SR No.010484
Book TitleShabdarnava Chandrika
Original Sutra AuthorN/A
AuthorShreelal Jain Vyakaranshastri
PublisherPannalal Jain Granthamala
Publication Year1915
Total Pages305
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy